Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

śrīkṛṣṇa uvāca |
athātaḥ saṃpravakṣyāmi ghṛtācalamanuttamam |
tejo'mṛtamayaṃ divyaṃ mahāpātakanāśanam || 1 ||
[Analyze grammar]

paṃcāśadghṛtakumbhānāmuttamaḥ syādghṛtācalaḥ |
madhyamastu tadardhena tadarddhenāvaraḥ smṛtaḥ || 2 ||
[Analyze grammar]

alpavittastu kurvīta yathāśaktyā vidhānataḥ |
viṣkaṃbhaparvatāṃstadvaccaturbhāgena kalpayet || 3 ||
[Analyze grammar]

śāleyataṃdulānāṃ ca kuṃbhāṃśca parivinyaset |
kārayetsaṃhatānuccānyathāśobhaṃ vidhānataḥ || 4 ||
[Analyze grammar]

veṣṭayecchuklavāsobhirikṣudaṃḍaphalādikaiḥ |
dhānyaparvatavaccheṣaṃ vidhānamiha paṭhyate || 5 ||
[Analyze grammar]

adhivāsanapūrvaṃ ca tadvaddhomaṃ surārcanam |
prabhātāyāṃ tu śarvayāṃ gurave vinivedayet || 6 ||
[Analyze grammar]

viṣkaṃbhaparvatāṃstadvadṛtvigbhyaḥ śāṃtamānasaḥ |
maṃtreṇānena kauṃteya tacchṛṇuṣva vadāmi te || 7 ||
[Analyze grammar]

saṃyogādghṛtamutpannaṃ yasmādamṛtatejase |
tasmādghṛtācalaścāsmātprīyatāṃ mama śaṃkaraḥ || 8 ||
[Analyze grammar]

tasmāttejomayaṃ brahma ghṛte nityaṃ vyavasthitam |
ghṛtaparvatarūpeṇa tasmānnaḥ pāhi bhūdhara || 9 ||
[Analyze grammar]

anena vidhinā dadyādghṛtācalamanuttamam |
mahāpātakayukto'pi lokamāyāti śāṃkaram || 10 ||
[Analyze grammar]

haṃsasārasasaṃyukte kiṃkiṇījālamālite |
vimāne apsarobhiśca siddhavidyādharairvṛtaḥ || 11 ||
[Analyze grammar]

viharetpitṛbhiḥ sārddhaṃ yāvadābhūtasaṃplavam || 12 ||
[Analyze grammar]

ājyācalaṃ pracalakuṃḍalasundarībhiḥ saṃsevyamānamiha ye vitaraṃti martyāḥ |
svargaṃ sureṃdrabhavanaṃ bhavasaṃnidhiṃ vā snehānubaṃdhamacalaṃ bhavatīti sarvam || 13 ||
[Analyze grammar]

iti śrībhaviṣye mahāpurāṇa uttaraparvaṇi śrīkṛṣṇayudhiṣṭhirasaṃvāde ghṛtācaladānavidhivarṇanaṃ nāmaikādhikadviśatatamo'dhyāyaḥ || 201 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 201

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: