Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

śrīkṛṣṇa uvāca |
śukle bhādrapadasyaiva pakṣe'ṣṭamyāṃ yudhiṣṭhira |
dūrvāṣṭamīvrataṃ puṇyaṃ yaḥ kuryācchraddhayānvitaḥ || 1 ||
[Analyze grammar]

na tasya kṣayamāpnoti saṃtānaṃ saptaṣauruṣam |
naṃdate varddhate nityaṃ yathā pūrvaṃ tathā kulam || 2 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
kuta eṣā samutpannā dūrvā kasmāccirāyuṣā |
kasmācca sā pavitrā ca lokanātha bravīhi me || 3 ||
[Analyze grammar]

śrīkṛṣṇa uvāca |
kṣīrodasāgare pūrvaṃ mathyamāne'mṛtārthinā |
viṣṇunā bāhujaṃghābhyāṃ yaddhṛto mandaro giriḥ || 4 ||
[Analyze grammar]

bhramito vai sa vegena romaṇyuddharṣitāni vai |
tānyetāni jalormībhirutkṣiptāni tadarṇavāt || 5 ||
[Analyze grammar]

ajāyata śubhā dūrvā ramyā haritaśādvalā |
evameṣā samutpannā dūrvā vidhu tanūruhā || 6 ||
[Analyze grammar]

tasyāścopari vinyastaṃ mathitāmṛtamuttamam |
devadānavagandharvairyakṣavidyādharaistathā || 7 ||
[Analyze grammar]

tatrāpyamṛtakuṃbhasya peturnniṣyaṃdabiṃdavaḥ |
tairiyaṃ spṛṣṭamātrābhūddūrvā rasyā'jarā'marā || 8 ||
[Analyze grammar]

vaṃdyā pavitrā devaistu vaṃditābhyarcitā purā |
aṣṭamyāṃ phalapuṣpaistu kharjūrairnnālikerakaiḥ || 9 ||
[Analyze grammar]

drākṣākṣoṭakapitthaiśca barbarairlakucaistathā |
nāriṃgairjaṃbukairāmrairbījapūraiśca dāḍimaiḥ || 10 ||
[Analyze grammar]

dadhyakṣataiḥ supuṣpaiśca dhūpanaivedyadīpakaiḥ |
maṃtreṇānena rājendra śṛṇu ṣvāvahitena ca || 11 ||
[Analyze grammar]

tvaṃ dūrve'mṛtajanmāsi vaṃditā ca surāsuraiḥ |
saubhāgyaṃ saṃtatiṃ kṛtvā sarvakāryakarī bhava || 12 ||
[Analyze grammar]

yathā śākhāpraśākhābhirvistṛtāsi mahītale |
tathā mamāpi saṃtānaṃ dehi tvamajarāmare || 13 ||
[Analyze grammar]

evameṣā purā pārtha pūjitā tridaśottamaiḥ |
teṣāṃ patnīvadhūbhiśca bhaginībhi stathaiva ca || 14 ||
[Analyze grammar]

pūjitābhyarhitā vācā gauryā rājañchriyā tathā |
martyaloke vedavatyā damayaṃtyāpi sītayā || 15 ||
[Analyze grammar]

sukeśyā ca ghṛtācyā ca raṃbhayā ca sukeśayā |
sahanyā kāmakaṃdanyā menakorvaśikādibhiḥ || 16 ||
[Analyze grammar]

strībhirevārcitā dūrvā saubhāgyasukhadāyinī |
snātābhiḥ śuci vastrābhiḥ sakhībhiḥ sasuhṛjjanaiḥ || 17 ||
[Analyze grammar]

dattvā dānāni viprebhyaḥ phalaṃ dattvārcayetprabhoḥ |
tilapiṣṭakagodhūmasaptadhānyāni pāṃḍava || 18 ||
[Analyze grammar]

bhakṣayitvā suhṛnmitrasaṃbaṃdhisvajane tathā |
yā nāryo vicariṣyaṃti vratametatpurātanam || 19 ||
[Analyze grammar]

dūrvāṣṭamīti vikhyātaṃ puṇyaṃ saṃtānakārakam |
tāḥ sarvāḥ sukhasaubhāgyaputrapautrādibhistathā || 20 ||
[Analyze grammar]

martye loke ciraṃ sthitvā tataḥ svargaṃ gatāḥ punaḥ |
devairānaṃditāstatra bhartṛbhiḥ saha bāṃdhavaiḥ || 21 ||
[Analyze grammar]

vasaṃti ramamāṇastā yāvadābhūtasaṃplavam || 22 ||
[Analyze grammar]

meghāvṛteṃbaratale harite vanāṃte yā sāṣṭamī śubhaphalā saphalā nabhasye |
dūrvāphalākṣatatilaiḥ pratipūjya yoṣiddūrveva vṛddhimupayāti sutaiḥ suhṛdbhiḥ || 23 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 56

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: