Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

śrīkṛṣṇa uvāca |
athātaḥ saṃpravakṣyāmi pārthadānamanuttamam |
saptasāgarakaṃ nāma sarvapāpapraṇāśanam || 1 ||
[Analyze grammar]

puṇyaṃ dinamathāsādya yugādigrahaṇādikam |
kārayetsaptakuṇḍāni kāṃcanāni vicakṣaṇaḥ || 2 ||
[Analyze grammar]

prādeśamātrāṇi tathā ratnimātrāṇi vā punaḥ |
kuryātsaptaśatādūrdhvamāsahasrācca śaktitaḥ || 3 ||
[Analyze grammar]

saṃsthāpyāni ca sarvāṇi kṛṣṇājinatilopari |
prathamaṃ pūrayetkuṃḍaṃ lavaṇena vicakṣaṇaḥ || 4 ||
[Analyze grammar]

dvitīyaṃ payasā tadvattṛtīyaṃ sarpiṣā punaḥ |
caturthaṃ tu guḍenaiva dadhnā paṃcamameva ca || 5 ||
[Analyze grammar]

ṣaṣṭhaṃ śarkarayā tadvatsaptamaṃ tīrthavāriṇā |
sthāpayellavaṇasyāṃte brahmāṇaṃ kāṃcanaṃ śubham || 6 ||
[Analyze grammar]

keśavaṃ kṣīramadhye tu ghṛtamadhye maheśvaram |
bhāskaraṃ guḍamadhye tu dadhimadhye surādhipam || 7 ||
[Analyze grammar]

śarkarāyāṃ nyasellakṣmīṃ jalamadhye tu pārvatīm |
sarveṣu sarvaratnāni dhānyāni ca samaṃtataḥ || 8 ||
[Analyze grammar]

sthāpayetpuruṣaśreṣṭha yathālābhaṃ yathāsukham |
tataḥ parvasamīpe tu snātaḥ śuklāṃbaro gṛhī || 9 ||
[Analyze grammar]

triḥpradakṣiṇamāvṛtya maṃtrānetānudīrayet |
namo vaḥ sarvasiṃdhūnāmādhārebhyaḥ sanātanāḥ || 10 ||
[Analyze grammar]

jaṃtūnāṃ prāṇadebhyaśca samudrebhya namonamaḥ |
pūrṇāḥ sarve bhavaṃto vai kṣāra kṣīraghṛtaikṣavaiḥ || 11 ||
[Analyze grammar]

dadhnā śarkarayā tadvattīrthavāribhireva ca |
tasmādaghaughavidhvaṃsaṃ kurudhvaṃ mama mānadāḥ || 12 ||
[Analyze grammar]

alakṣmīḥ praśamaṃ yātu lakṣmīścāstu gṛhe mama |
evamuccārya tāndadyādbrāhmaṇebhyo yudhiṣṭhira || 13 ||
[Analyze grammar]

ekamevamathābhyarcya puṣpavastravilepanaiḥ |
bahūnāmetaduddiṣṭaṃ dānamekasya vā punaḥ || 14 ||
[Analyze grammar]

deyaṃ vā sarvasāmānyaṃ kriyāviprānurūpataḥ |
dānaṃ saptasamudrākhyaṃ yaḥ prayacchati pārthiva || 15 ||
[Analyze grammar]

tasya gṛhānna calati lakṣmīryāvatkulāṣṭakam |
pūjyamānaḥ suragaṇaiḥ siddhavidyādharoragaiḥ || 16 ||
[Analyze grammar]

devalokānna cyavate saptamanvatarāṇyasau |
tataśca vedasaṃskārātparaṃ brahmādhigacchati || 17 ||
[Analyze grammar]

iti dadāti rasāmarasaṃyutāñchuciravismayadāniha sāgarān |
analakāṃcanaratnamayānasau padamupaiti hare ramayā vṛtam || 16 ||
[Analyze grammar]

dānaṃ pradhānatarametadatīva vipre proktaṃ yudhiṣṭhira samādhidhiyā viciṃtya |
haimānvidhāya jaladhīnvitarasva śaktyā prāpnoṣi yena sarasāni samīhitāni || 19 ||
[Analyze grammar]

iti śrībhaviṣye mahāpurāṇa uttaraparvaṇi śrīkṛṣṇayudhiṣṭhirasaṃvāde saptasāgaradānavidhivarṇanaṃ nāma dvyaśītyuttaraśatatamo' dhyāyaḥ || 182 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 182

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: