Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

śrīkṛṣṇa uvāca |
tathā sarvaphalatyāgamāhātmyaṃ śṛṇu bhārata |
yadakṣayaṃ pare loke sarvakāmaphalapradam || 1 ||
[Analyze grammar]

mārgaśīrṣe śubhe māsi caturdaśyāṃ dhṛtavrataḥ |
āraṃbhe śuklapakṣasya kṛtvā brāhmaṇavācanam || 2 ||
[Analyze grammar]

anyeṣvapi tu māseṣu aṣṭamyāṃ narasattama |
sadakṣiṇāpāyasena śaktitaḥ pūjayeddvijān || 3 ||
[Analyze grammar]

aṣṭādaśānāṃ dhānyānāmanyatra phalamūlakam |
varjayedabdamekaṃ tu vidhinauṣadhakārakam || 4 ||
[Analyze grammar]

tataḥ saṃvatsarasyāṃte caturdaśyaṣṭamīṣu ca |
aśaktaśca vrataṃ kartuṃ sahasaiva pramucyate || 5 ||
[Analyze grammar]

sauvarṇaṃ kārayedrudraṃ dharmarājaṃ tathaiva ca |
kūṣmāṇḍaṃ mātuluṃgaṃ ca vṛṃtākaṃ panasaṃ tathā || 6 ||
[Analyze grammar]

āmrāmrātakapitthaṃ ca kaliṃgaṃ servavārukam |
śrīphalaṃ savaṭāśvatthaṃ jaṃbīraṃ kadalīphalam || 7 ||
[Analyze grammar]

badaraṃ dāḍimaṃ śaktyā kāryāṇyetāni ṣoḍaśa |
mūlakāmalakaṃ jaṃbūpuṣkaraṃ karamardakam || 8 ||
[Analyze grammar]

uduṃbaraṃ nālikeraṃ drākṣā ca bṛhatīdvayam |
kaṃkālī kākatuṃḍīraṃ karīrakuṭajaṃ śamī || 9 ||
[Analyze grammar]

raupyāṇi kārayecchaktyā phalānīmāni ṣoḍaśa |
tāmraṃ tālaphalaṃ kuryādagastyaphalameva vā || 10 ||
[Analyze grammar]

piṃḍīrakaṃ ca kharjūraṃ tathā sūraṇa kaṃdakam |
panasaṃ lakucaṃ caiva karkaṭaṃ tiṃtiḍiṃ tathā || 11 ||
[Analyze grammar]

citrāvallīphalaṃ tadvatkūṭaśālmalikāphalam |
madhūkaṃ kāravellaṃ ca vallīṃ gudapaṭola kam || 12 ||
[Analyze grammar]

kārayecchaktito dhīmānphalānyetāni ṣoḍaśa |
udakuṃbhadvayaṃ kuryādānyopari savāsasam |
pakṣapātradvayopetaṃ yamarudrasamanvitam || 13 ||
[Analyze grammar]

dhenvā sahaiva śāṃtāya viprāyātha kuṭuṃbine |
sapatnīkāya saṃpūjya puṇyehani nivedayet || 14 ||
[Analyze grammar]

yathā phaleṣu sarveṣu vasaṃtyamarakoṭayaḥ |
tathā sarvaphalatyāgācchive bhaktiḥ sadāstu me || 15 ||
[Analyze grammar]

yathā śivaśca dharmaśca sadānantaphalapradau |
tadyuktaphaladānena tau syātāṃ me varapradau || 16 ||
[Analyze grammar]

yathā phalānāṃ kāmasya śivabhaktasya sarvadā |
yathānaṃtaphalāvāptirastu janmanijanmani || 17 ||
[Analyze grammar]

yathā bhedaṃ na paśyāmi śivaviṣṇvarkapadmajām |
tathā mamāstu viśvātmā śaṅkaraḥ śaṃkaraḥ sadā || 18 ||
[Analyze grammar]

ityuccārya ca tatsarvamalaṃkṛtya vibhūṣaṇaiḥ |
śaktaścecchayanaṃ dadyātsarvopaskarasaṃyutam |
aśaktastu phalānyeva yathoktāni vidhānataḥ || 19 ||
[Analyze grammar]

tathodakuṃbhasahitau śivadharmau ca kāṃcanau |
viprāya dattvā bhuñjīta tailakṣāravivarjitam |
anyānapi yathā śaktyā bhojayeddvijapuṅgavān || 20 ||
[Analyze grammar]

na śaknoti vihātuṃ cetsarvāṇyapi phalānyuta |
ekameva parityajya taditthaṃ pratipādayet || 21 ||
[Analyze grammar]

etattyāgavratānāṃ tu gave vaiṣṇavayoginām |
śastaṃ sarvaphalatyāgaṃ vrataṃ vedavido viduḥ |
nārībhiśca yathāśaktyā kartavyaṃ rājasattama || 22 ||
[Analyze grammar]

naitasmādaparaṃ kiñcidiha loke paratra ca |
vratamasti muniśreṣṭha yadannaṃ tatphalapradam || 23 ||
[Analyze grammar]

sauvarṇaraupyatāmreṣu yāvaṃtaḥ paramāṇavaḥ |
bhavaṃti cūryamāṇeṣu phaleṣu nṛpasattama |
tāvadyugasahasrāṇi rudraloke mahīyate || 24 ||
[Analyze grammar]

etatsamastakaluṣāpaharaṃ janānāmājīvanāya manujeśvara sarvadā syāt |
janmāntareṣvapi na putrakalatraduḥkhamāpnoti dhāma sa puraṃdarajuṣṭameva || 25 ||
[Analyze grammar]

yo vā śṛṇoti puruṣolpadhano naro vā yo brāhmaṇastu bhavaneṣu ca dhārmikāṇām |
pāpairvimuktaśca paratra puraṃ murārerānaṃdakṛtparamupaiti narendra sopi || 26 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 98

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: