Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

śrīkṛṣṇa uvāca |
athātaḥ saṃpravakṣyāmi balirakṣāvidhiṃ nṛpa |
taṃ śṛṇvekāgramanasā samāsādgaditaṃ mayā || 1 ||
[Analyze grammar]

purā devāsure yuddhe dānavā suranirjitāḥ |
śukraṃ baliṃ puraḥ kṛtvā yayuḥ śukra uvāca tam || 2 ||
[Analyze grammar]

śakra uvāca |
na viṣādastvayā kāryaḥ kāryāṇāṃ gatirīdṛśī |
daivādbhavaṃti bhūtānāṃ kāle jayaparājayāḥ || 3 ||
[Analyze grammar]

saṃdhānaṃ saha śakreṇa kriyatāmayanadvayama |
ajeyaḥ sarvaśatrūṇāṃ kṛtaḥ śacyā śacīpatiḥ || 4 ||
[Analyze grammar]

rakṣābaṃdhaprabhāvena dānavendro jito mahān |
varṣamekaṃ pratīkṣasva tataḥ śreyo bhaviṣyati || 5 ||
[Analyze grammar]

bhārgaveṇaivamuktāste dānavā vigatajvarāḥ |
tasthuḥ kālaṃ pratīkṣanto yathoktaṃ guruṇā tathā || 6 ||
[Analyze grammar]

eṣa prabhāvo rakṣāyāḥ kathitaste yudhiṣṭhira |
jayadaḥ sukhadaścaiva putrārogyadhanapradaḥ || 7 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
kriyate kena vidhinā rakṣābaṃdhaḥ surottama |
kasyāṃ tithau kadā deva etanme vaktumarhasi || 8 ||
[Analyze grammar]

yathā yathā hi bhagavānvicitrāṇi prabhāṣate |
tathā tathā na me tṛptirbahvarthāḥ śṛṇvataḥ kathāḥ || 9 ||
[Analyze grammar]

śrīkṛṣṇa uvāca |
ghanāvṛte'mbare pārtha śādvale dharaṇītale |
saṃprāpte śrāvaṇe caiva paurṇamāsyāṃ dinodaye || 10 ||
[Analyze grammar]

snānaṃ kurvīta matimāñśrutismṛtividhānata |
tato devānpitṝṃścaiva tarpayetparamāṃbhasā || 11 ||
[Analyze grammar]

upākarmādivedoktamṛṣīṇāṃ caiva tarpaṇam |
kuryuśca brāhmaṇāḥ śrāddhaṃ devamuddiśya śaktitaḥ || 12 ||
[Analyze grammar]

śūdrāṇāṃ maṃtrasahitaṃ snānaṃ dānaṃ ca śasyate || 13 ||
[Analyze grammar]

tatoparāhnasamaye rakṣāpoṭalikāḥ śubhāḥ |
kārayeccākṣataiḥ śastaiḥ siddhārthairhemabhūṣitāḥ || 14 ||
[Analyze grammar]

vastrairvicitraiḥ kārpāsaiḥ kṣaumairvā malavarjitaiḥ |
vicitratarairgrathitāḥ sthāpayedbhā janopari || 15 ||
[Analyze grammar]

kāryā gṛhasya rakṣā gomayarahitaiḥ suvṛttakuṃḍūkaiḥ |
dūrvāvarṇakasahitaiḥ sakaladuṣkṛtopaśāṃtaye || 16 ||
[Analyze grammar]

upaliptagṛhamadhye catuṣkopari nyasecchubhaṃ pīṭham |
tatropaviśedrājā sāmātyaḥ sapurohitaḥ sasuhṛt || 17 ||
[Analyze grammar]

veśyājanenasahito maṃgalaśabdaiḥ suhasitaiścihnaiḥ |
rakṣābaṃdhaḥ kāryaḥ śāṃtidhvaninā narendrasya || 18 ||
[Analyze grammar]

devadvijātiśastā sustrīrarghyaiḥ samarcayetprathamam |
tadanu purodhā nṛpatiṃ rakṣāṃ badhnīta maṃtreṇa || 19 ||
[Analyze grammar]

yena baddho balī rājā dānavendro mahābalaḥ |
tena tvāmabhibadhnāmi rakṣe mā cala mā cala || 20 ||
[Analyze grammar]

brāhmaṇaiḥ kṣatriyairvaiśyaiḥ śūdraiścānyaiśca mānavaiḥ |
kartavyo rakṣikābandho dvijānsampūjya bhaktitaḥ || 21 ||
[Analyze grammar]

anena vidhinā yastu rakṣikābandhamācaret |
sa sarvadoṣarahitaḥ sukhī samvatsaraṃ bhavet || 22 ||
[Analyze grammar]

yaḥ śrāvaṇe sravati śītajale narendra rakṣāvidhānavidhimācarate manuṣyaḥ |
āste sukhena parameṇa ca sarvamekaḥ putraprapautrasahitaḥ sasuhṛdvṛtaśca || 23 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 137

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: