Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

śrīkṛṣṇa uvāca |
śṛṇu pārtha pravakṣyāmi govindaśayanaṃ vratam |
kaṭadānaṃ samutthānaṃ cāturmāsyavratakramam || 1 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
kiṃ devaśayanaṃ nāma devassvapiti cāpyasau |
devaḥ kimarthaṃ svapiti kiṃ vidhānaṃ sadā vada || 2 ||
[Analyze grammar]

ke maṃtrāḥ ke ca niyamā vratānyatha kriyā ca kā |
kiṃ grāhyaṃ kiṃ ca bhoktavyaṃ supte deve janārdane || 3 ||
[Analyze grammar]

śrīkṛṣṇa uvāca |
mithunasthe sahasrāṃśau sthāpayenmadhusūdanam |
tulārāśigate tasminpunarutthāpayedvratam || 4 ||
[Analyze grammar]

adhimāse ca patite eṣa eva vidhikramaḥ |
nānyathā sthāpayeddevaṃ na caivotthāpayeddharim || 5 ||
[Analyze grammar]

āṣāḍhasya site pakṣe ekādaśyāmupoṣitaḥ |
sthāpayedbhaktimānviṣṇuṃ śaṃkhacakragadādharam || 6 ||
[Analyze grammar]

pītāṃbaradharaṃ saumyaṃ paryaṃke svāstṛte śubhe |
śuklavastrasamācchanne sopadhāne yudhiṣṭhira || 7 ||
[Analyze grammar]

itihāsapurāṇajño viṣṇubhaktopi yaḥ pumān |
snāpayitvā dadhikṣīraghṛtakṣaudrajalaistathā || 8 ||
[Analyze grammar]

samālabhya śubhairgaṃdhairdhūpairva strairalaṃkṛtam |
pūjayitvā kuṃkumādyairmaṃtreṇānena pāṇḍava || 9 ||
[Analyze grammar]

supte tvayi jagannātha jagatsuptaṃ bhavedidam |
vibuddhe tvayi budhyeta jagatsarvaṃ carācaram || 10 ||
[Analyze grammar]

evaṃ tāṃ pratimāṃ viṣṇoḥ sthāpayitvā yudhiṣṭhira |
tasyaivāgre svayaṃ vācaṃ gṛhṇīyānniyamāṃstataḥ || 11 ||
[Analyze grammar]

caturo vārṣikānmāsāndevasyotthāpanāvadhi |
strī vā naro vā madbhakto dharmārthaṃ sudṛḍhavrataḥ || 12 ||
[Analyze grammar]

gṛhṇīyānniyamānetāndaṃtadhāvanapūrvakam |
teṣāṃ phalāni vakṣyāmi tatkartṝṇāṃ pṛthakpṛthak || 13 ||
[Analyze grammar]

madhurasvaro bhavedrājā puruṣo guḍavarjanāt |
tailasya varjanātpārtha sundarāṃgaḥ prajāyate || 14 ||
[Analyze grammar]

kaṭutailaparityāgācchatrukṣayamavāpnuyāt |
madhūkatailatyāgena saubhāgyamatulaṃ bhavet || 15 ||
[Analyze grammar]

puṣpādibhogatyāgena svarge vidyādharo bhavet |
yogābhyāsī bhavedyastu sa brahmapadamāpnuyāt || 16 ||
[Analyze grammar]

kaṭukāmlatiktamadhurakṣārakāṣāyameva ca |
yo varjayetsa vairūpyaṃ daurgatyaṃ nāpnuyātkvacit || 17 ||
[Analyze grammar]

tāṃbūlavarjanādbhogī raktakaṇṭhaśca jāyate |
ghṛtatyāgātsulāvaṇyaṃ sarvasiddhiḥ punarbhavet || 18 ||
[Analyze grammar]

phalatyāgācca matimānbahuputraśca jāyate |
śākapatrāśanādrogī apakvādo'malo bhavet || 19 ||
[Analyze grammar]

pādābhyaṃgaparityāgācchirobhyaṃgācca pārthiva |
dīptimān dīptakaraṇo yakṣo dravyapatirbhavet || 20 ||
[Analyze grammar]

dadhidugdha takraniyamādgolokaṃ labhate naraḥ |
indrātithitvamāpnoti sthālīpākavivarjitāt || 21 ||
[Analyze grammar]

labheta saṃtatiṃ dīrghāṃ tāpapakvasya bhakṣaṇāt |
bhūmāvastaraśāyī ca viṣṇoranucaro bhavet || 22 ||
[Analyze grammar]

sadā muniḥ sadā yogī madhumāṃsasya varjanāt |
nirvyādhirnīrujaujasvī surāmadyavivarjanāt || 23 ||
[Analyze grammar]

evamādiparityāgāddharmaḥ syāddharmanandana |
ekāṃtaropavāsena brahmaloke mahīyate || 24 ||
[Analyze grammar]

dhāraṇaṃ nakharomāṇāṃ gaṃgāsnānaṃ dinedine |
maunavratī bhavedyastu tasyājñā'skhalitā bhavet || 25 ||
[Analyze grammar]

bhūmau bhuṃkte sadā yastu sa pṛthivyāḥ patirbhavet |
namo nārāyaṇāyeti japatonaśanaṃ phalam || 26 ||
[Analyze grammar]

pādābhivaṃdanādviṣṇorlabhedgodānajaṃ phalam |
viṣṇupādāṃbusaṃsparśātkṛtakṛtyo bhavennaraḥ || 27 ||
[Analyze grammar]

viṣṇudevakule kuryādupalepanamarcanam |
kalpasthāyī bhavedrājā sa naro nātra saṃśayaḥ || 28 ||
[Analyze grammar]

pradakṣiṇāśataṃ yastu karoti stutipāṭhakaḥ |
haṃsayuktavimānena sa ca viṣṇu puraṃ vrajet || 29 ||
[Analyze grammar]

gītavādyakaro viṣṇorgāṃdharvaṃ lokamāpnuyāt |
nityaṃ śāstravinodena lokānyastu prabodhati || 30 ||
[Analyze grammar]

sa vyāsarūpī bhagavānaṃte viṣṇupuraṃ vrajet |
puṣpamālādibhiḥ pūjāṃ kṛtvā viṣṇupuraṃ vrajet || 31 ||
[Analyze grammar]

nityasnāyī naro yastu narakaṃ sa na paśyati |
bhojanaṃ ca jayedyastu sa snānaṃ pauṣkaraṃ labhet || 32 ||
[Analyze grammar]

kṛtvā prekṣaṇakaṃ divyaṃ rājyaṃ so'psarasāṃ labhet |
ayācitena prāpnoti vāpīkūpe yathā phalam || 33 ||
[Analyze grammar]

ṣaṣṭhakālennabhojyena sthāyī svarge naro bhavet |
parṇeṣu yo naro bhuṃkte kurukṣetraphalaṃ labhet || 34 ||
[Analyze grammar]

śilāyāṃ bhojanānnityaṃ snānaṃ prayāgajaṃ bhavet |
yāmadvaye jalatyāgānna rogaiḥ paribhūyate || 35 ||
[Analyze grammar]

evamādivrate pārtha tuṣṭimāyāti hetutaḥ |
supte sati jagannāthe keśave garuḍadhvaje || 36 ||
[Analyze grammar]

nivartate kriyāḥ sarvāścāturvaṇyasya bhārata |
vivāhavratabaṃdhādibhūtasaṃskāradīkṣaṇam || 37 ||
[Analyze grammar]

yajñāśca gṛhaveśādi godānācca pratiṣṭhitam |
pūjyāni yāni karmāṇi tāni sarvāṇi varjayet || 38 ||
[Analyze grammar]

asaṃkrāṃtaṃ tu māsaṃ vai daive pitrye ca varjayet |
malimlucamaśaucaṃ ca sūryasaṃkrāṃtivarjitam || 39 ||
[Analyze grammar]

prāpte bhādrapade māsi ekādaśyāṃ dine hareḥ |
kaṭadānaṃ bhavedviṣṇormahāpūjā pravartayet || 40 ||
[Analyze grammar]

ya etadeva śayanaṃ tatredaṃ kāraṇaṃ śṛṇu |
purā tapaḥprabhāvena toṣayitvā hariṃ vibhum || 41 ||
[Analyze grammar]

mamāpi mānayatyaṅgaṃ prārthito yoganidrayā |
nirīkṣya cātmano devā ruddhaṃ lakṣmyā uraḥsthalam || 42 ||
[Analyze grammar]

śaṃkhacakrāsimārgādyairbāhavopyatha vakṣasā |
adho nābherviruddhaṃ me vainateyena pakṣiṇā || 43 ||
[Analyze grammar]

mukaṭena śiro ruddhaṃ kuṃḍalābhyāṃ ca karṇakau |
tato dadāvahaṃ tuṣṭo netrayoḥ sthānamādarāt || 44 ||
[Analyze grammar]

caturo vārṣikānmāsānmā'śritā sā bhaviṣyati |
yoganidrāpi māhātmyaṃ śrutvā paurātanaṃ śubham || 45 ||
[Analyze grammar]

cakāra locanāvāsamato'rthaṃ me yudhiṣṭhira |
ahaṃ ca tāṃ bhāvayitvā mānayāmi manasvinīm || 46 ||
[Analyze grammar]

yoganidrā mahānidrā śeṣābhiśayane sthitaḥ |
kṣīrodadhau ca viṃdhyagre dhautapādaḥ samāhitaḥ || 47 ||
[Analyze grammar]

lakṣmīkarāṃbujairacchairmṛdyamānapadadvayaḥ |
tasminkāle'pi madbhaktau yo māsāṃścaturaḥ kṣipet || 48 ||
[Analyze grammar]

vratairanekainiyamaiḥ pāṃḍavaśreṣṭha mānavaḥ |
kalpasthāyī viṣṇulokaṃ sa vrajennātra saṃśayaḥ || 49 ||
[Analyze grammar]

tato'vabudhyate devaḥ śrīmāñchaṅkhagadādharaḥ |
kārtike śuklapakṣasya ekādaśyāṃ pṛthakchṛṇu || 50 ||
[Analyze grammar]

mantreṇānena rājendra devamutthāpayeddvijaḥ |
idaṃ viṣṇurvicakrame svāsane ca tadā nṛpa || 51 ||
[Analyze grammar]

samutthite tadā viṣṇo kriyāḥ sarvāḥ pravartayet |
mahātūryarave rātrau bhrāmayetsyaṃdane sthitam || 52 ||
[Analyze grammar]

utthite devadeveśe nagare pārthivaḥ svayam |
dīpodrekakare mārge nṛtyagītajanākule || 53 ||
[Analyze grammar]

yaṃyaṃ dāmodaraḥ paśyedutthito dharaṇīdharaḥ |
taṃtaṃ pradeyaṃ rājendra sarvaṃ svargāya kalpate || 54 ||
[Analyze grammar]

rātrau prajāgare devamekādaśyāṃ surālaye |
prabhāte vimale snātvā dvādaśyāṃ viṣṇumarcayet || 55 ||
[Analyze grammar]

homayeddhavyavāhaṃ ca havyadravyairghṛtādibhiḥ |
tato viprāñchubhānsnātvā bhojayedannavistaraiḥ || 56 ||
[Analyze grammar]

ghṛtadadhikṣaudrakādyairguḍadhūpaiḥ samodakaiḥ |
yajamāno'pi saṃtuṣṭastvarā hāsyavivarjitaḥ || 57 ||
[Analyze grammar]

ekādaśa daśāṣṭau vā paṃca dvau vā kurūttama |
arcayeccandanairdhūpaiḥ puṣpairgandhairdvijottamān || 58 ||
[Analyze grammar]

śraddhoktavidhinā pārtha bhojayedbhāgyavānyatīn |
ācāṃtebhyastato dadyāttyāgaṃ yatkiñcideva hi || 59 ||
[Analyze grammar]

svavācā svamanobhīṣṭapatrapuṣpaphalādikam |
caturo vārṣikānmāsānniyamo yasya yaḥ kṛtaḥ || 60 ||
[Analyze grammar]

kathayitvā dvijebhyastaṃ dadyādbhaktyā sadakṣiṇām |
dattvā visarjayedviprāṃstato bhuñjīta ca svayam || 61 ||
[Analyze grammar]

yattyaktaṃ caturo māsānpravṛttintasya cācaret |
evaṃ ya ācaretpārtha so'nantaṃ dharmamāpnuyāt || 62 ||
[Analyze grammar]

avasāne tu rājendra vāsudevapurīṃ vrajet |
yasyāvighnaiḥ samāpyeta cāturmāsyavrataṃ nṛpa || 63 ||
[Analyze grammar]

sa bhavetkṛtakṛtyastu na punarmātṛko bhavet |
yo devaśayanaṃ pārtha māsaṃmāsaṃ samācareta || 64 ||
[Analyze grammar]

utthānaṃ cāpi kṛṣṇasya sa harerlokamāpnuyāt |
śṛṇoti dhyāyati stauti juhotyākhyāti yo naraḥ |
viṣṇorbhaktiṃ parāṃ pārtha sa gacchedvaiṣṇavaṃ padam || 65 ||
[Analyze grammar]

dugdhābdhibhogaśayane bhagavānananto yasmindine svapiti yatra vibudhyate vā |
tasminnananyamanasāmupavāsabhājāṃ puṃsāṃ dadāti sugatiṃ garuḍāṃgasaṃgī || 66 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 70

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: