Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

yudhiṣṭhira uvāca |
gosahasravidhānaṃ ca kathayasva janārdana |
kasminkāle pradātavyaṃ kathaṃ deyaṃ ca tadbhavet || 1 ||
[Analyze grammar]

śrīkṛṣṇa uvāca |
gāvaḥ pavitrā lokānāṃ gāva eva parāyaṇam |
brahmaṇā sṛjatā lokānvṛttihetoḥ prajeśvara |
gāvaḥ prathamataḥ sṛṣṭāstrailokya hitakāmyayā || 2 ||
[Analyze grammar]

yāsāṃ mūtrapurīṣeṇa devatāyatanānyapi |
śucīni samajāyaṃta kiṃbhūtamadhikaṃ tataḥ || 3 ||
[Analyze grammar]

mūlaṃ yajñasya kāmyasya sarvadevamayāḥ śubhāḥ |
gomaye vasate lakṣmīḥ paryāptaṃ tannidarśanam || 4 ||
[Analyze grammar]

brāhmaṇāścaiva gāvaśca kulamekaṃ dvidhā kṛtam |
ekatra maṃtrāstiṣṭhanti haviranyatra tiṣṭhati || 5 ||
[Analyze grammar]

yāsāṃ putrairdhṛtā lokā dhāritāḥ sarvadevatāḥ |
tāsāṃ dānavidhānaṃ ca śṛṇu tatpṛthivīpate || 6 ||
[Analyze grammar]

ekā'pi gaurguṇopetā kṛtsnaṃ tārayate kulam |
surūpā śīlasaṃpannā yuvatiḥ supayasvinī || 7 ||
[Analyze grammar]

suvatsā suduhā caiva pāparogavivarjitā |
vidhivattādṛśā dattā kṛtsnaṃ tārayate kulam || 8 ||
[Analyze grammar]

kiṃ punardaśa yo dadyācchataṃ vā vidhipūrvakam |
sahasraṃ tu punardadyāttasya vai kimihocyate || 9 ||
[Analyze grammar]

gosahasraṃ purā dattaṃ nahuṣeṇa mahībhṛtā |
sa gato brahmaṇaḥ sthānaṃ yayātiśca mahāmatiḥ || 10 ||
[Analyze grammar]

gaṃgātīre mahaddattamadityā putrakāmyayā |
lebhe putraṃ trilokeśaṃ nārāyaṇamakalmaṣam || 11 ||
[Analyze grammar]

śrūyate pitṛbhirgītā gāthāstāḥ śṛṇu bhūpate || 12 ||
[Analyze grammar]

yadi kaścitkule'smākaṃ gosahasraṃ pradāpayet |
yāsyāmaḥ paramāṃ siddhiṃ kāritāṃ puṇyakarmaṇā || 13 ||
[Analyze grammar]

duhitā vā kule kācidgosahasrapradāyinī |
sopānaḥ sugatirdatto bhaviṣyati na saṃśayaḥ || 14 ||
[Analyze grammar]

ataḥ paraṃ pravakṣyāmi yajñaṃ vai sarvakāmikam |
gosahasraṃ tadā dadyācchāstroktavidhivannaraḥ || 15 ||
[Analyze grammar]

tīrthe goṣṭhe gṛhe vāpi maṃḍapaṃ kārayecchubham |
daśadvādaśahastaṃ vā caturvaktraṃ satoraṇam || 16 ||
[Analyze grammar]

tanmadhye kārayedvediṃ caturhastāmanūpamām |
hastamātrapramāṇena hastena samalaṃkṛtām || 17 ||
[Analyze grammar]

pūrvottare'thadigbhāge grahavediṃ prakalpayet |
grahayajñavidhānena grahāṃstatra kramādyajet || 18 ||
[Analyze grammar]

brahmā viṣṇuśca rudraśca pūjyāḥ prathamameva hi |
ṛtvijaḥ parikartavyā ṣoḍaśāṣṭau ca śobhanāḥ || 19 ||
[Analyze grammar]

catvāro vā mahārāja upādhyāyaśca paṃcamaḥ |
sarvābharaṇasaṃpannāḥ karṇaveṣṭāṃgulīyakaiḥ || 20 ||
[Analyze grammar]

śobhitāśchatrasaṃpannāstāmrapātradvayānvitāḥ |
grahayajñoktavidhinā homaṃ havyaṃ samācaret || 21 ||
[Analyze grammar]

vedyāḥ pūrvottare bhāge śivakuṃḍaṃ niyojayet |
kuṃbhadvayaṃ ca dvāreṣu paṃcaratnaṃ sapallavam || 22 ||
[Analyze grammar]

kāryaṃ kurukulaśreṣṭha tato homaṃ samārabhet |
lokapālabaliṃ dadyāttulāpuruṣadānavat || 23 ||
[Analyze grammar]

gosahasrādviniṣkṛṣya savatsaṃ daśakaṃ gavām |
gosahasrādbahiṣkuryādvastramālyavibhūṣaṇam |
ataḥ praveśya daśakaṃ vastrairmālyaiśca pūjayet || 24 ||
[Analyze grammar]

suvarṇaghaṃṭikāyuktaṃ tāmradohanakānvitam |
suvarṇatilakopetaṃ khurai raupyairalaṃkṛtaiḥ |
hemaratnamayaiḥ śṛṃgaiścāmaraiścopaśobhitam || 25 ||
[Analyze grammar]

munayaḥ kecidicchanti kāṃcanaṃ naṃdikeśvaram |
lavaṇadroṇaśikhare bhaktyā tamapi kārayet || 26 ||
[Analyze grammar]

ekā pratyakṣaṛṣabhe keṣāṃciddānamiṣyate |
grahānsurāṃśca saṃpūjya mālyavastraphalākṣataiḥ || 27 ||
[Analyze grammar]

patākābhiralaṃkṛtya devatāyatanāni ca |
gośate'pi daśāṃśena sarvametatprakalpayet || 28 ||
[Analyze grammar]

yadi sarvā na vidyante gāvaḥ sarvaguṇottamāḥ |
daśakaṃ pūjya yatnena itaraḥ parikalpayet || 29 ||
[Analyze grammar]

puṣpakālamatho vādyagītamaṃgalanisvanaiḥ |
sarvauṣadhyudakasnātaḥ snapito dvijapuṃga vaiḥ |
imamuccārayenmaṃtraṃ gṛhītakusumāṃjaliḥ || 30 ||
[Analyze grammar]

namo vo viśvamūrtibhyo viśvamātṛbhya eva ca |
lokādhivāsinībhyastu rohiṇībhyo namo namaḥ || 31 ||
[Analyze grammar]

gavāmaṃgeṣu tiṣṭhanti bhuvanānyekaviṃśatiḥ |
brahmādayastathā devā rohiṇyaḥ pāṃtu mātaraḥ || 32 ||
[Analyze grammar]

gāvo mamāgrataḥ saṃtu gāvo me saṃtu pṛṣṭhataḥ |
gāvo me sarvataḥ saṃtu gavāṃ madhye vasāmyaham || 33 ||
[Analyze grammar]

yasmāttvaṃ vṛṣarūpeṇa dharmaścaiva sanātanaḥ |
aṣṭamūrtteradhiṣṭhānamataḥ pāhi sanātanaḥ || 34 ||
[Analyze grammar]

ityāmantrya tato dayādgurave naṃdikeśvaram |
sarvopaskaraṇopetaṃ goyutaṃ ca viśeṣataḥ || 35 ||
[Analyze grammar]

gavāṃ śatamathaikaikaṃ tadardhaṃ cāpi viṃśatiḥ |
daśa pañcaśataṃ dadyādbahubhyastadanujñayā || 36 ||
[Analyze grammar]

naikā bahubhyo dātavyā dātā doṣakaro bhavet |
bahvyastvekasya dātavyāḥ śrīmadārogyavṛddhaye || 37 ||
[Analyze grammar]

payovratastatastiṣṭhedekāhaṃ gosahasradaḥ |
tathaiva brahmacārī syādya icchedvipulāṃ śriyam || 38 ||
[Analyze grammar]

na deyā durbalā dhenurnālpakṣīrā na rogiṇī |
na jīrṇā jīrṇavastrā vā nāpatyagatacetanā || 39 ||
[Analyze grammar]

anena vidhinā yastu gosahasraprado bhavet |
sarvapāpavinirmuktaḥ siddhacāraṇasevitaḥ || 40 ||
[Analyze grammar]

vimānenārkavarṇena kiṃkiṇījālamālinā |
sarveṣāṃ lokapālānāṃ loke saṃpūjyate suraiḥ || 41 ||
[Analyze grammar]

saptāvarānsapta parānsapta caiva parāvarān |
puruṣānuddhareddattvā gosahasraṃ vidhānataḥ || 42 ||
[Analyze grammar]

svargalokāccyuto vātha nārī vā satparāyaṇā |
sapta janmāni rājñī syātstūyamānā punaḥpunaḥ || 43 ||
[Analyze grammar]

na tvevedaṃ dānamātraṃ praśastaṃ pātraṃ kālo goviśeṣo vighiśca |
tasmādetāḥ sarvabhūṣāsametāḥ pātre kāle kṣīravatyo vidhānāt || 44 ||
[Analyze grammar]

ekāpi gaurbahuguṇā guṇine pradattā dātuḥ kulaṃ tripuruṣaṃ vidhivatpunāti |
yaḥ śraddhayā vitaratīha gavāṃ sahasraṃ śakyaṃ phalaṃ na nṛpate'sya mayābhidhātum || 45 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 159

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: