Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

śrīkṛṣṇa uvāca |
pañcadaśyāṃ śuklapakṣe phālgunasya narottama |
pākhaṃḍānpatitāṃścaiva tathaivāntyāvasāyinaḥ || 1 ||
[Analyze grammar]

nāstikānbhinnavṛttāṃśca pāpino naiva cālapet |
nārāyaṇe gatamanāḥ puruṣo hi jitendriyaḥ || 2 ||
[Analyze grammar]

tiṣṭhanvrajanpraskhalanvā bhuṃjānopi janārdanam |
kīrtayecca kriyākāle saptakṛtvo mahīpate || 3 ||
[Analyze grammar]

lakṣmyā samanvitaṃ devamarcayecca janārdanam |
saṃdhyādyuparame candrasvarūpaṃ harimīśvaram |
rātrau ca lakṣmīṃ saṃcintya samyagargheṇa pūjayeta || 4 ||
[Analyze grammar]

śrīniśākararūpastvaṃ vāsudeva jagatpate |
manobhilaṣitaṃ deva pūrayasva namonamaḥ || 5 ||
[Analyze grammar]

maṃtreṇānena dattvārghaṃ devadevasya bhaktitaḥ |
naktaṃ bhuñjīta na svairaṃ tailakṣāravivarjitam || 6 ||
[Analyze grammar]

tathaiva caitre vaiśākhe jyeṣṭhe ca nṛpasattama |
arcayecca yathāproktaṃ māsimāsi ca taddine || 7 ||
[Analyze grammar]

niṣpāditaṃ bhavedekaṃ pāraṇaṃ pārtha śaktitaḥ |
dvitīyaṃ cāpi vakṣyāmi pāraṇaṃ te narottama || 8 ||
[Analyze grammar]

āṣāḍhe śrāvaṇe māsi prāpte bhādrapade tathā |
tathaivāśvayujebhyarcya śrīdharaṃ priyayā saha |
arghaṃ candramase dattvā bhuñjātātha yathāvidhi || 9 ||
[Analyze grammar]

dvitīyametadākhyātaṃ tṛtīyaṃ pāraṇaṃ śṛṇu |
kārtikādiṣu māseṣu tathaivābhyarcya keśavam |
bhūtyā samanvitaṃ dadyācchaśāṃkāya tathā niśi || 10 ||
[Analyze grammar]

bhuñjīta ca yathākhyātaṃ tṛtīyaṃ pāraṇaṃ śṛṇu |
pratipūjya tato dadyādbrāhmaṇebhyaśca dakṣiṇām |
pratimāsaṃ ca vakṣyāmi prāśanaṃ kāyaśuddhaye || 11 ||
[Analyze grammar]

caturaḥ prathamānmāsānpañcagavyamudāhṛtam |
kuśodakaṃ tathaivānyaduktaṃ māsacatuṣṭayam || 12 ||
[Analyze grammar]

sūryāṃśutaptaṃ tadvacca jalaṃ kāyaviśodhanam |
gītavādyādikaṃ rātrau tathā kṛṣṇakathāṃ śubhām |
kārayeccaiva devasya pāraṇepāraṇe gate || 13 ||
[Analyze grammar]

janārdanaṃ sapatnīkamarcayetprathamaṃ tataḥ |
saśrīkaṃ śrīdharaṃ tadvattṛtīye bhūtikeśavau || 14 ||
[Analyze grammar]

pratimāsaṃ tu nāmāni kṛṣṇasyaitāni bhārata |
kṛtopavāsaḥ susnātaḥ pūjayitvā janārdanam |
uccārayannaro yāti yathālokaṃ yathāsukham || 15 ||
[Analyze grammar]

tato viprāya vai dadyādudakuṃbhaṃ sadakṣiṇam |
upānadvastrayugmaṃ ca cchatraṃ kanakameva ca || 16 ||
[Analyze grammar]

yadvai māsagataṃ nāma prīyatāmiti kīrtayet |
keśavaṃ mārgaśīrṣe tu pauṣe nārāyaṇaṃ tathā || 17 ||
[Analyze grammar]

mādhavaṃ māghamāse tu govindamapi phālgune |
caitramāse tathā viṣṇuṃ vaiśākhe madhusūdanam || 18 ||
[Analyze grammar]

jyeṣṭhe trivikramo jñeyastathāṣāḍhe ca vāmanaḥ |
śrīdharaḥ śrāvaṇe tadvaddhṛṣīkeśeti cāparam || 19 ||
[Analyze grammar]

rāmo bhādrapade māsi gīyate puṇyakāṃkṣibhiḥ |
padmanābhamāśvayuji dāmodaramataḥ param || 20 ||
[Analyze grammar]

kārtike devadeveśaṃ stuvaṃstarati durgatim |
evaṃ saṃvatsarasyāṃte pratimāse kramoditam |
yadi dātuṃ na śaknoti dadyāccaivaikahelayā || 21 ||
[Analyze grammar]

viśeṣaścātra kathitaścandraṃ kṛtvā hiraṇmayam |
pūjayitvā phalairvastrairbrāhmaṇāya nivedayet || 22 ||
[Analyze grammar]

stuvannevaṃ vidhānena pāraṇe'bhyarcayetprabhum |
tāvaṃti janmānyasukhaṃ nāpnotīṣṭaviyogajam || 23 ||
[Analyze grammar]

ihaiva svasthatāṃ prāpya maraṇe smaraṇaṃ tataḥ |
sthānaṃ tu mama saṃprāpya svargaloke mahīyate || 24 ||
[Analyze grammar]

tato mānuṣyamāsādya nirātaṃko gatajvaraḥ |
dhanadhānyavati sphīte janma sādhukulerhati || 25 ||
[Analyze grammar]

śrīśarvarī madhuni hā bhagavāñchaśāṃkaḥ saṃkalpya candanatilākṣatapuṣpamiśram |
yacchaṃti ye'rghamanayā nṛpa pūrṇimāyāṃ nūnaṃ bhavaṃti paripūrṇamanorathāste || 26 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 104

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: