Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

śrīkṛṣṇa uvāca |
brāhmaṇā daivataṃ bhūmau brāhmaṇā divi daivatam |
brāhmaṇebhyaḥ paraṃ nāsti nāsti bhūtaṃ jagattraye || 1 ||
[Analyze grammar]

adevaṃ daivataṃ kuryuḥ kuryurdevamadaivatam |
brāhmaṇā hi mahābhāgāḥ pūjyaṃte satataṃ dvijāḥ || 2 ||
[Analyze grammar]

brāhmaṇebhyaḥ samutpannā devāḥ pūrvamiti smṛtiḥ |
brāhmaṇebhyo jagatsarvaṃ tasmātpūjyatamā dvijāḥ || 3 ||
[Analyze grammar]

yeṣāmaśnaṃti vaktreṇa devatāḥ pitarastathā |
ṛṣayaśca tathā nāgāḥ kiṃ bhūtamadhikaṃ tataḥ || 4 ||
[Analyze grammar]

yadaiva manujo bhaktyā brāhmaṇebhyaḥ prayacchati |
tadaivāpnoti dharmajña bahujanmani janmani || 5 ||
[Analyze grammar]

tālavṛṃtānilenaiva śrāṃtasaṃvāhanena ca |
utsādanena gātrāṇāṃ tathā vyaṃjanakarmaṇā || 6 ||
[Analyze grammar]

pādaśaucapradānena pādayoḥ secanena ca |
paricarya yathā kāmamekenaiva dvijottama || 7 ||
[Analyze grammar]

aniṣṭvāpi samāpnoti svargalokaṃ ca śāśvatam |
brāhmaṇānāṃ śubhaṃ kṛtvā nākaloke mahīyate || 8 ||
[Analyze grammar]

yadbrāhmaṇāstuṣṭimanto vadaṃti pratyakṣadeveṣu parokṣadevāḥ |
tadvai śubhaṃ tasya narasya nūnaṃ bhavedatastānsatataṃ niṣevet || 9 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 149

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: