Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

śrīkṛṣṇa uvāca |
budhāṣṭamīvrataṃ bhūyo bravīmi śṛṇu pāṃḍava |
yena cīrṇena narakaṃ naraḥ paśyati na kvacit || 1 ||
[Analyze grammar]

purā kṛtayugasyādau ilo rājā babhūva ha |
bahubhṛtyasuhṛnmitramaṃtribhiḥ parivāritaḥ || 2 ||
[Analyze grammar]

jagāma himavatpārśve mahādevena vāritaḥ |
yo'nyaḥ praviśate bhūmau sā strī bhavati niścitam || 3 ||
[Analyze grammar]

sa rājā mṛgasaṃgena prāviśattadumāvane |
ekākī turagopetaḥ kṣaṇātstrītvaṃ jagāma ha || 4 ||
[Analyze grammar]

sā babhrāma vane śūnye pīnonnatapayodharā |
kuto'hamāgatetyevaṃ na tvabudhyata kiṃcana || 5 ||
[Analyze grammar]

tāṃ dadarśa budhaḥ saumyāṃ rūpaudāryaguṇānvitām |
aṣṭamyāṃ budhavāreṇa tasyāstuṣṭo budho grahaḥ || 6 ||
[Analyze grammar]

dadhau garbhaṃ tadudare ilāyā rūpatoṣitaḥ |
putramutpādayāmāsa yo'sau khyātaḥ purūravāḥ || 7 ||
[Analyze grammar]

caṃdravaṃśakaro rājā ādyaḥ sarvamahīkṣitām |
tataḥ prabhṛti pūjyeyamaṣṭamī budhasaṃyutā || 8 ||
[Analyze grammar]

sarvapāpapraśamanī sarvopadravanāśinī |
athānyadapi te vacmi dharmarāja kathānakam || 9 ||
[Analyze grammar]

āsīdrājā videhānāṃ mithilāyāṃ sa vairibhiḥ |
saṃgrāme nihato vīrastasya bhāryā daridriṇī || 10 ||
[Analyze grammar]

ūrmilā nāma babhrāma mahīṃ bālakasaṃyutā |
avaṃtī viṣayaṃ prāptā brāhmaṇasya niveśane || 11 ||
[Analyze grammar]

cakārodarapūrtyarthaṃ nityaṃ kaṃḍanapeṣaṇe |
hṛtvā sā stokagodhūmāndadau bālakayostadā || 12 ||
[Analyze grammar]

kāruṇyānmātṛvātsalyātkṣudhāsaṃpīḍyamānayoḥ |
kālena bahunā sādhvī pañcatvamagamacchubhā || 13 ||
[Analyze grammar]

putrastasyā videhāyāṃ gatvā svapiturāsane |
upaviṣṭaḥ sattvayogādbubhuje gāmanākulaḥ || 14 ||
[Analyze grammar]

anviṣya dharmarājño vai sā kanyā mithivaṃśajā |
vivāhitā hitā bhartuḥ sā mahānāyikā'bhavat || 15 ||
[Analyze grammar]

śyāmalā nāma cārvaṃgī prasiddhā śrūyate śrutau |
tāmuvāca varārohāṃ dharmarājaḥ svayaṃ priyām || 16 ||
[Analyze grammar]

vahasva sarvavyāpāraṃ śyāmale tvaṃ gṛhe mama |
kuru svajanabhṛtyānāṃ dānakṣepaṃ yathepsitam || 17 ||
[Analyze grammar]

kiṃ tvete paṃjarāḥ sapta kīlakairatiyaṃtritāḥ |
kadācidapi noddhāṭyāstvayā vaidehanaṃdini || 18 ||
[Analyze grammar]

evamastviti sāpyuktā nijaṃ karma cakāra ha |
kadācidvyākulībhūte dharmarāje videhajā |
uddhāṭayitvā prathamaṃ dadarśa jananīṃ svakām || 19 ||
[Analyze grammar]

sā pacyamānā kraṃdaṃtī bhīṣaṇairyamakiṃkaraiḥ |
helayā kṣipyate baddhvā taptataile punaḥpunaḥ || 20 ||
[Analyze grammar]

tathaiva tālakaṃ dattvā vrīḍitā sā manasvinī |
dvitīye paṃjare tadvatsā tāmevaṃ dadarśa ha || 21 ||
[Analyze grammar]

sudhāvallipyamānāṃ tāṃ śilātalpeṣṭakena tu |
tṛtīyapañjare tadvattāṃ dadarśa svamātaram |
krakacaiḥ pāṭyate mūrdhni ghaṇṭāyuktaiḥ karolbaṇaiḥ || 22 ||
[Analyze grammar]

caturthe pañjare sthāne bhīṣaṇairdāruṇānanaiḥ |
bhakṣyamāṇāṃ śvāpadaiśca kraṃdaṃtīṃ tāṃ punaḥ punaḥ || 23 ||
[Analyze grammar]

pañcame nihitā bhūmau kaṇṭhe pādena pīḍitā |
saṃdaṃśairvanaghātaiśca vidīrṇā kriyate ruṣā || 24 ||
[Analyze grammar]

ṣaṣṭhe cekṣuyantragatāṃ mastake mudgarāhatām |
saṃpīḍyamānāmaniśaṃ sudṛḍhāmikṣukhaṃḍavat || 25 ||
[Analyze grammar]

saptame pañjare cīrṇasvanāṃ pūtikagaṃdhinīm |
dṛṣṭvā tathā gatāṃ tāṃ tu mātaraṃ duḥkhakarṣitā |
śyāmalā mlānavadanā kiṃcinnovāca bhāminī || 26 ||
[Analyze grammar]

athāgataṃ yamaṃ prāha saroṣā śyāmalā patim |
kiṃ tavāpahṛtaṃ rājanmama mātrā sudāruṇam |
yeneyaṃ vividhairghātairvadhyate bahudhā tvayā || 27 ||
[Analyze grammar]

yamaḥ prāha priyāṃ dṛṣṭvā bhadre hyudghāṭitāstvayā |
ete pañjarakāḥ sapta niṣiddhā tvaṃ mayā purā || 28 ||
[Analyze grammar]

tava mātrā sutasnehādgodhūmā ye hṛtāḥ kila |
kiṃ na jānāsi tadbhadre yena ruṣṭā mamopari || 29 ||
[Analyze grammar]

brahmasvaṃ praṇayādbhuktaṃ dahatyāsaptamaṃ kulam |
tadeva cauryarūpeṇa dahatyācaṃdratārakam || 30 ||
[Analyze grammar]

godhūmāsta ime bhūtāḥ kṛmirūpāḥ sudāruṇāḥ |
ye purā brāhmaṇagṛhe hṛtāstava kṛte'nayā || 31 ||
[Analyze grammar]

śyāmalovāca |
jānāmi tadahaṃ sarvaṃ yanme mātrā kṛtaṃ purā |
tathāpi tvāṃ samāsādya sā ca jāmātaraṃ śubham |
mucyate kṛmirāśitvādyathā tadadhunā kuru || 32 ||
[Analyze grammar]

tacchrutvā cintayāviṣṭaściraṃ sthitvā jagāda tām |
dharmarājaḥ sahāsīnāṃ priyāṃ prāṇadhaneśvarīm || 33 ||
[Analyze grammar]

itaśca saptame'tīte janmani brāhmaṇī śubhā |
āsīstasmiṃstvayā saṃgātsakhīnāṃ paryupāsitā |
budhāṣṭamī susaṃpūrṇā yathoktaphaladāyinī || 34 ||
[Analyze grammar]

tatphalaṃ yaddadāsyasyai satyaṃ kṛtvā mamāgrataḥ |
tena mucyeta te mātā narakātpāpasaṃkaṭāt || 35 ||
[Analyze grammar]

tacchrutvā tvaritaṃ snātvā dadau puṇyaṃ svakaṃ kṛtam |
svamātuḥ śyāmalā tuṣṭā tena mokṣaṃ jagāma sā || 35 ||
[Analyze grammar]

ūrmilā rūpasaṃpannā divyadehadharā śubhā |
vimānavaramārūḍhā divyamālyāṃbarāvṛtā || 36 ||
[Analyze grammar]

bhartuḥ samīpe svargasthā dṛśyate'dyāpi sā janaiḥ |
budhasya pārśve nabhasi mithirājasamīpataḥ |
visphuraṃtī mahārāja budhāṣṭamyāḥ prabhāvataḥ || 37 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
yadyevaṃ pravarā kṛṣṇa sā tithirvai budhāṣṭamī |
tasyā eva vidhiṃ brūhi yadi tuṣṭosi me prabho || 38 ||
[Analyze grammar]

śrīkṛṣṇa uvāca |
śṛṇu pāṃḍava yatnena budhāṣṭamyā vidhiṃ śubham |
yadāyadā sitāṣṭamyāṃ budhavāro bhavedyadi |
tadātadā ca sā grāhyā ekabhaktāśanairnṛbhiḥ || 39 ||
[Analyze grammar]

snātvā nadyāṃ tu pūrvāhne gṛhītvā kalaśaṃ navam |
jalapūrṇaṃ tu sadravyaṃ pūrṇapātrasamanvitam || 40 ||
[Analyze grammar]

aṣṭavārānprakartavyā vidhānaistu pṛthakpṛthak |
prathamā modakaiḥ kāryā dvitīyā pheṇakaistathā || 41 ||
[Analyze grammar]

tṛtīyā ghṛtapūpaiśca caturthī vaṭakairnṛpa |
pañcamī śubhrakāraiśca ṣaṣṭhī sohālakaistathā || 42 ||
[Analyze grammar]

aśokavartibhiḥ śubhraiḥ saptamī khaṃḍasaṃyutaiḥ |
aṣṭamī phalapuṣpaiśca kevalākhaṇḍapheṇikaiḥ |
evaṃ krameṇa kartavyā suhṛtsvajanabāṃdhavaiḥ || 43 ||
[Analyze grammar]

saha kṛtvā sthitairbhojyaṃ bhoktavyaṃ svasthamānasaiḥ |
upoṣyāṇāmidaṃ śreṣṭhaṃ kathayadbhiḥ śanaiḥśanaiḥ || 44 ||
[Analyze grammar]

śrutvāṣṭamī budhasyāpi māhātmyaṃ bhojanaṃ tyajet |
tāvadeva na bhoktavyaṃ kathā yāvatsamāpyate || 45 ||
[Analyze grammar]

tathā bhuktvā budhasyāgre ācamya ca punaḥpunaḥ |
viprāya vedaviduṣe taṃ bruvanpratipādayet || 46 ||
[Analyze grammar]

sākṣataṃ sahiraṇyaṃ ca jātarūpamayaṃ śubham |
arcitaṃ vividhaiḥ puṣpairdhūpadīpaiḥ sugaṃdhibhiḥ || 47 ||
[Analyze grammar]

pītavastraiḥ samācchannaṃ budhaṃ somātmajākṛtim |
māṣakeṇa suvarṇena tadardhārdhena vā punaḥ || 48 ||
[Analyze grammar]

oṃ budhāya namaḥ |
oṃ somātmajāya namaḥ |
oṃ durbuddhināśanāya namaḥ |
oṃ subuddhipradāya namaḥ |
oṃ tārājātāya namaḥ |
oṃ saumyagrahāya namaḥ |
oṃ sarvasaukhyapradāya namaḥ || ete pūjāmantrāḥ |
aṣṭamī tu yadā pūrṇā tadā rājarṣisattama |
brāhmaṇānbhojayedaṣṭau gāṃ dadyācca savatsikām || 49 ||
[Analyze grammar]

vastrālaṃkaraṇaiḥ sarvairbhūṣaṇairvividhairapi |
sapatnīkaṃ samabhyarcya karṇamātrāṃgulīyakaiḥ |
mantreṇānena kauṃteya dadyādevaṃ samācaran || 50 ||
[Analyze grammar]

budho'yaṃ pratigṛhṇātu dravyastho'yaṃ budhaḥ svayam |
dīyate budharājāya tuṣyatāṃ ca budho mama || 51 ||
[Analyze grammar]

budhaḥ saumyastārakeyo rājaputra ilāpatiḥ |
kumāro dvijarājasya yaḥ purūravasaḥ pitā || 52 ||
[Analyze grammar]

durbuddhibādhajanitaṃ nāśayitvā ca me budhaḥ |
saukhyaṃ ca saumanasyaṃ ca karotu śaśinaṃdanaḥ || 53 ||
[Analyze grammar]

ityuccārya gṛhītvā tu dadyānmaṃtrapuraḥsaram |
saptajanmani rājendra jāto jātismaro bhavet || 54 ||
[Analyze grammar]

dhanadhānyasamāyuktaḥ. putrapautrapravarddhanaḥ |
dīrṣāyurvipulānbhogānbhuktvā caiva mahītalaṃ || 55 ||
[Analyze grammar]

tataḥ sutīrthe maraṇaṃ dhyātvā nārāyaṇaṃ vibhum |
mṛto'sau svargamāpnoti purandarasamo naraḥ || 56 ||
[Analyze grammar]

vasate yāvadāsṛṣṭeḥ punarābhūtasaṃplavam |
evametanmayā khyātaṃ vratānāmuttamaṃ vratam || 57 ||
[Analyze grammar]

eṣaivaṃ ca mayākhyātā guhyā pārtha budhāṣṭamī |
yāṃ śrutvā brahmahā goghnaḥ sarvapāpaiḥ pramucyate || 58 ||
[Analyze grammar]

yaścāṣṭamīṃ budhayutāṃ samavāpya bhaktyā sampūjayedvidhusutaṃ kanapṛṣṭhasaṃ stham |
pakvānnapātrasahitaiḥ sahiṇyavastraiḥ paśyedasau yamapuraṃ na kadācideva || 59 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 54

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: