Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

śrīkṛṣṇa uvāca |
dvādaśyāste vidhiḥ proktaḥ śrāvaṇe yo yudhiṣṭhira |
sarvapāpapraśamanaḥ sarvasaukhyapradāyakaḥ || 1 ||
[Analyze grammar]

ekādaśī yadā sā syācchravaṇena samanvitā |
vijayā sā tithiḥ proktā bhaktānāṃ vijayapradā || 2 ||
[Analyze grammar]

balavānajito daityo balirnāmā mahābalaḥ |
tena devagaṇāḥ sarve tyājitāḥ suramaṃdiram |
tato devā mahāviṣṇuṃ gatvā vacanamūcire |
tvaṃ gatiḥ sarvadevānāṃ śīghraṃ kaṣṭātsamuddhara || 4 ||
[Analyze grammar]

jahi daityaṃ mahābāho baliṃ balaniṣūdana |
śrutvā viṣṇustadā vākyaṃ devānāṃ karuṇodayam || 5 ||
[Analyze grammar]

uvāca vākyaṃ kālajño devānāṃ hitakāmyayā |
jāne vairocaniṃ daityaṃ baliṃ trailokyakaṇṭakam || 6 ||
[Analyze grammar]

tapasā bhāvitātmānaṃ śāntaṃ dāntaṃ jitendriyam |
madbhaktaṃ madgataprāṇaṃ satyasandhaṃ mahābalam |
tapasontaḥ subahunā kāle nāsya bhaviṣyati || 7 ||
[Analyze grammar]

yadā vinayasampannaṃ jñāsye kālena kenacit |
samāhṛtya priyaṃ tasya tadā dāsye divaukasām || 8 ||
[Analyze grammar]

aditirmāṃ prapannā vai putrārthe putralobhinī |
tasyāmatihitaṃ devāḥ kariṣye nātra saṃśayaḥ || 9 ||
[Analyze grammar]

taddevānāṃ hitaṃ sarve cāhitaṃ tu suradviṣām |
tadgacchadhvaṃ nirudvignāḥ kālaḥ kaścitpratīkṣyatām || 10 ||
[Analyze grammar]

evamuktā gatā devāḥ kāryaṃ viṣṇuraciṃtayat |
sā cintayitvā suciraṃ devyā garbhāvatāraṇam |
aditirvarayāmāsa vāṃchitaṃ me bhaviṣyati || 11 ||
[Analyze grammar]

atha kāle bahutithe gate sā garbhiṇī hyabhūt |
suṣuve navame māsi putraṃ sā vāmanaṃ harim || 12 ||
[Analyze grammar]

hrasvapādaṃ hrasvakāyaṃ mahacchirasamarbhakam |
pāṇipādodarakṛśaṃ svayaṃ nārāyaṇaṃ harim || 13 ||
[Analyze grammar]

dṛṣṭvā tu vāmanaṃ jātaṃ yadi sā vaktumudyatā |
niruddhavākyā hyabhavadvaktuṃ kiṃcinna pāritam || 14 ||
[Analyze grammar]

ekādaśyāṃ bhādrapade śravaṇena narottama |
saṃcacāla mahī jāte vāmane tu trivikrame || 15 ||
[Analyze grammar]

bhayaṃ babhūva daityānāṃ devānāṃ toṣa ābhavat |
jātakarmādikāṃstasya saṃskārānsvayameva hi || 16 ||
[Analyze grammar]

cakāra kaśyapo dhīmānprajāpatiranudyataḥ |
ābaddhamekhalo daṃḍī dhṛtvā yajñopavītakam || 17 ||
[Analyze grammar]

kuśasvacchodakadharaḥ kamaṃḍaluvibhūṣitaḥ |
balerbalavato yajñaṃ jagāma bahuvistaram || 18 ||
[Analyze grammar]

dṛṣṭvā balimathovāca vāmano'bhyetya tatkṣaṇam |
atha cāha yajñapate dīyatāṃ mama medinī || 19 ||
[Analyze grammar]

pādatrayapramāṇena paṭhanārthe sthito hyasi |
dattādattā tava mayā baliḥ prāha dvijottamam || 20 ||
[Analyze grammar]

tato varddhitumārabdho vāmano'naṃtavikramaḥ |
pādau bhūmau pratiṣṭhāpya śirasāvṛtya rodasī || 21 ||
[Analyze grammar]

tābhyāmiṃdrādikāṃllokāṃllalāṭe brahmaṇaḥ padam |
na tṛtīya padaṃ lebhe tato nedurdivaukasaḥ || 22 ||
[Analyze grammar]

taddṛṣṭvā mahadāścaryaṃ siddhā devarṣayastathā |
sādhusādhviti deveśaṃ praśaśaṃsurmudānvitāḥ || 23 ||
[Analyze grammar]

tato daityagaṇānsarvāñjitvā tribhuvanaṃ vaśī |
balimāha tato gaccha sutalaṃ svabalānugaḥ || 24 ||
[Analyze grammar]

tatra tvamīpsitānbhogānbhuktvā madbāhupālitaḥ |
asyeṃdrasyāvasāne tu tvamevendro bhaviṣyasi || 25 ||
[Analyze grammar]

evamukto baliḥ prāyānnamaskṛtya narottamam |
visṛjyemaṃ baliṃ devānsakalānsa uvāca ha || 26 ||
[Analyze grammar]

svāni dhiṣṇyāni gacchadhvaṃ tiṣṭhadhvaṃ vigata jvarāḥ |
devenoktā gatā devā hṛṣṭāḥ saṃpūjya vāmanam || 27 ||
[Analyze grammar]

devaḥ kṛtvā jagatkāryaṃ tatraivāṃtarddhimāgamat |
etatsarvaṃ samabhavadekādaśyāṃ narādhipa || |
teneṣṭā devadevasya sarvadā vijayā tithiḥ || 28 ||
[Analyze grammar]

eṣā vai phālgune māsi puṣyeṇa sahitā nṛpa |
vijayā procyate sadbhiḥ koṭikoṭiguṇottarā || 29 ||
[Analyze grammar]

ekādaśyāṃ sopavāso rātrau saṃpūjayeddharim |
raupye sauvarṇapātre vā dāruvaṃśamaye'pi vā || 30 ||
[Analyze grammar]

kuṃḍikāṃ sthāpayetpārśve chatraṃ vai pāduke tathā |
śubhāṃ ca vaiṣṇavīṃ yaṣṭiṃ tathā sūtrakamaḍalū || 31 ||
[Analyze grammar]

ācchādya pātraṃ vāsobhiḥ phalaiścāpi suśobhanaiḥ |
mārgacārmaṇagandhaiśca bhaktyā vā mṛgacarmaṇā || 32 ||
[Analyze grammar]

tilāḍhakena vittāḍhyaḥ prasthena kuḍavena vā |
vrīhibhirvātha godhūmaiḥ phalaiḥ śuklatilairbhavet || 33 ||
[Analyze grammar]

puṣpairgaṃdhairdhūpadīpaiḥ pakvānnai rarcayeddharim |
nānāvidhaiśca naivedyairbhakṣyabhojyairguḍaudanaiḥ || 34 ||
[Analyze grammar]

svasvavittānusāreṇa sahiraṇyaṃ ca kārayet |
maṃtraiḥ śataguṇaṃ caiva bhaktyā lakṣa guṇottaram |
bhaktimāṃśca guṇopetaṃ koṭikoṭiguṇottaram || 35 ||
[Analyze grammar]

ebhirmaṃtrapadaistatra pūjayedgaruḍadhvajam |
upahārairnaraśreṣṭha śucirbhūtvā samāhitaḥ || 36 ||
[Analyze grammar]

oṃ jalajopamadehāya jalajāsyāya śaṃkhine |
jalarāśisvarūpāya namaste puruṣottama || 37 ||
[Analyze grammar]

namaḥ kamalanābhāya namaste jala śāyine |
namaste keśavānaṃta vāsudeva namo'stu te || 38 ||
[Analyze grammar]

malayeṣu samutpannaṃ gandhāḍhayaṃ sumanoharam |
mayā niveditaṃ tubhyaṃ gṛhāṇa parameśvara || 39 ||
[Analyze grammar]

vanaspatisamutpannaṃ gandhāḍhyaṃ sumanoharam |
mayā niveditaṃ puṣpaṃ gṛhāṇa puruṣottama || 40 ||
[Analyze grammar]

namaḥ kamalakiṃjalkapītanirmalavāsase |
manoharavapuḥskandhadhṛtacakrāya śārṅgiṇe || 41 ||
[Analyze grammar]

matsyaḥ kūrmo varā haśca nārasiṃhaśca vāmanaḥ |
rāmo rāmaśca kṛṣṇaśca nāmabhirvāmanāya te |
pādādyaikaikāṃgasya pūjanaṃ śīrṣagaṃ tataḥ || 42 ||
[Analyze grammar]

dhūpo'yaṃ devadeveśa śaṃkhacakragadādhara |
acyutānaṃta govinda vāsudeva namo'stu te || 43 ||
[Analyze grammar]

tvameva pṛthivī jyotirvāyurākāśameva ca |
tvameva jyotiṣāṃ jyotirdīpo'yaṃ pratigṛhyatām || 44 ||
[Analyze grammar]

annaṃ caturvidhaṃ svādu rasaiḥ ṣaḍbhiḥ samanvitam |
bhakṣyabhojyasamāyuktaṃ prasīda parameśvara || 45 ||
[Analyze grammar]

annaṃ prajāpatirviṣṇū rudreṃdraśaśibhāskarāḥ |
annaṃ tvaṣṭā yamo'gniśca pāpaṃ haratu me'vyayaḥ || 46 ||
[Analyze grammar]

jagadādirjagadūpamanādirjagadaṃtakṛt |
jalāśayo jagadyoniḥ prīyatāṃ me janārdanaḥ || 47 ||
[Analyze grammar]

anekakarmanirbaṃdhadhvaṃsinaṃ jala śāyinam |
nato'smi mathurāvāsaṃ mādhavaṃ madhusūdanam || 48 ||
[Analyze grammar]

namo vāmanarūpāya namaste'stu trivikrama |
namaste maṇibandhāya vāsudeva namo'stu te || 49 ||
[Analyze grammar]

namo namaste govinda vāmaneśa trivikrama || 50 ||
[Analyze grammar]

aghaughasaṃkṣayaṃ kṛtvā sarvakāmaprado bhava || 51 ||
[Analyze grammar]

sarvagaḥ sarvadeveśaḥ śrīdharaḥ śrīniketanaḥ |
viśveśvaraśca viṣṇuśca śrīśāyī ca namonamaḥ || 52 ||
[Analyze grammar]

evaṃ saṃpūjya yo rātrāvekādaśyāṃ nṛpottama |
jāgaraṃ tatra kurvīta gītavāditranisvanaiḥ || 53 ||
[Analyze grammar]

yā ca śravaṇasaṃyuktā dvādaśī paramā tithiḥ |
tasyāṃ ca saṃgame snātvā sarvapāpaiḥ pramucyate || 54 ||
[Analyze grammar]

evaṃ saṃpūjya yatnena prabhāte vimale sati |
pradeyaṃ śāstraviduṣe brāhmaṇāya ca maṃtrataḥ || 55 ||
[Analyze grammar]

brāhmaṇaścāpi mantreṇa pratigṛhṇīta maṃtravat |
vāmano'sya pratigrāhī vāmanāya namonamaḥ || 56 ||
[Analyze grammar]

oṃ guhye | oṃ śirasi | oṃ pādayoḥ | oṃ nābhau || oṃ bhujayoḥ | oṃ sarvāṃge | sarvātmane namaḥ |
puṣpaṃ phalaṃ ca naivedyaṃ sarvametadyathāvidhi |
naro dadyādupoṣyaivamekādaśyāṃ samaṃtrakam || 57 ||
[Analyze grammar]

pūrvoktavidhinā prātarbhojanaṃ pṛṣadājyakam |
pūrvaṃ dattvā brāhmaṇebhyaḥ paścādbhuñjīta vāgyataḥ || 58 ||
[Analyze grammar]

bhūyobhūyo'pi rājeṃdra sarvatraivaṃ vidhiḥ smṛtaḥ |
samāpte tu vrate rājanyatpuṇyaṃ tannibodha me || 59 ||
[Analyze grammar]

caturyugāni rājeṃdra ekasaptatisaṃkhyayā |
prāpya viṣṇupure rājankrīḍate kālamakṣayam || 60 ||
[Analyze grammar]

ihāgatya bhavedrājā pratipakṣakṣayaṃkaraḥ |
hastyaśvarathapattīnāṃ dātā bhoktā vimatsarī || 61 ||
[Analyze grammar]

rūpasaubhāgyasaṃpanno dīrghāyurnīrujo bhavet |
putraiḥ parivṛto jīvo jīvecca śaradaḥ śatam || 62 ||
[Analyze grammar]

etasyāḥ phalamākhyātamekādaśyā mayā tava |
pūrvameva samākhyātā dvādaśī śravaṇānvitā || 63 ||
[Analyze grammar]

upoṣyaikādaśīṃ paścāddvādaśīmapyupoṣayet |
na cātra vidhilopaḥ syādubhayordevatā hariḥ || 64 ||
[Analyze grammar]

budhaśravaṇasaṃyuktā dvādaśī saṃgamodakam |
dānaṃ dadhyodanaṃ satyamupavāsaḥ paro vidhiḥ || 65 ||
[Analyze grammar]

sagareṇa kakutsthena dhuṃdhumāreṇa gādhinā |
etaiścānyaiśca rājeṃdra kṛtaṃ vai dvādaśīvratam || 66 ||
[Analyze grammar]

sā dvādaśī budhayutā śravaṇena sākaṃ syādvai jayāya kathitā ṛṣibhirnabhasye |
tāmādareṇa samupoṣya naro'maratvaṃ prāpnoti pārtha aṇimādiguṇopapannam || 67 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 76

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: