Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

yudhiṣṭhira uvāca |
śaṅkhacakragadāpāṇe śrīvatsa garuḍāsana |
brūhi me malladvādaśyā vidhānaṃ devakīsuta || 1 ||
[Analyze grammar]

śrīkṛṣṇa uvāca |
yadā bhāṃḍīranyagrodhe vasāmi yamunātaṭe |
gopālamadhye govatsairaṣṭavarṣosmi līlayā || 2 ||
[Analyze grammar]

kaṃsāsuravadhārthāya mathuropavane tadā |
ābālo bālarūpeṇa gopamallairbalotkaṭaiḥ || 3 ||
[Analyze grammar]

sametya mallagopasya balena saha kānane |
āsphoṭayaṃti nṛtyaṃti tridaśe tridaśā iva || 4 ||
[Analyze grammar]

surabhadro maṃḍalīkayogavarddhanayogadāḥ |
yakṣeṃdrabhadra ityādi teṣāṃ nāmāni gokule || 5 ||
[Analyze grammar]

gopīnāmapi nāmāni prādhānyena nibodha me |
gopālī pālikā dhanyā viśākhā dhyānaniṣṭhikā || 6 ||
[Analyze grammar]

ilvānugandhā subhagā tārakā daśamī tathā |
ityevamādibhirahaṃ sūpaviṣṭo varāsane || 7 ||
[Analyze grammar]

pūjito'smi suraiḥ puṣpairdadhidugdhākṣataistathā |
śatāni trīṇi ṣaṣṭiśca mallānāṃ pūjayaṃti mām || 8 ||
[Analyze grammar]

mallinyaśca surāmāṃsairaṃgajāgaranarttanaiḥ |
mallayuddhairbahuvidhairbāhyairmallabhaṭaiḥ sphuṭaiḥ || 9 ||
[Analyze grammar]

bhakṣyairbhojyaistathā pānairdadhidugdhaghṛtāsavaiḥ |
godānairvṛṣadānaiśca śraddhayā viprapūjanaiḥ || 10 ||
[Analyze grammar]

goṣṭhīprabhūtairvadhūnāṃ snehasaṃbhāṣaṇairmithaḥ |
evaṃ dvādaśa dvādaśyo grahītavyā yathecchayā || 11 ||
[Analyze grammar]

saṃbaṃdhibhiḥ krameṇaiva mallānāṃ ca pṛthakpṛthak |
pūjayaṃti krameṇaiva māsimāsi tanuṃ mama || 12 ||
[Analyze grammar]

māsādikārtikāṃtaṃ ca bhaktyā dvādaśanāmabhiḥ |
pāraṇepāraṇe dadyānmallakāni dvijātaye || 13 ||
[Analyze grammar]

keśavanārāyaṇamādhavagovindaviṣṇumadhusūdanatrivikramavāmanaśrīdharahṛṣīkeśapadmanābhadāmodarāṇāṃ namonama iti || 14 ||
[Analyze grammar]

gandhaiḥ puṣpaistathā dhūpairdīpairjāgaraṇairniśi |
gītavādyaiśca nṛtyaiśca mallakṣveḍāṃgayuddhakaiḥ || 15 ||
[Analyze grammar]

ghṛtadānaiḥ kṣīradānaiḥ kṛṣṇo me prīyatā miti |
evameṣa vidhiḥ prokto māsairdvādaśabhirnṛpa || 16 ||
[Analyze grammar]

dvādaśī yā mamādyāpi manasaḥ prītivarddhanī |
mallaiḥ pravartitā yasmādato'rthaṃ malladvādaśī || 17 ||
[Analyze grammar]

teṣāṃ paramamallānāṃ teṣāṃ jñāna yudhiṣṭhira |
goṣṭhe babhūva suprājyaṃ gomahiṣyādyajāvikam || 16 ||
[Analyze grammar]

matprasādāddharmaputra balaṃ kīrtiryaśo dhanam |
evamanye'pi puruṣā hyabalā malladvādaśīm || 19 ||
[Analyze grammar]

ye kariṣyaṃti madbhaktāsteṣāṃ dāsyāmi hṛdgatam |
ārogyaṃ balamaiśvarya viṣṇulokaṃ ca śāśvatam || 20 ||
[Analyze grammar]

bhāṃḍīrapādapatale militairmahadbhirmallairanākulitabāhubalairbaliṣṭhaiḥ |
saṃpūjitaḥ sapadi yatra tithau tataśca sā dvādaśī suviditā vrata malla saṃjñā || 21 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 73

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: