Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

śrīkṛṣṇa uvāca |
athātaḥ saṃpravakṣyāmi tava pāṃḍukulodvaha |
puṇyaṃ hemarathaṃ nāma mahāpātakanāśanam || 1 ||
[Analyze grammar]

puṇye'hni viprakathite svanulipte gṛhāṃgaṇe |
kṛṣṇājinatilānkṛtvā kāṃcanaṃ sthāpayedratham || 2 ||
[Analyze grammar]

caturasraṃ mahābhāga catuścakraṃ sakūbaram |
brahmāṇamagrataḥ kṛtvā gṛhītapragrahaṃ śubham || 3 ||
[Analyze grammar]

iṃdranīlena kuṃbhena dhvajarūpeṇa saṃyutam |
lokapālāṣṭakopetaṃ padmarāgadalānvitam || 4 ||
[Analyze grammar]

catvāraḥ pūrṇakalaśā dhānyānyaṣṭādaśaiva tu |
kauśeyavastrasaṃvītamupariṣṭādvitānakam || 5 ||
[Analyze grammar]

madhye tu phalasaṃyuktaṃ puruṣeṇa samanvitam |
yogayuktaḥ pumānkāryastaṃ ca tatrādhivāsayet || 6 ||
[Analyze grammar]

evaṃvidhaṃ pūjayitvā mālyagaṃdhānulepanaiḥ |
cakrarakṣāvubhau tasya kāryau viśvakumārakau || 7 ||
[Analyze grammar]

puṇyaṃ kālaṃ tataḥ prāpya snātaḥ saṃpūjya devatāḥ |
triḥpradakṣiṇamāvṛtya gṛhītakusumāṃjaliḥ || 6 ||
[Analyze grammar]

śuklamālyāṃbaradhara imaṃ maṃtramudīrayet || 9 ||
[Analyze grammar]

namonamaḥ pāpavināśanāya viśvātmane devaturaṃgamāya |
dhātrāmadhīśāya bhavābhavāya rathasya dānānmama dehi śāṃtim || 10 ||
[Analyze grammar]

vasvaṣṭakādityamarudgaṇānāṃ tvameva dhātā paramaṃ nidhānam |
yatastato me hṛdayaṃ prayātu dharmaikatānatvamaghaughanāśāt || 11 ||
[Analyze grammar]

iti turagarathapradānametadbhavabhayasūdanamaṃtraṃ yaḥ karoti |
sakaluṣapaṭalairvimuktadehaḥ paramamupaiti padaṃ pinākapāṇeḥ || 12 ||
[Analyze grammar]

dedīpyamānavapuṣā ca jitaprabhāvamākramya maḍalamakhaṃḍalacaṃḍabhānoḥ |
siddhāṃganānayanayugmaprani pīyamānavaktrāṃbujeṃ'bujabhavena ciraṃ sahāste || 13 ||
[Analyze grammar]

iti paṭhati śṛṇoti vā ya etatkanakaturaṃgarathapradānamasmin |
na sa narakapuraṃ vrajetkadācinnarakariporbhavanaṃ prayāti bhūyaḥ || 14 ||
[Analyze grammar]

iti śrībhaviṣye mahāpurāṇa uttaraparvaṇi śrīkṛṣṇayudhiṣṭhirasaṃvāde hiraṇyāśvarathadānavidhivarṇanaṃ nāma saptāśītyuttaraśatatamo'dhyāyaḥ || 187 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 187

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: