Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

yudhiṣṭhira uvāca |
gṛhastho maraṇe prāpte kathaṃ tyajati jīvitam |
etanme brūhi govinda paraṃ kautūhalaṃ hi me || 1 ||
[Analyze grammar]

śrīkṛṣṇa uvāca |
nānyaduṣkṛṣṭamuddiṣṭaṃ tajjñairanaśanātparam |
tasyāhaṃ lakṣaṇaṃ vakṣye yajjapyaṃ ca mumūrṣatā || 2 ||
[Analyze grammar]

yādṛgrūpaśca bhagavāṃściṃtanīyo janārdanaḥ |
āsannamātmanaḥ kālaṃ jñātvā prājño yudhiṣṭhira || 3 ||
[Analyze grammar]

nirdhūtamaladoṣaśca snāto niyatamānasaḥ |
samabhyarcya hṛṣīkeśaṃ puṣpadhūpādibhistataḥ || 4 ||
[Analyze grammar]

praṇipātaiḥ stavaiḥ puṇyairgaṃdhairdhūpaistu pūjayet |
dattvā dānaṃ ca viprebhyo vikalādibhya eva ca |
samarpya brāhmaṇebhyaśca devārcādyupayogi ca || 5 ||
[Analyze grammar]

baṃdhu putrakalatreṣu kṣetradhānyadhanādiṣu |
mitravarge ca rājendra mamatvaṃ vinivartayet || 6 ||
[Analyze grammar]

mitrāṇyamitrānmadhyasthānparānsvāṃśca punaḥ punaḥ |
atyarthamapakāreṇa nopakāreṇa cintayet || 7 ||
[Analyze grammar]

tataśca prayataḥ kuryādutsargaṃ sarvakarmaṇām |
śubhāśubhānāṃ rājendra vākyaṃ cedamudīrayet || 8 ||
[Analyze grammar]

parityajāmyahaṃ bhogāṃstyajāmi suhṛdo'khilān |
bhojanaṃ hi mayotsṛṣṭamutsṛṣṭamanulepanam || 9 ||
[Analyze grammar]

sragbhūṣaṇādikaṃ geyaṃ dānamāsanameva ca |
homādayaḥ parārthā ye ye ca nityakramāgatāḥ || 10 ||
[Analyze grammar]

naimittikāstathā kāmyāḥ śrāddhadharmādayojjhitāḥ |
tyaktāścāśramikā dharmā varṇadharmāstathojjhitāḥ || 11 ||
[Analyze grammar]

padbhyāṃ karābhyāṃ viharankurvāṇaḥ karma codvahan |
na pāpaṃ kasyacinnyāyyāḥ prāṇinaḥ saṃtu nirbhayāḥ || 12 ||
[Analyze grammar]

nabhasi prāṇino ye ca ye jale ye ca bhūtale |
kṣitervivaragā ye ca ye ca pāṣāṇasaṃpuṭe || 13 ||
[Analyze grammar]

dhānyādiṣu ca vastreṣu śayaneṣvāsaneṣu ca |
te svayaṃ tu vibudhyaṃte dattaṃ tebhyo'bhayaṃ mayā || 14 ||
[Analyze grammar]

na me'sti bāṃdhavaḥ kaścidviṣṇuṃ muktvā jagadgurum |
mitrapakṣe ca me viṣṇuradhaścordhvaṃ tathā punaḥ || 15 ||
[Analyze grammar]

pārśvato mūrdhni hṛdaye bāhubhyāṃ caiva cakṣuṣoḥ |
śrotrādiṣu ca sarveṣu mama viṣṇuḥ pratiṣṭhitaḥ || 16 ||
[Analyze grammar]

iti sarvaṃ samutsṛjya dhṛtvā sarveśamacyutam |
vāsudevetyavirataṃ nāma devasya kīrtayet || 17 ||
[Analyze grammar]

dakṣiṇāgreṣu darbheṣu śete vai prākchirāstathā |
udakchirā vā rājeṃdra ciṃtayañjagataḥ patim || 18 ||
[Analyze grammar]

viṣṇuṃ jiṣṇuṃ hṛṣīkeśaṃ keśavaṃ madhusūdanam |
nārāyaṇaṃ naraṃ śauriṃ vāsudevaṃ janārdanam || 19 ||
[Analyze grammar]

vārāhaṃ yajñapuruṣaṃ puṃḍarīkākṣamacyutam |
vāmanaṃ śrīdharaṃ kṛṣṇaṃ nṛsiṃhamaparājitam || 20 ||
[Analyze grammar]

padmanābhamajaṃ śrīśaṃ dāmodaramadhokṣajam |
sarveśvareśvaraṃ śuddhamanaṃtaṃ viśvarūpiṇam || 21 ||
[Analyze grammar]

cakriṇaṃ gadinaṃ śāṃtaṃ śaṃkhinaṃ garuḍadhvajam |
kirīṭakaustubhadharaṃ praṇamāmyahamavyayam || 22 ||
[Analyze grammar]

ahamasmi jagannātha mayi vāsaṃ kuru drutam |
āvayoraṃtaraṃ māstu samīrākāśayoriva || 23 ||
[Analyze grammar]

ayaṃ viṣṇurayaṃ śaurirayaṃ kṛṣṇaḥ puro mama |
nīlotpaladalaśyāmaḥ padmapatrāyatekṣaṇaḥ || 24 ||
[Analyze grammar]

eṣa paśyatu māmīśaḥ paśyāmyahamadhokṣajam |
itthaṃ japedekamanāḥ smaransarveśvaraṃ harim || 25 ||
[Analyze grammar]

āsīta sukhaduḥkheṣu samo mitrāhiteṣu ca |
oṃ namo vāsudevāya ityetatsatataṃ japet || 26 ||
[Analyze grammar]

yathāyathā bhavetkāmastathā tannāmakīrtayet |
dhyāyecca devadeveśaṃ viṣṇo rūpaṃ manoramam || 27 ||
[Analyze grammar]

prasannanetrabhrūcakraśaṃkhacakragadādharam |
śrīvakṣasaṃ sumanasaṃ caturvaktraṃ kirīṭinam || 28 ||
[Analyze grammar]

pītāṃbaradharaṃ kṛṣṇaṃ cārukeyūradhāriṇam |
ciṃtayettu sadārūpaṃ manaḥ kṛtvaikaniścayam || 29 ||
[Analyze grammar]

yādṛśe vā manaḥ sthairyaṃ rūpe badhnāti cakriṇaḥ |
tadeva ciṃtayedrūpaṃ vāsudeveti kīrtayet || 30 ||
[Analyze grammar]

itthaṃ japansmarannityaṃ svarūpaṃ paramātmanaḥ |
aprāṇaparamodārastaccittastatparāyaṇaḥ || 31 ||
[Analyze grammar]

sarvapātakayukto'pi puruṣaḥ puruṣarṣabha |
prayāti devadeveśe layamīḍyatamecyute || 32 ||
[Analyze grammar]

yathāgnistṛṇa jātāni dahatyanilasaṃgataḥ |
tathānaśanasaṃkalpaḥ puṃsāṃ pāpamasaṃśayam || 33 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
utkrāṃtikāle bhūtānāṃ muhyaṃti cittavṛttayaḥ |
jarāvyādhivihīnānāṃ kimuta vyādhidoṣiṇām || 34 ||
[Analyze grammar]

atyaṃtavayasā dagdho vyādhinā copapīḍitaḥ |
yadi sthātuṃ na śaknoti kṣitistho darbhasaṃstare || 35 ||
[Analyze grammar]

kimapyanyopyupāyo'sti na vānaśanakarmaṇi |
vaikalyaṃ yena nāpnoti tanme brūhi janārdana || 36 ||
[Analyze grammar]

tvayoktaṃ bhagavandhyānaṃ tadbrūhi mama tattvataḥ |
dhyānasvarūpamakhilaṃ kathayasva janārdana || 37 ||
[Analyze grammar]

śrīkṛṣṇa uvāca |
nātra bhūmirna ca kuśāḥ svāstarāśca na kāraṇam |
cittasyālaṃ vanībhūto viṣṇurevātra kāraṇam || 38 ||
[Analyze grammar]

tiṣṭhanbhuñjansvapangacchaṃstathā dhāvannitastataḥ |
utkrāṃtikāle govindaṃ saṃsmaraṃstanmayo bhavet || 39 ||
[Analyze grammar]

yaṃ yañcāpi smaranbhāvaṃ tyajanyante kalevaram |
taṃ tamevaiti kaunteya sadā tadbhāvabhāvitaḥ || 40 ||
[Analyze grammar]

tasmātpradhānamaṃtroktaṃ vāsudevasya cintanam |
yadyatpṛṣṭaṃ tvayā dhyānaṃ tadeva kathayāmi te || 41 ||
[Analyze grammar]

purā me kathitaṃ pārtha mārkaṃḍeyena dhīmatā || 42 ||
[Analyze grammar]

rājyopabhogaśayanāsanavāhaneṣu strīgaṃdhamālyamaṇivastravibhūṣaṇeṣu |
icchābhilāṣamatimātramudeti mohāddhyānaṃ tadāttamiti saṃpravadaṃti tajjñāḥ || 43 ||
[Analyze grammar]

saṃchedanairdahanatāḍanapīḍanaiśca gātraprahāradamanairvinikartanaiśca |
yasyeha cetasi hi yāti na cānukaṃpā dhyānaṃ tu raudramiti tatpravadaṃti tajjñāḥ || 44 ||
[Analyze grammar]

sūtrārthamārgaṇamahāvratabhāvanābhirbaṃdhapramokṣagatirāgatihetu cintā |
pañcendriyādyupaśamaśca śamaśca bhūterdhyānaṃ tu dharmyamiti tatpravadaṃti saṃtaḥ || 45 ||
[Analyze grammar]

yasyendriyāṇi viṣayairna vivarjitāni saṅkalpanātmaja vikalpavikārayogaiḥ |
tatvekaniṣṭhahṛdayo nibhṛtāṃtarātmā dhyānaṃ tu śuklamiti tatpravadaṃti siddhāḥ || 46 ||
[Analyze grammar]

ādye tiryagadhogatiśca niyataṃ dhyāne tu raudre sadā dharmye devagatiḥ śubhaṃ phalamahośukle ca janmakṣayaḥ |
tasmājjanmarujāpahe hitatare saṃsāranirvāhake dhyāne śuklatare rajaḥpramathane kuryātprayatnaṃ budhaḥ || 47 ||
[Analyze grammar]

samāḥ sahasrāṇi tu sapta vai jale daśaikamagnau pavane ca ṣoḍaśa |
gavāṃ gṛhe ṣaṣṭiraśītirāhave anāśane bhārata cākṣayā gatiḥ || 48 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 126

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: