Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

śrīkṛṣṇa uvāca |
pārtha pārthivavṛndānāṃ mukhapaṅkajasadrave |
śṛṇuṣvāvahito vacmi tavāśādaśamīvratam || 1 ||
[Analyze grammar]

nalanāmābhavatpūrvaṃ niṣadheṣu mahīpate |
sa bhrātrā nirjito rājye puṣkareṇeti naḥ śrutam || 2 ||
[Analyze grammar]

akṣairdyūtena rājendra niryayau bhāryayā saha |
vanaṃ pratibhayaṃ śūnyaṃ jhillīkagaṇanāditam || 3 ||
[Analyze grammar]

sa gatvā pratyahorātraṃ jalamātreṇa vartayan |
dadarśa vanamadhyasthāñchakunīnkāṃcanacchavīn || 4 ||
[Analyze grammar]

grahītumicchaṃstānrājansamācchādya svavāsasā |
khamāpetuḥ khagāstūrṇaṃ gṛhītvā vasanaṃ śubham || 5 ||
[Analyze grammar]

āsasāda samāḥ kāściddhṛtavāsāḥ suduḥkhitaḥ |
damayaṃtīṃ samāprāpya nidrayāpahṛtāṃ tadā |
duḥkhādutsṛjya gatavānbhāgyataḥ prāgdhaneśvaram || 5 ||
[Analyze grammar]

gate tu naiṣadhe bhaimī prabuddhai vāñcitānanā |
apaśyaṃtī nalaṃ vīraṃ vīra bhīmasutā vane |
itaścetaśca babhrāma hāheti rudatī muhuḥ || 7 ||
[Analyze grammar]

duḥkhaśokasamākrāṃtā naladarśanalālasā |
āsasāda dine kaiścitsā caidyapuramaṃjasā || 8 ||
[Analyze grammar]

unmattavatparivṛtā śiśubhiḥ kautukākulaiḥ |
sā dṛṣṭā cedirājasya jananyā janaveṣṭitā || 9 ||
[Analyze grammar]

candralekheva patitā bhūmau bhāsitadiṅmukhā |
āropya sā svabhavanaṃ pṛṣṭā kā tvaṃ varānane || 10 ||
[Analyze grammar]

uvāca bhaimī savrīḍaṃ sairaṃdhrīṃ māṃ nibodhatām |
na dhāvayeyaṃ caraṇau nocchiṣṭaṃ bhakṣayāmyaham || 11 ||
[Analyze grammar]

yadi prārthayate kaściddaṃḍyaste sāṃprataṃ bhavet |
pratijñayānayā devi tiṣṭheyaṃ tava veśmani |
evamastvanavadyāṃgi rāja mātāpyuvāca tām || 12 ||
[Analyze grammar]

evaṃvidhā tadbhavane kaṃcitkālamaniṃditā |
uvāsa vasanārddhena pravṛttāṃte kila dvijaḥ |
ānayāmāsa mudito damayaṃtīṃ gṛhaṃ pituḥ || 13 ||
[Analyze grammar]

mātrā pitrā samāyuktā sutairbhrātṛbhireva ca |
damayaṃtī tathāpyāste duḥkhaṃ naiṣadhavarjitā || 14 ||
[Analyze grammar]

provāca vimanāhūya vrataṃ dānamathāpi vā |
kathayadhvaṃ yathā me syādiṣṭena saha saṃgamaḥ || 15 ||
[Analyze grammar]

tatretihāsakuśalo vipraḥ provāca buddhimān |
bhadre tvamāśādaśamīṃ kuruṣvepsitasiddhidām || 16 ||
[Analyze grammar]

cakāra sarvaṃ tanvaṃgī yatpurāṇavidā tadā |
khyātamākhyānaviduṣā damanena purodhasā || 17 ||
[Analyze grammar]

vratasyāsya prabhāveṇa damayaṃtyā narottama |
saṃjātaḥ sukhado'tyarthaṃ bharttrā saha samāgamaḥ || 18 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
kathamāśādaśamyeṣā govinda kriyate kadā |
sarvametatsamācakṣva māṃ sarvajñosi yādava || 19 ||
[Analyze grammar]

śrīkṛṣṇa uvāca |
rājyāśayā rājaputraḥ kṛṣyarthaṃ tu kṛṣīvalaḥ |
bhāryārthaṃ tu vaṇikputraḥ putrārthe gurviṇī tathā || 20 ||
[Analyze grammar]

dharmārthakāmasaṃsiddhayai lokakanyā varārthinī |
yaṣṭukāmo dvijavaro rogī rogāpanuttaye || 21 ||
[Analyze grammar]

cirapravāsite kāṃte kālena dhṛtipaṃḍitā |
eteṣvanyeṣu kartavyamāśāvratamidaṃ sadā || 22 ||
[Analyze grammar]

yadā yasya bhavedārtaṃ kāryate hi tadā vratam |
śuklapakṣe daśamyāṃ tu snātvā saṃpūjya devatāḥ || 23 ||
[Analyze grammar]

naktaṃ tadāśāḥ saṃpūjyāḥ puṣpālaktakacandanaiḥ |
gṛhāṅgaṇe lekhayitvā yavaiḥ piṣṭātakena vā |
dattvā ghṛtāktaṃ naivedyaṃ punaḥ kāryaṃ nivedayet || 24 ||
[Analyze grammar]

āśāścāśāḥ sadā saṃtu vidyaṃtāṃ ca manorathāḥ |
bhavatīnāṃ prasādena sadā kalyāṇamastviti || 25 ||
[Analyze grammar]

evaṃ saṃpūjya bhuñjīta dattvā viprāya dakṣiṇām |
anena kramayogena māsimāsi samācaret || 26 ||
[Analyze grammar]

yāvanmanorathaḥ pūrṇastataḥ paścātsamudyamāt |
māsi pūrṇe ca ṣaṇmāse varṣe varṣadvaye gate || 27 ||
[Analyze grammar]

sauvarṇāḥ kārayedāśā raupyapiṣṭātakena vā |
jñātibaṃdhujanaiḥ sārddhaṃ snātaḥ samyagalaṃkṛtaḥ || 28 ||
[Analyze grammar]

pūjayenmaṃtrasaṃdarbhairebhirdhyātvā gṛhāṃgaṇe || |
tava saṃnihitaḥ śakraḥ surāsuranamaskṛtaḥ |
pūrvā candreṇa sahitā aindrīdigdevate namaḥ || 29 ||
[Analyze grammar]

agneḥ parigrahādārye tvamāgneyīti paṭhyase |
tejomayī parā śaktirāgneyī varadā bhava || 30 ||
[Analyze grammar]

devarājaṃ samāsādya lokaḥ saṃyamayatyasau |
tena saṃyamanī yāsi yāmye kāmapradā bhava || 31 ||
[Analyze grammar]

khaḍgaṃsahātivikṛtā nairṛtistvamupābhṛtā |
tena nairṛtanāmnītvaṃ kṛtavānmaghavā sadā || 32 ||
[Analyze grammar]

tvayyāste bhavanādhāravaruṇo yādasāṃ patiḥ |
iṣṭakāmārthasiddhyarthaṃ vāruṇiprabhavā bhava || 33 ||
[Analyze grammar]

adhiśritāsi yasmāttvaṃ vāyunā jagadāyunā |
vāyavye tvamataḥ śāntiṃ nityaṃ yaccha namonamaḥ || 34 ||
[Analyze grammar]

kuberavāsataḥ saumyā prakhyātā tvamathottarā |
aiśānī jagadīśena śaṃbhunā tvamalaṃkṛtā |
atastvaṃ śivasānnidhyaṃ devi dehi śive namaḥ || 35 ||
[Analyze grammar]

sarpāṣṭakakulena tvaṃ sevitāsi tathāpyadhaḥ |
nāgāṃganābhiḥ sahitā hitā naḥ sarvadā bhava || 36 ||
[Analyze grammar]

saptalokaiḥ parigatā sarvadā tvaṃ śivā yataḥ |
sanakādyaiḥ parivṛtā brāhmī jihmānapākuru || 37 ||
[Analyze grammar]

nakṣatrāṇi ca sarvāṇi grahāstārāgrahāstathā |
nakṣatramātaro ye ca bhūtapretavināyakāḥ |
sarve mameṣṭasiddhyarthe bhavaṃtu praṇatāḥ sadā || 38 ||
[Analyze grammar]

ebhirmaṃtraiḥ samabhyarcya puṣpadhūpādinā tataḥ |
vāsobhirabhisaṃsthāpya phalāni vinivedayet || 39 ||
[Analyze grammar]

tattūryadhvanighoṣeṇa gatimaṅgalaniḥsvanaiḥ |
nṛtyatībhirvarastrībhistāṃ rātrimativāhayet || 40 ||
[Analyze grammar]

kuṃkumakṣodatīvreṇa dānamānādibhiḥ sukham |
prabhāte vedaviduṣe sarvaṃ tatpratipādayet || 41 ||
[Analyze grammar]

anena vidhinā sarvaṃ kṣamayanpraṇipatya ca |
bhuñjīta mitrasahitaḥ suhṛdbaṃdhujanairapi || 42 ||
[Analyze grammar]

ya evaṃ kurute pārtha daśamīvratamādarāt |
sa sarvakāmamāpnoti manasābhīpsitaṃ naraḥ || 43 ||
[Analyze grammar]

strībhirviśeṣataḥ kāryaṃ vratametadyudhiṣṭhira |
laghucittā yato nāryaḥ sadā kāmaparāyaṇāḥ || 44 ||
[Analyze grammar]

dhanyaṃ yaśasyamāyuṣyaṃ sarvakāmaphalapradam |
kathitaṃ te mahārāja mayā vratamanuttamam || 45 ||
[Analyze grammar]

ye mānavā manujapuṅgava kāmakāmāḥ saṃpūjayaṃti daśamīṣu sadā daśāśāḥ |
teṣāṃ viśeṣanihitā hṛdaye prakāmamāśāḥ phalaṃtyalamalaṃ bahunoditena || 46 ||
[Analyze grammar]

iti śrībhaviṣye mahāpurāṇa uttaraparvaṇi śrīkṛṣṇayudhiṣṭhirasaṃvāda āśādaśamīvrataṃ nāma catuṣpaṣṭitamo'dhyāyaḥ || 64 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 64

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: