Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

yudhiṣṭhira uvāca |
kimudvegādbhavetkṛtyamalakṣmīḥ kena hanyate |
mṛtavatsādikāryeṣu duḥsvapne ca kimiṣyate || 1 ||
[Analyze grammar]

śrīkṛṣṇa uvāca |
purā kṛtāni pāpāni phalaṃtyatra yudhiṣṭhira |
rogardaurgatyarūpeṇa tathaiveṣṭavighātanaiḥ || 2 ||
[Analyze grammar]

tadvighātāya vakṣyāmi sadā kalyāṇasaptamīm |
saptamīsnapanaṃ nāma vyādhipīḍāvināśanam || 3 ||
[Analyze grammar]

bālānāṃ maraṇaṃ yatra kṣīrapānaṃ praśasyate |
tadvadvṛddhāturāṇāṃ ca yauvane vāpi vartatām || 4 ||
[Analyze grammar]

śāntaye tatra vakṣyāmi mṛtavatsādike ca yat |
etadevādbhutodvegaciṃtāvibhramamānasam || 5 ||
[Analyze grammar]

varāhakalpe saṃprāpte manorvaivasvateṃ'tare |
kṛte yuge mahārāja haihayo rūpavarddhanaḥ || 6 ||
[Analyze grammar]

āsīnnṛpottamaḥ pūrvaṃ kṛtavīryaḥ pratāpavān |
sa saptadvīpamakhilaṃ pālayāmāsa bhūtalam || 7 ||
[Analyze grammar]

yāvadvarṣasahasrāṇi saptasaptati bhārata |
jātamātraṃ ca tasyātha śubhaṃ putraśataṃ kila || 8 ||
[Analyze grammar]

yavanasya tu śāpena vināśamagamatpurā |
kṛtavīryaḥ samārādhya sahasrāṃśuṃ divākaram || 9 ||
[Analyze grammar]

upavāsavratairdivyairvedasūktaiśca bhārata |
darśayāmāsa cātmānaṃ kṛtavīryasya bhānumat || 10 ||
[Analyze grammar]

kṛtavīryeṇa vai pṛṣṭaḥ provācedaṃ bṛhaspatiḥ |
atikleśena mahatā putrastava narādhipa || 11 ||
[Analyze grammar]

bhaviṣyati ciraṃjīvī kiṃ tu kalmaṣanāśanam |
saptamīsnapanaṃ vāpyāṃ kuru pāpavinaṣṭaye || 12 ||
[Analyze grammar]

jātasya mṛtavatsāyāḥ saptame māsi bhūpate |
gṛhatārābalaṃ labdhvā kṛtvā brāhmaṇavācanam || 13 ||
[Analyze grammar]

bālasya janmanakṣatraṃ varjayettāṃ tithiṃ budhaḥ |
sadvṛddhāturagāṇāṃ tu kṛtaṃ syāditi teṣu ca || 14 ||
[Analyze grammar]

gomayenopaliptāyāṃ bhūmāvekāgracittavān |
taṃḍulai raktaśāleyairvaruṇākṣīrasaṃyutam || 15 ||
[Analyze grammar]

nirvapetsūryamudgābhyāṃ mātṛbhyopi vidhānataḥ |
kīrtayetsūryadaivatyaṃ saptārciṣi ghṛtāhutīḥ || 16 ||
[Analyze grammar]

juhuyādrudrasūktena tadvadrudrāya bhārata |
hotavyāḥ samidhaścātra tatra vārkapalāśajāḥ || 17 ||
[Analyze grammar]

yavakṛṣṇatilairhomaḥ kartavyoṣṭaśataṃ punaḥ |
hutvā snānaṃ ca kartavyaṃ madhye gāṃgena dhīmatā || 18 ||
[Analyze grammar]

vipreṇa vedaviduṣā vidhivaddarbhapāṇinā |
sthāpayitvā catuṣkoṇe catuṣkuṃbhānpraśobhanān || 19 ||
[Analyze grammar]

pañcamaṃ ca punarmadhye cākṣatena vibhūṣitam |
sthāpayeddarpaṇākrāṃtaṃ saptarṣiṇābhimaṃtritam || 20 ||
[Analyze grammar]

saureṇa tīrthatoyena pūrṇacandramalānvitam |
sarvānsarvauṣadhiyutānpañcabhaṃgajalānvitān || 21 ||
[Analyze grammar]

paṃcaratnaphalairyuktāñchākhābhirapi veṣṭitān |
gajāśvarathyārājadvārvalmīkāddhradagokulāt || 22 ||
[Analyze grammar]

suśuddhāṃ mṛdamānīya sarveṣveva vinikṣipet |
caturṣvapi ca kuṃbheṣu ratnagarbheṣu madhyamam || 23 ||
[Analyze grammar]

gṛhītvā brāhmaṇaṃ cātra saurānmantrānudīrayet |
nārībhiḥ saptasaṃkhyābhī rathāṅgāṅābhiratra ca || 24 ||
[Analyze grammar]

bhojitābhiryathāśakti mālyavastravibhūṣaṇaiḥ |
saviprābhiśca kartavyaṃ mṛtavatsābhiṣecanam || 25 ||
[Analyze grammar]

dīrghāyurastu bālo'yaṃ jīvaputrā ca bhāvinī |
ādityacandramāsārdhaṃ grahanakṣatramaṇḍalam || 26 ||
[Analyze grammar]

śakraḥ salokapālo vai brahmā viṣṇurmaheśvaraḥ |
ete cānye ca vai devāḥ sadā pāṃtu kumārakam || 27 ||
[Analyze grammar]

māśanirmā sa hutabhuṅmā ca bālagrahā kvacit |
pīḍāṃ kurvaṃtu bālasya mā mātṛjanakasya vai || 28 ||
[Analyze grammar]

tataḥ śuklāmbaradharāḥ kumāraṃ patisaṃyutāḥ |
saptakaṃ pūjayedbhaktyā puṣpairgandhaiḥ phalaiḥ śubhaiḥ || 29 ||
[Analyze grammar]

kāñcanīṃ ca tataḥ kṛtvā tilapātropari sthitām |
pratimāṃ dharmarājasya gurave vinivedayet || 30 ||
[Analyze grammar]

vastrakāñcanaratnaughairbhakṣyaiḥ saghṛtapāyasaiḥ |
pūjayedbrāhmaṇāstadvadvittaśāṭhyaṃ vivarjayet |
bhuktvā ca guruṇā ceyamuccāryā maṃtrasaṃtatiḥ || 31 ||
[Analyze grammar]

dīrghāyurastu bālo'yaṃ yāvadvarṣaśataṃ sukhī |
yatkiñcidasya duritaṃ tatkṣiptaṃ vaḍa vāmukhe || 32 ||
[Analyze grammar]

brahmā rudro viṣṇuḥ skando vāyuḥ śakro hutāśanaḥ |
rakṣaṃtu sarve duṣṭebhyo varadā yāṃtu sarvadā || 33 ||
[Analyze grammar]

evamādīni cānyāni vadataḥ pūjayedgurūn |
śaktitaḥ kapilāṃ dattvā praṇipatya visarjayet || 34 ||
[Analyze grammar]

caruṃ ca putrasahitā praṇamya raviśaṃkarau |
hutaśeṣaṃ tadānīyādādityāya namo'stu te || 35 ||
[Analyze grammar]

ayamevādbhutaṃ yogo hyadbhuteṣu ca śasyate |
karturjanmani vṛkṣāṇāṃ devāntsaṃpūjayettadā |
śāṃtyarthaṃ śuklasaptamyāmetatkurvanna sīdati || 36 ||
[Analyze grammar]

puṇyaṃ pavitramāyuṣyaṃ saptamīsnapanaṃ raviḥ |
kathayitvā naraśreṣṭha tatraivāṃtaradhīyata || 37 ||
[Analyze grammar]

sa cānena vidhānena kārtavīryo'rjuno nṛpaḥ |
saṃvatsarāṇāmayutaṃ śaśāsa pṛthivīmimām || 38 ||
[Analyze grammar]

ārogyaṃ bhāskārādiccheddhanamiccheddhutāśanāt |
śaṃkarājjñānamicchettu gatimicchejjanārdanāt || 39 ||
[Analyze grammar]

etanmahāpātakanāśanaṃ syādapyakṣayaṃ vedavidaḥ paṭhaṃti |
śṛṇoti yaścainamananyacetāstasyāpi siddhiṃ munayo vadaṃti || 40 ||
[Analyze grammar]

iti śrībhaviṣye mahāpurāṇa uttaraparvaṇi śrīkṛṣṇayudhiṣṭhirasaṃvāde snapanasaptamīvratavarṇanaṃ nāma dvipaṃcāśattamo'dhyāyaḥ || 52 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 52

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: