Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

śrīkṛṣṇa uvāca |
agastyena purā gīto dānānāṃ vidhiruttamaḥ |
śṛṇu tvaṃ rājaśārdūla kathyamānaṃ mayādhunā || 1 ||
[Analyze grammar]

yena dattena rājendra sarvaṃ pāpaṃ vyapohati |
mānasaṃ vācikaṃ vāpi kāyikaṃ ca sudustaram || 2 ||
[Analyze grammar]

maṃgalyaṃ maṃgalaṃ puṇyaṃ sarvadāneṣu cottamam |
dhanyaṃ yaśasyamāyuṣyaṃ paralokabhayāpaham |
brahmāṃḍaṃ kāṃcanaṃ kṛtvā sarvalakṣaṇasaṃyutam || 3 ||
[Analyze grammar]

devāsuramanuṣyaiśca gandharvoragarākṣasaiḥ |
saṃyuktaṃ ca nadībhiśca samudraiḥ parvataistathā |
vimānaśatakoṭībhirbhūṣitaṃ cāpsarovaraiḥ || 4 ||
[Analyze grammar]

diggajāṣṭakasaṃyuktaṃ madhyasthitacaturmukham |
śivācyutārkaśikharamumālakṣmīsamanvitam || 5 ||
[Analyze grammar]

tasyāṃge kalpayedrājanbhuvanāni caturdaśa |
vitasteraṃgulaśataṃ yāvadāyāmavistaram || 6 ||
[Analyze grammar]

kuryādviṃśatpalādūrdhvamāsahasrācca bhaktitaḥ |
śakaladvayasaṃyuktaṃ puṭākāraṃ susaṃhitam || 7 ||
[Analyze grammar]

śilpinā vihitaṃ yasmādbrahmāṃḍaṃ sarvakāmadam |
ayane viṣuve caiva caṃdrādityagrahe tathā || 8 ||
[Analyze grammar]

anyeṣvapi tu kāleṣu śraddhāvittasamanvitaḥ |
puṣpamaṃḍapikāṃ kṛtvā tatra saṃsthāpayedbudhaḥ || 9 ||
[Analyze grammar]

tiladroṇoparigataṃ kaṃkumakṣodacarcitam |
vāso yugmena saṃchādya puṣpagandhādhivāsitam || 10 ||
[Analyze grammar]

tasya dikṣu ca sarvāsu pūrṇakumbhāṃśca vinyaset |
aṣṭādaśaiva cānyāni droṇamātrāṇyathāharet || 11 ||
[Analyze grammar]

gṛhe vā maṃḍape vāpi sthāpayettadvicakṣaṇaḥ |
pādukopānahacchatrabhājanāsanadarpaṇaiḥ || 12 ||
[Analyze grammar]

saṃyuktaṃ kārayettatra payasvinyā tathaiva ca |
kārayetkuṇḍamekaṃ tu hastamātraṃ vidhānataḥ || 13 ||
[Analyze grammar]

catuścāraṇikāstatra homaṃ kuryurdvijottamāḥ |
sarvābharaṇasampannā susnātāhatavāsasaḥ || 14 ||
[Analyze grammar]

pracareyurdvijāstatra upādhyāyasamanvitāḥ |
tathā purohitaścaiva rājñā ṣaṣṭho vidhīyate || 15 ||
[Analyze grammar]

itareṣāṃ tu pañcaiva kuryuryajñamataṃdritāḥ |
grahayajñavidhānena grahāṇāṃ yajña iṣyate || 16 ||
[Analyze grammar]

brahmaviṣṇuśivānāṃ ca tannāmnā juhuyāttilān |
ayutaṃ homayetpaścānmahāvyāhṛtibhirnṛpa || 17 ||
[Analyze grammar]

rudrajāpastu kartavyastasyaivānaṃtaraṃ dvijaiḥ |
tataḥ sarvasamāptau tu snātvā śuklāṃbaraḥ śuciḥ || 18 ||
[Analyze grammar]

brahmāṃḍaṃ pūjayedbhaktyā gṛhītakusumāṃjaliḥ |
namo jagatpratiṣṭhāya viśvadhāmne namo'stu te || 19 ||
[Analyze grammar]

vāṅmayāṃta nimagnāya brahmāṃḍa śubhakṛdbhava |
brahmāṃḍodaravartīni yāni sattvāni kānicit || 20 ||
[Analyze grammar]

tāni sarvāṇi me tuṣṭiṃ prayacchatvatulāṃ sadā |
brahmā viṣṇuśca rudraśca lokapālāstathā grahāḥ || 21 ||
[Analyze grammar]

nakṣatrāṇi tathā nāgā ṛṣayo marutastathā |
sarve bhavaṃtu saṃtuṣṭāḥ saptajanmāṃtarāṇi me || 22 ||
[Analyze grammar]

ityuccārya tato dadyādbrahmāṃḍaṃ sarvakāmadam |
sadakṣiṇaṃ ca taṃ kṛtvā vasu saṃpādayeddvijān || 23 ||
[Analyze grammar]

anena vidhinā dattvā yatpuṇyaṃ syānnarottama |
tatte'haṃ saṃpravakṣyāmi śṛṇuṣva gadato mama || 24 ||
[Analyze grammar]

āsīdādiyuge rājā sudyumno nāma bhārata |
nāgāyutabalaḥ śrīmānbahubhṛtyaparicchadaḥ || 25 ||
[Analyze grammar]

triṃśadvarṣasahasrāṇi kṛtvā rājyamakaṃṭakam |
tataḥ saṃsthāpya tanayaṃ rājā rājye vanaṃ yayau || 26 ||
[Analyze grammar]

praviśya ca vanaṃ ghoraṃ tapastīvraṃ cacāra ha |
adhyātmagatitattvajñaḥ karmakāṃḍaṃ visṛjya ca || 27 ||
[Analyze grammar]

kālena mahatā rājā diṣṭāṃtamagamatpurā |
divyaṃ vimānamāruhya nānā vādyaravākulam || 28 ||
[Analyze grammar]

atītya śakralokādīnbrahmalokamito gataḥ |
tasyāsanaṃ dideśātha brahmāsuragaṇairvṛtaḥ || 29 ||
[Analyze grammar]

divyaṃ kanakacitrāṃgaṃ ratnālaṃkṛtavigraham |
evaṃ lokavare tasminramamāṇo nṛpottama || 30 ||
[Analyze grammar]

āste cānudinaṃ so'tha divyabhogavivarjitaḥ |
vasatastasya rājñastu śarīraṃ paritapyate || 31 ||
[Analyze grammar]

bubhukṣayā naraśreṣṭha tathātyaṃtapipāsayā |
sa pīḍyamāno brahmāṇaṃ kṛtāṃjalirabhāṣata || 32 ||
[Analyze grammar]

bhagavanbrahmaloko'yaṃ sarvadoṣavivarjitaḥ |
atra sthitaṃ ca māṃ deva kṣuttṛṣṇā ca prabādhate || 33 ||
[Analyze grammar]

kena karma vipākena kṣudhā me nāpasarpati |
brahmaloke gatasyāpi saṃśayaṃ chettumarhasi || 34 ||
[Analyze grammar]

brahmovāca |
tvayā hi kurvatā rājyaṃ puṣṭānyaṃgāni pārthiva |
naiva dattaṃ tu bahulamātmavādaratena vai || 35 ||
[Analyze grammar]

dānaṃ baṃdhātmakaṃ matvā tasmāddattaṃ tvayā na hi |
jñānādbrahmapadaṃ prāptamadānātkṣutprabādhate || 36 ||
[Analyze grammar]

rājovāca |
bhagavaṃstṛṣāpanuttiḥ syātkathaṃ me parameśvara |
upadeśapradānena prasādaṃ kartumarhasi || 37 ||
[Analyze grammar]

brahmovāca |
bhūyo gatvā mahīṃ rājanbrahmāṃḍaṃ sārvakāmikam |
prayaccha dvijamukhyānāṃ tena tṛptimavāpsyasi || 38 ||
[Analyze grammar]

ityuktaḥ samyagāgatya martyalokaṃ mahīpatiḥ |
brahmāṃḍaṃ tu vidhānena brāhmaṇebhyaḥ pradattavān || 39 ||
[Analyze grammar]

sa jagāma punaḥ svargaṃ lebhe tṛptiṃ ca śāśvatīm |
etatte sarvamākhyātaṃ mahādānasya yatphalam || 40 ||
[Analyze grammar]

brahmāṃḍaṃ yaḥ prayaccheta tena dattaṃ carācaram |
saptāvarānsapta parānsapta caiva parāvarān || 41 ||
[Analyze grammar]

tārayetkulajāndattvā bhaviṣyāṃśca na saṃśayaḥ |
manvaṃtarāṇi ṣaṭtriśadbrahmaloke mahīyate || 42 ||
[Analyze grammar]

punarmānuṣyamabhyetya dhārmiko jāyate kule |
na dāridyaṃ na ca vyādhiṃ viyogaṃ naiva paśyati || 43 ||
[Analyze grammar]

nārī vā puruṣo vāpi dānasyāsya prabhāvataḥ |
yaścaitacchṛṇuyādbhaktyā bhaktānāṃ śrāvayecca yaḥ || 44 ||
[Analyze grammar]

so'pi sadgatimāpnoti kiṃ punaryaḥ prayacchati || 45 ||
[Analyze grammar]

brahmāṃḍakhaṃḍayugalaṃ sakulācalaṃ ca digbhāgasāgarasarovarasiddhajuṣṭam |
diksaṃkhyayā guṇavatāṃ dvijasattamānāṃ dattvā pumānpadamupaiti pitāmahasya || 46 ||
[Analyze grammar]

iti śrībhaviṣye mahāpurāṇa uttaraparvaṇi śrīkṛṣṇayudhiṣṭhisaṃvāde brahmāṃḍadānavidhivarṇanaṃ nāma saptasaptatyuttaraśatatamo'dhyāyaḥ || 177 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 177

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: