Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

śrīkṛṣṇa uvāca |
annadānasya māhātmyaṃ kathayāmi tavānagha |
yatproktamṛṣibhiḥ pūrvaṃ tadihaikamanāḥ śṛṇu || 1 ||
[Analyze grammar]

dadasvānnaṃ dadasvānnaṃ dadasvānnaṃ yudhiṣṭhira |
sadyastuṣṭikaraṃ loke kiṃ dattena pareṇa te || 2 ||
[Analyze grammar]

rāmeṇa daśarathinā vanasthena nijānujaḥ |
nirvedādyatpurā proktastadahaṃ prabravīmi te || 3 ||
[Analyze grammar]

pṛthivyāmannapūrṇāyāṃ vayamannasya kāṃkṣiṇaḥ |
saumitre nūnamasmābhirna brāhmaṇamukhe hutam || 4 ||
[Analyze grammar]

yaducyate karmabījaṃ tasyāvaśyaṃ phalaṃ naraiḥ |
prāpyate lakṣmaṇāsmābhirnānnaṃ vipramukhe hutam || 5 ||
[Analyze grammar]

yatra prāpyaṃ tadaprāpyaṃ vidyayā pauruṣeṇa vā |
satyo lokapravādo'yaṃ nādattamupatiṣṭhati || 6 ||
[Analyze grammar]

bhakṣopayogādannasya dānaṃ śreyaskaraṃ param || 7 ||
[Analyze grammar]

prakārāṃtarabhojyāni dānānyanyāni bhārata |
annameva paraṃ dānaṃ satyavākyaṃ paraṃ padam || 8 ||
[Analyze grammar]

buddhiścārthātparo lobhaḥ santoṣaḥ paramaṃ sukham |
snātānāmanuliptānāṃ bhūṣitānāṃ ca bhūṣaṇaiḥ || 9 ||
[Analyze grammar]

na sukhaṃ na ca santoṣo bhavedannādṛte nṛṇām |
śveto nāma mahīpālaḥ sārvabhaumo'bhavatpurā || 10 ||
[Analyze grammar]

teneṣṭaṃ bahubhiryajñaiḥ saṃgrāmā bahavo jitāḥ |
dānāni ca pradattāni dharmataḥ pālitā mahī || 11 ||
[Analyze grammar]

bhuktā bhogāḥ suvipulā śatrūṇāṃ mūrdhani sthitam |
vānaprasthena vidhinā tyaktvā rājaśriyaṃ nṛpa || 12 ||
[Analyze grammar]

svargaṃ jagāma bhuktvā tu pūjyamāno marudgaṇaiḥ |
vimānamarkapratimaṃ pratipede mudā yutaḥ || 13 ||
[Analyze grammar]

tatrāste ramamāṇo'sau sākaṃ vidyādharaiḥ sukham |
prasiddhaiḥ stūyate siddhaiḥ sevyate'psarasāṃ gaṇaiḥ || 14 ||
[Analyze grammar]

gaṃdharvairgīyate hṛṣṭaiḥ śakreṇāpyanugamyate |
divyamālyāṃbaradharo divyābharaṇabhūṣitaḥ || 15 ||
[Analyze grammar]

sa ca nityaṃ vitānāgryādavatīrya mahītalam |
svamāṃsānyatti kauṃteya pūrvaṃ tyaktvā kalevaram || 16 ||
[Analyze grammar]

taccharīraṃ tathaivāste rakṣitaṃ pūrvakarmabhiḥ |
sa kadācitsureśānaṃ brahmāṇaṃ samupasthitaḥ || 17 ||
[Analyze grammar]

praṇamya prāṃjalirbhūtvā nirvedādidamabravīt |
bhagavaṃstvatprasādena prāptaṃ svargasukhaṃ mayā || 18 ||
[Analyze grammar]

sarveṣāmapi saṃpūjyaḥ surāṇāṃ surapuṃgava |
kiṃ tu kṣudbādhate'tyarthaṃ svargasthasyāpi me prabho || 19 ||
[Analyze grammar]

yayā māṃsānyahaṃ svasya bhakṣyayāmyaśanaṃ vinā |
brahmovāca |
śvetābhijanasaṃpanna śveta śṛṇu vaco mama || 20 ||
[Analyze grammar]

tvayādhītaṃ hutaṃ dattaṃ guravaḥ paritoṣitāḥ |
nāśanaṃ bhavatā dattaṃ yaddvijebhyo narādhipa || 21 ||
[Analyze grammar]

anannadānasya phalaṃ tvayedamupabhujyate |
tarhyannadānato nānyaccharīrārogyakārakam || 22 ||
[Analyze grammar]

nānyadannādṛte puṃsāṃ kiñcitsañjīvanauṣadham |
mahīṃ gatvā mahārāja kuruṣva vacanaṃ mama || 23 ||
[Analyze grammar]

tapaḥ svādhyāyasaṃpanne śāstrajñe saṃjitendriye |
yena saṃpadyate tṛptirakṣayā kṣmāṃpate tava || 24 ||
[Analyze grammar]

viriṃcervacanādgatvā tvarāyukto mahītalam |
agastyaṃ bhojayāmāsa bhaktyā bharatasattama || 25 ||
[Analyze grammar]

bhojayitvā tataḥ prādāddakṣiṇāṃ kṣīṇakalmaṣaḥ |
ekāvaliṃ svakātkaṇṭhātsamuttārya samujjvalām || 26 ||
[Analyze grammar]

tato dundubhighoṣeṇa pūjitaḥ surasattamaiḥ |
śvetastṛpto gataḥ svargaṃ dattvānnaṃ dakṣiṇāyutam || 27 ||
[Analyze grammar]

paulastye nihate paścāddevadānavasaṃkaṭe |
rāmāyaikāvaliṃ prādādagastyaḥ parayā mudā || 28 ||
[Analyze grammar]

etadannasya māhātmyaṃ kathayāmyaparaṃ ca te |
na cānnādaparaṃ kiñcitsatyaṃ tava mayoditam || 29 ||
[Analyze grammar]

annaṃ vai prāṇināṃ prāṇā annamojo balaṃ sukham |
etasmātkāraṇātsadbhirannadaḥ prāṇadaḥ smṛtaḥ || 30 ||
[Analyze grammar]

sudūrādāśayā yasya gṛhaṃ prāptā bubhukṣitāḥ |
tṛptāḥ pratinivartaṃte ko'nyastatsadṛśaḥ pumān || 31 ||
[Analyze grammar]

dīkṣitaḥ kapilā satrī rājā bhikṣurmahodadhiḥ |
dṛṣṭamātrā punaṃtyete tasmātpaśyaṃti nityaśaḥ || 32 ||
[Analyze grammar]

ekasyāpyatitherannaṃ yaḥ pradātumaśaktimān |
tasyā'rambhaiḥ parikleśairvasataḥ kiṃ phalaṃ gṛhe || 33 ||
[Analyze grammar]

śakyate duṣkare'pyarthe cirarātrāya jīvitum |
na tvāhāravihīnena śakyaṃ vartayituṃ ciram || 34 ||
[Analyze grammar]

bhuktvā gṛhe gṛhasthasya maithunaṃ yaśca sevate |
yasyānnaṃ tasya te putrā iti prāhurmanīṣiṇaḥ || 35 ||
[Analyze grammar]

duṣkṛtaṃ hi manuṣyāṇāmannamāśritya tiṣṭhati |
yo yasyānnaṃ samaśnāti sa tasyāśnāti duṣkṛtam || 36 ||
[Analyze grammar]

vanaspatigate some parānnaṃ yastu bhuṃjati |
tasya māsakṛtaṃ puṇyaṃ dātāramupagacchati || 37 ||
[Analyze grammar]

kasmānna dīyate nityaṃ kasmādannaṃ na dīyate |
yasyedṛśī phalāvāptiḥ kathitā pūrvasūribhiḥ || 38 ||
[Analyze grammar]

bhikṣāṃ vā puṣkalāṃ vāpi haṃtakāraṃ dvijātaye |
bhojanaṃ vā yathālābhamadattvāśnāti kilbiṣam || 39 ||
[Analyze grammar]

yenāyutaṃ sahasraṃ vā bhojitaṃ syāddvijanmanām |
tena brahmagṛhāsannaṃ nūnaṃ baddhaṃ kuṭīrakam || 40 ||
[Analyze grammar]

vārāṇasyāṃ purā pārtha vaṇigāpaṇajīvanaḥ |
dhaneśvara iti khyāto devabrāhmaṇapūjakaḥ || 41 ||
[Analyze grammar]

tasyāpaṇaikadeśe tu muktvāṃḍaṃ pāṃḍuracchavi |
sasarpa sarpastaddeśādvaṇigdṛṣṭvā viśaṃkitaḥ || 42 ||
[Analyze grammar]

tadaṃḍaṃ vaṇijā tena dṛṣṭaṃ kāruṇyabuddhinā |
tataḥ prabhṛtyanudinaṃ rarakṣa ca puṣoṣa ca || 43 ||
[Analyze grammar]

nirjagāma dinaiḥ kaiścidbhitvāṃḍaṃ sarpapotakaḥ |
taṃ vaṇikkṣīrapānādyairupacārairavardhayat || 44 ||
[Analyze grammar]

lilihe ghṛtabhāṃḍāni jighre ca gaṃdhasaṃcayān |
luloṭha pāṃsuprakare cacāra vārimadhyagaḥ || 45 ||
[Analyze grammar]

vaṇijā rakṣyamāṇaḥ sa snehāccāharahaḥ punaḥ |
jagāma sumahānkālo'bhavadeṣa bhayaṃkaraḥ || 46 ||
[Analyze grammar]

athaikasmindine gaṃgāṃ gataḥ snātuṃ trilokagām |
vaṇigāpaṇe paṇyavidaṃ sthāpayitvā sutaṃ matam || 47 ||
[Analyze grammar]

vyavahartuṃ samārabdhaṃ vaṇikputreṇa dhīmatā |
dadāti pratigṛhṇāti ghṛtatailayavaikṣavam || 48 ||
[Analyze grammar]

vyavahārākulatayā pādayoraṃtareṇa saḥ |
sarpaścacāla cāpalyādvaṇigvikṣepamabhyagāt || 49 ||
[Analyze grammar]

jānannapi tadvṛttāṃtaṃ nidāne niyatervaśāt |
trāsātsaṃtarjayāmāsa balena padacāriṇam || 50 ||
[Analyze grammar]

sa mahītaḥ samutthāya mūrddhānamavaruhya ca |
uvāca dāruṇataraṃ vacanaṃ pannagādhamaḥ || 51 ||
[Analyze grammar]

śaraṇāgataṃ poṣitaṃ ca tava pitrā priyaṃkaram |
kasmānmāṃ haṃsi duṣṭātmankathaṃ jīvanvimokṣyase || 52 ||
[Analyze grammar]

anaṃtaraṃ kalakalaḥ saṃjāto rodatāṃ nṛṇām |
dhaneśvarasuto daṣṭaḥ sarpeṇāpi bhṛśākulaḥ || 53 ||
[Analyze grammar]

acyutānaṃta goviṃda kṛṣṇakṛṣṇetyudīrayan |
dhaneśvaropyanuprāptaḥ provācākulayā girā || 54 ||
[Analyze grammar]

kiṃ kṛtaṃ mama putreṇa tava pavraga vipriyam |
yadayaṃ bhavatā mūrdhni svabhogenābhiveṣṭitaḥ || 55 ||
[Analyze grammar]

mūrkha mitraṃ susaṃbaṃdhaṃ hīnajātijano hi yaḥ |
yaḥ karotyabuthoṃgārānsa svahastena karṣati || 56 ||
[Analyze grammar]

tamuvāca ca sarpo'sau vāṣpagadgadayā girā |
niraparādho bhavataḥ putreṇāhaṃ samāhataḥ || 57 ||
[Analyze grammar]

tadahaṃ paśyataste'dya daśāmyenaṃ narādhipa |
yathā na bhūyo bhūtānāṃ bhavedasmātkvacidbhayam || 58 ||
[Analyze grammar]

dhaneśvara uvāca |
upakāraṃ vrataṃ bhaktyā snehapāro na yasya ca |
satāṃ mārgamapākramya prayātaḥ kena vāryate || 59 ||
[Analyze grammar]

kṣaṇamātraṃ pratīkṣasva yāvadeva śiśurmama |
aurdhvadehikakarmāṇi karoti svayamātmanaḥ || 60 ||
[Analyze grammar]

evamuktā gṛhaṃ gatvā yatīnāṃ brahmacāriṇām |
sahasraṃ bhojayāmāsa ghṛtapāyasabhojanaiḥ || 61 ||
[Analyze grammar]

samutthāya tataḥ sarve brāhmaṇā hṛṣṭamānasāḥ |
vaṇikputrasyottamāṃge cikṣipuḥ kusumākṣatān || 62 ||
[Analyze grammar]

vaṇikputra ciraṃ jīva naśyaṃtu tava śatravaḥ |
abhīṣṭaphalasaṃsiddhirastu te brāhmaṇājñayā || 63 ||
[Analyze grammar]

tataḥ sa duṣṭaprakṛtirvipra vāgvajratāḍitaḥ |
pannago nagasaṃkāśaḥ papāta ca mamāra ca || 64 ||
[Analyze grammar]

vipannaṃ pannagaṃ dṛṣṭvā trastacakṣurdhaneśvaraḥ |
āḥ kimetaditi procya viṣādamagamatparam || 65 ||
[Analyze grammar]

poṣito'yaṃ mayā bālaḥ pālito lālitastathā |
mamāpacārātpaṃcatvamāpannaḥ pavanāśanaḥ || 66 ||
[Analyze grammar]

upakāriṣu yaḥ sādhuḥ sādhutve tasya ko guṇaḥ |
apakāriṣu yaḥ sādhuḥ sa sādhuḥ sadbhiriṣyate || 67 ||
[Analyze grammar]

ityevamavadhāryāsau duḥkhasaṃtaptamānasaḥ |
bubhuje nākulatayā na ca suṣvāpa tāṃ niśām || 68 ||
[Analyze grammar]

tataḥ prabhāte gaṃgāyāṃ snātvā saṃtarpya devatāḥ |
sahasraṃ bhojayāmāsa punareva dvijanmanām || 69 ||
[Analyze grammar]

tairbhuktairiṣṭasaṃsiddhairbrāhmaṇai ranumoditaḥ |
vaṇikprāha mamābhīṣṭaṃ saṃjīvatveṣa pannagaḥ || 70 ||
[Analyze grammar]

tato dvijavaronmuktairaṃbubhiḥ pariṣiṃcitaḥ |
udatiṣṭhadahīnāṃgaḥ sahasā hi mahākulaḥ || 71 ||
[Analyze grammar]

praharṣamatulaṃ lebhe dṛṣṭvā taṃ purataḥ sthitam |
pratyagrāvayavaṃ dṛṣṭvā sṛkkiṇīparileliham || 72 ||
[Analyze grammar]

sādhuvādo mahāñjātaḥ praśaśaṃsurdhaneśvaram |
purīnivāsinaḥ sarve vismayotphullalocanāḥ || 73 ||
[Analyze grammar]

sahasrabhojyamāhātmyaṃ kathitaṃ te yudhiṣṭhira |
samyakchraddhāprayuktasya kimanyatkathayāmi te || 75 ||
[Analyze grammar]

yacchaṃti ye'nudivasaṃ dvijapuṃgavānāmannaṃ viśuddhamanaso bhṛśamāgatānām |
martye vihṛtya suciraṃ sasuhṛjjanāste pretya prayāṃti bhavanaṃ muditā murāreḥ || 77 ||
[Analyze grammar]

iti śrībhaviṣye mahāpurāṇa uttaraparvaṇi śrīkṛṣṇayudhiṣṭhirasaṃvāde annadānamāhātmyavarṇanaṃ nāmaikonasaptatyuttaraśatatamo'dhyāyaḥ || 169 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 169

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: