Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

yudhiṣṭhira uvāca |
yadi kartuṃ na śaknoti vrataṃ nakṣatrapauruṣam |
gṛhītaṃ rabhasā kṛṣṇa hyanyadvā vratamuttamam || 1 ||
[Analyze grammar]

saṃpūrṇaṃ jāyate yena yadacīrṇaṃ purā sthitam |
kuru prasādaṃ guhyārthametanme vaktumarhasi || 2 ||
[Analyze grammar]

śrīkṛṣṇa uvāca |
sādhusādhu mahābāho kururāja yudhiṣṭhira |
rahasyānāṃ rahasyaṃ te kathayāmi vratottamam || 3 ||
[Analyze grammar]

sampūrṇaṃ nāma taccāpi vrataṃ samyakphalapradam |
yaccīrṇaṃ naranārībhirbhavetsaṃpūrṇakārakam || 4 ||
[Analyze grammar]

avaśyaṃ tacca kartavyamakṣīṇaphalakāṃkṣibhiḥ |
kiñcidbhagnaṃ pramādena yadgataṃ vratināṃ sthitam |
tatsaṃpūrṇaṃ bhavetsarvaṃ vratenānena pāṇḍava || 5 ||
[Analyze grammar]

upadravairbahuvidhairmadānmohācca pārthiva |
yadbhagnaṃ kiñcideva syādvrataṃ vipravināyakaiḥ |
tatsaṃpūrṇaṃ bhavetpārtha satyaṃsatyaṃ na saṃśayaḥ || 6 ||
[Analyze grammar]

kāṃcanaṃ raupyakaṃ rūpaṃ śilpinā taddhaṭāpayet |
bhagnavrate tu yo devastatsvarūpaṃ sunirmitam || 7 ||
[Analyze grammar]

rūpaṃ strīpuṃsayorvāpi prārabdhaṃ yadvrate kila |
navaniṣpāditaṃ kiñciddaivātsarvaṃ tathotthitam || 8 ||
[Analyze grammar]

dvibhujaṃ paṅkajārūḍhaṃ saumyaprahasitānanam |
niṣpāditaṃ śilpabhāvāttasminneva dinedine || 9 ||
[Analyze grammar]

tanmāse ca punaḥ prāpte brāhmaṇo vidhinā gṛhe |
snāpayetpayasā dadhnā ghṛtakṣīrarasāṃbubhiḥ || 10 ||
[Analyze grammar]

gaṃdhacaṃdanapuṣpaiśca carcayetkuṃkumādinā |
toyapūrṇasya kumbhasya pṛthvyāṃ vinyasya caṃdanaiḥ || 11 ||
[Analyze grammar]

dhūpadīpākṣatairvastrai ratnairapyupahārakaiḥ |
arghyaṃ dadyācca tannāmnā maṃtreṇānena pāṃḍava || 12 ||
[Analyze grammar]

upasannasya dīnasya prāyaścittakṛtāñjaleḥ |
śaraṇaṃ ca prapannasya kuruṣvādya dayāṃ prabho || 13 ||
[Analyze grammar]

paratra bhayabhītasya bhagnakhaṇḍavratasya ca |
kuru prasādaṃ saṃpūrṇaṃ vrataṃ saṃpūrṇamastu me || 14 ||
[Analyze grammar]

tapaśchidraṃ vratacchidraṃ yacchidraṃ bhagnake vrate |
tava prasādāddeveśa sarvamacchidramastu naḥ || svāhā || 15 ||
[Analyze grammar]

pūrvato dakṣiṇataḥ paścimata uttarataḥ |
vidikṣu coparyyadhastāddikpālebhyo namonamaḥ || 16 ||
[Analyze grammar]

idamarghyamidaṃ pādyaṃ naivedyaṃ te namonamaḥ |
evaṃ procya tataḥ pādau jānunī kaṭiśīrṣake || 17 ||
[Analyze grammar]

vakṣaḥkukṣidṛṣṭipṛṣṭhabāhvaṃsāṃkaśiroruhān |
pūjayettasya devasya tataḥ paścātkṣamāpayet || 18 ||
[Analyze grammar]

pūjitastvaṃ yathāśaktyā namaste'stu surottama |
aihikāmuṣmikīṃ nātha kāryasiddhiṃ diśasva me || 19 ||
[Analyze grammar]

evaṃ kṣamāpayitvā tu devarūpaṃ vidhānataḥ |
tato dvijasya kaunteya vidhijñasyopapādayet || 20 ||
[Analyze grammar]

sthitvā pūrvamukho vipro gṛhṇīyāddarbhapāṇinā |
viprasya haste yacchecca dātā vai cottarāmukhaḥ |
maṃtreṇānena kauṃteya sopavāsaḥ prayatnataḥ || 21 ||
[Analyze grammar]

idaṃ vrataṃ mayā khaṃḍaṃ kṛtamāsītpurā dvija |
bhagavaṃstvaprasādena saṃpūrṇaṃ tadihāstu me || 22 ||
[Analyze grammar]

brāhmaṇo'pi pratīcchettu maṃtreṇānena tadvratam |
vāksaṃpūrṇaṃ manaḥpūrṇaṃ pūrṇaṃ kāyavratena te |
saṃpūrṇasya prasādena bhava pūrṇamanorathaḥ || 23 ||
[Analyze grammar]

brāhmaṇā yatprabhāṣaṃte hyanumodaṃti devatāḥ |
sarvadevamayā viprā naitadvacanamanyathā || 24 ||
[Analyze grammar]

jaladhiḥ kṣāratāṃ nītaḥ pāvakaḥ sarvabhakṣatām |
sahasranetraḥ śakro'pi kṛto viprairmahātmabhiḥ || 25 ||
[Analyze grammar]

brāhmaṇānāṃ tu vacanādbrahmahatyā praṇaśyati |
aśvamedhaphalaṃ sāgraṃ prāpyate nātra saṃśayaḥ || 26 ||
[Analyze grammar]

vyāsavālmīkivacanādbrāhmaṇavacanācca gargagautama parāśaradhaumyāṃgirasavāṣṭhināradādimunivacanātsaṃpūrṇaṃ bhavatu te vratam || 27 ||
[Analyze grammar]

evaṃvidhavidhānena gṛhītvā brāhmaṇo vrajet |
taddānaṃ preṣayetsa brāhmaṇasya gṛhe svayam |
tataḥ paṃca mahāyajñānnirvapedbhojanādi ca || 28 ||
[Analyze grammar]

evaṃ yaḥ kurute bhaktyā vratametatsakṛttathā |
tasya saṃpūrṇatāṃ yāti tadvrataṃ yatpurā sthitam || 29 ||
[Analyze grammar]

khaṃḍaṃ saṃpūrṇatāṃ yāti prasanne vratadaivate |
saṃpūrṇaṃ ca tataḥ kṛtvā saṃpūrṇāṃgo bhavedvratī || 30 ||
[Analyze grammar]

bhogī bhavyo lasatkīrtiḥ sva saṃpūrṇamanorathaḥ |
sthitvā varṣaśataṃ martye tataḥ svarge'maro bhavet || 31 ||
[Analyze grammar]

yatheṣṭaceṣṭācārī ca brahmaviṣṇvindrapūjitaḥ |
svargaloke ciraṃ sthitvā punarmokṣamavāpnuyāt || 32 ||
[Analyze grammar]

prāyaścittamidaṃ proktaṃ purā gargeṇa me prabho |
gokule gokulākīrṇe mayā bālye'pyupoṣitam || 33 ||
[Analyze grammar]

evaṃ tvamapi kauṃteya cara saṃpūrṇakaṃ vratam || 34 ||
[Analyze grammar]

bhagnāni yāni madamohavaśādgṛhītvā janmāntareṣvapi nareṇa samatsareṇa |
saṃpūrṇapūjanaparasya puro bhavaṃti sarvavratāni paripūrṇaphalapradāni || 35 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 110

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: