Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

śrīkṛṣṇa uvāca |
kathayiṣye mahārāja hemahastirathaṃ tava |
yasya pradānādbhavanaṃ vaiṣṇavaṃ yāti mānavaḥ || 1 ||
[Analyze grammar]

parvakālaṃ samāsādya saṃkrāṃtau grahaṇe'pi vā |
kuryāddevarathākāraṃ rathaṃ maṇivibhūṣitam || 2 ||
[Analyze grammar]

valabhībhirvicitrābhiścatuścakrasamanvitam |
caturbhirhemamātaṃgairyuktaṃ hemavibhūṣitam || 3 ||
[Analyze grammar]

dhvaje ca garuḍaṃ kuryātkūbarāgre vināyakam |
lokapālāṣṭakopetaṃ brahmārkaśivasaṃyutam || 4 ||
[Analyze grammar]

madhye nārāyaṇopetaṃ lakṣmīpuṣṭisamanvitam |
kṛṣṇājinatiladroṇaṃ kṛtvā taṃ sthāpayedratham || 5 ||
[Analyze grammar]

nānāphalasamāyuktamupariṣṭādvitānakam |
kauśeyavastrasaṃvītamamlānakusumārcitam || 6 ||
[Analyze grammar]

kuryātpaṃcapalādūrdhvamāśatācca narottama |
tataḥ snātvā samabhyarcya pitṝndevānyathāvidhi || 7 ||
[Analyze grammar]

triḥpradakṣiṇamāvṛtya gṛhītakusumāṃjaliḥ |
imamuccārayenmaṃtraṃ sarvasaukhyapradāyakam || 8 ||
[Analyze grammar]

namonamaḥ śaṃkarapadmajārkalokeśavidyādharavāsudevaiḥ |
tvaṃ sevyase vedapurāṇayajñaistejo hi naḥ syaṃdana pāhi tasmāt || 9 ||
[Analyze grammar]

yattatpadaṃ paramaguhyatamaṃ purāṇamānaṃdahetugaṇarūpavimuktabandhāḥ |
yogaikamānasadṛśo munayaḥ samādhau paśyaṃti tattvamasi nātha ratheti rūḍhaḥ || 10 ||
[Analyze grammar]

yasmāttvameva bhavasāgarasaṃplutānāmānaṃdabhāṃḍacitamadhyagapānapātram |
tasmādaghaughaśamanena kuru prasādaṃ cāmīkarebharatha mādhava saṃpradānāt || 11 ||
[Analyze grammar]

itthaṃ praṇamya kanakebharathapradānaṃ yaḥ kārayetsakalapāpavimuktadehaḥ |
vidyādharāmaramunīṃdragaṇābhijuṣṭaṃ prāpnotyasau padamatīṃdriyamiṃdumauleḥ || 12 ||
[Analyze grammar]

kṛtaduritavitānātuṣṭisadvahnipālavyatikarakṛtadehodvegabhāno'pi baṃdhūn |
nayati ca pitṛpautrānrauravādapyaśeṣātkṛtagajarathadānaḥ śāśvataṃ sadma viṣṇoḥ || 13 ||
[Analyze grammar]

iti śrībhaviṣye mahāpurāṇa uttaraparvaṇi śrīkṛṣṇayudhiṣṭhirasaṃvāde hemahastirathadānavidhivarṇanaṃ nāmaikonanavatyuttaraśatatamo'dhyāyaḥ || 189 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 189

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: