Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

yudhiṣṭhira uvāca |
vṛkṣāropaṇamāhātmyaṃ vada devakinandana |
udyāpanavidhiṃ caiva sarahasyaṃ samāsataḥ || 1 ||
[Analyze grammar]

śrīkṛṣṇa uvāca |
varaṃ bhūmiruhāḥ pañca nagakāṣṭharuhā daśa |
patraiḥ puṣpaiḥ phalairmūlaiḥ kurvaṃti pitṛtarpaṇam || 2 ||
[Analyze grammar]

bahubhirmṛtakiñjātaiḥ putrairdharmārthavarjitaiḥ |
varameke pathitaruryatra viśramate janaḥ || 3 ||
[Analyze grammar]

prāṇinaḥ prīṇayaṃti sma cchāyāvalkalapallavaiḥ |
ghanacchadāḥ sutaravaḥ puṣpairdevānphalaiḥ pitṝn || 4 ||
[Analyze grammar]

puṣpapatraphalacchāyāmūlavalkaladārubhiḥ |
dhanyā mahīruhā yeṣāṃ viphalā yāṃti nārthinaḥ || 5 ||
[Analyze grammar]

putrāḥ saṃvatsarasyāṃte śrāddhaṃ kurvaṃti vā na vā |
pratyahaṃ pādapāḥ puṣṭiṃ śreyo'rthaṃ janayaṃti hi || 6 ||
[Analyze grammar]

na tatkarotyagnihotraṃ sukhaṃ yadyoṣitaḥ sutaḥ |
yatkaroti ghanacchāyaḥ pādapaḥ pathi ropitaḥ || 7 ||
[Analyze grammar]

sacchāyā ca sapuṣpā ca saphalā vṛkṣavāṭikā |
kulayoṣeva bhavati bhartṛlokadvayānugā || 8 ||
[Analyze grammar]

aśokaphalāvakarā tilakālaṃkṛtānanā |
sarvopabhoga veśyeva vāṭikā rasikā sadā || 9 ||
[Analyze grammar]

sadā sa tīrthī bhavati sadā dānaṃ prayacchati |
sadā yajñaṃ sa yajate yo ropayati pādapam || 10 ||
[Analyze grammar]

aśvatthamekaṃ picumaṃdamekaṃ nyagrodhamekaṃ daśa ciñciṇīkān |
kapitthabilvāmalakītrayaṃ ca pañcāmravāpī narakaṃ na paśyet || 11 ||
[Analyze grammar]

puṣpopagaṃdhāḍhyaphalopagandhaṃ yaḥ pādapaṃ sparśayate dvijāya |
sa strīsamṛddhaṃ vahuratnapūrṇaṃ labhedvimānapratimaṃ gṛhaṃ vai || 12 ||
[Analyze grammar]

pratiśrayāśrānta samāśrayatvātsamīhitaṃ tatra phalaṃ bubhukṣoḥ |
apatyamekaṃ paralokahetorvimṛśyatāṃ kiṃ taravo na ropitāḥ || 13 ||
[Analyze grammar]

na khānitāḥ puṣkariṇyo ropitā na mahīruhāḥ |
māturyauvanacaureṇa tena jātena kiṃ kṛtam || 14 ||
[Analyze grammar]

chāyāmanyasya kurvaṃti tiṣṭhaṃti svayamātape |
phalaṃti ca parārtheṣu na svārtheṣu mahādrumāḥ || 15 ||
[Analyze grammar]

ataḥ paraṃ pravakṣyāmi vṛkṣasyodyāpane vidhim |
sarvapāpapraśamanaṃ sarvakīrtivivarddhanam || 16 ||
[Analyze grammar]

aputrayā purā pārtha pārvatyā mandarācale |
aśokaḥ śokaśamanaḥ putratve parikalpitaḥ || 17 ||
[Analyze grammar]

jātakarmādikāstasya yāḥ kriyāḥ kila buddhiman |
carakātripurāṇoktāstāḥ śṛṇuṣva yudhiṣṭhira || 18 ||
[Analyze grammar]

tato mūle ghanadalo valgucchāyāṃgapallavaḥ |
śītavātātapasahaḥ saṃskāryastaruṇastaruḥ || 19 ||
[Analyze grammar]

strīnāmakaṃṭakīkubjakīṭavṛścikakoṭaraḥ |
nodyāpyaḥ pādapaḥ pārtha śiṣṭānāṃ yo na saṃmataḥ || 20 ||
[Analyze grammar]

ālavāle suvihite śubhe baddhacatuṣkike |
śodhayitvā tamuddeśaṃ suguptaṃ kārayettataḥ || 21 ||
[Analyze grammar]

sadaivodyāpanaṃ pārtha pādapānāṃ praśasyate |
śubhe'hni viprakathite grahanakṣatrasaṃyute || 22 ||
[Analyze grammar]

patākālaṃkṛtaṃ vṛkṣaṃ pūrvedyuradhivāsayet |
raktavastraiḥ samācchādya raktasūtreṇa veṣṭayet || 23 ||
[Analyze grammar]

piṣṭātakenāvakiretsarvauṣadhyā ca pādapam |
sthāpayetpūrṇakalaśāṃścaturdikṣu vicakṣaṇaḥ || 24 ||
[Analyze grammar]

pallavālaṃkṛtamukhānsitacandanacarcitān |
sitavāsoyugacchannānsakalānratnagarbhiṇaḥ || 25 ||
[Analyze grammar]

patākālaṃkṛtāḥ sarve kāryāstatsannidhau drumāḥ |
mūlavinyastakalaśā raktasūtrāvaguṇṭhitāḥ || 26 ||
[Analyze grammar]

raktapītasitācchādaiścarcitāḥ sumanoharaiḥ |
kaladhautamayānyatra phalāni daśa paṃca vā || 27 ||
[Analyze grammar]

tāmrapātryāṃ sabījāni saralānyadhivāsayet |
tūryamaṅgalaghoṣeṇa caturdikṣu kṣipedbalim || 28 ||
[Analyze grammar]

indrādilokapālebhyo bhūtebhyo maṃtravidguruḥ |
tataḥ prabhāte vimale kuṃḍaṃ kṛtvā samekhalam || 29 ||
[Analyze grammar]

grahayajñavidhānena śāṃtikarma samārabhet |
suvarṇālaṃkṛtānkṛtvā brāhmaṇānvedapāragān || 30 ||
[Analyze grammar]

caturo'ṣṭau yathāśaktyā vāsobhirabhipūjayet |
tilājyena ca homaḥ syāttuṣṭipuṣṭikaraḥ sadā || 31 ||
[Analyze grammar]

mātaraṃ sthāpayitvāgre pūjayetkusumākṣataiḥ |
śrapayitvā caruṃ samyakpāyasādyapariplutam || 32 ||
[Analyze grammar]

homādau jātakarmādi godānaṃ yāvadeva tu |
pādapaṃ snāpayitvā tu samaṃtraistīrthavāribhiḥ || 33 ||
[Analyze grammar]

jātakaṃ nāmakaraṇamannaprāśanameva ca |
suvarṇasūcyā kurvīta karṇavedhaṃ vidhānavit || 34 ||
[Analyze grammar]

jātarūpakṣureṇātra cūḍākāryā yathākramam |
badhnīyānmekhalāṃ mauñjīṃ vāsaśca paridhāpayet || 35 ||
[Analyze grammar]

yajamānastataḥ snātaḥ śuklāṃbaradharaḥ śuciḥ |
puṣpāñjaliḥ samabhyetya maṃtrametamudīrayet || 36 ||
[Analyze grammar]

ye śākhinaḥ śikhariṇāṃ śirasā vibhūṣā ye nandanādiṣu vaneṣu kṛtapratiṣṭhāḥ |
ye kāmadāḥ suranaroragakinnarāṇāṃ te me natasya duritārtiharā bhavaṃtu || 37 ||
[Analyze grammar]

etairdvijairvidhivaraprahuto hutāśaḥ paśyatyasāvahimadīdhitiraṃbarasthaḥ |
tvaṃ vṛkṣa putraparikalpanayā vṛto'si kāryaṃ sadaiva bhavatā mama putrakāryam || 38 ||
[Analyze grammar]

ityevamuktvā taṃ vṛkṣaṃ lālayitvā punaḥpunaḥ |
ghṛtapātre svavadanaṃ dṛṣṭvāśiṣamudīrayet || 39 ||
[Analyze grammar]

aṅgādaṅgātsaṃbhavasi hṛdayādabhijāyase |
ātmā vai putranāmāsi sa jīva śaradaḥ śatam || 40 ||
[Analyze grammar]

brāhmaṇānāṃ tato deyā dakṣiṇā hṛṣṭamānasaiḥ |
sthāpakāya śubhāṃ dhenuṃ dattvā kuryānmahotsavam || 41 ||
[Analyze grammar]

dīnānāthajanānāṃ ca bhojanaṃ cānivāritam |
itareṣāṃ pradātavyaṃ saṃtuṣṭena surāsavam || 42 ||
[Analyze grammar]

jñātibandhujanaiḥ sārddhaṃ svayaṃ bhuñjīta kāmataḥ |
preṣyāḥ karmakarāḥ sarve pūjanīyāḥ svaśaktitaḥ || 43 ||
[Analyze grammar]

ya evaṃ kurute pārtha vṛkṣāṇāṃ mahadutsavam |
sarvakāmānavāpnoti ihaloke paratra ca || 44 ||
[Analyze grammar]

putrairvinā śubhagatirna bhavennarāṇāṃ duṣputrakairiti tathobhayalokanāśaḥ |
etadvicārya sudhiyā paripālya vṛkṣānputrāḥ purāṇavidhinā parikalpanīyā || 45 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 128

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: