Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

yudhiṣṭhira uvāca |
saptamī ca yadā deva kena kālena pūjyate |
kiṃphalā niyamaḥ kaścidvada devakinandana || 1 ||
[Analyze grammar]

śrīkṛṣṇa uvāca |
śuklapakṣe tu saptamyāṃ yadādityadinaṃ bhavet |
saptamī vijayā nāma tatra dattaṃ mahā phalam || 2 ||
[Analyze grammar]

snānaṃ dānaṃ japo homa upavāsastathaiva ca |
sarvaṃ vijayasaptamyāṃ mahāpātakanāśanam || 3 ||
[Analyze grammar]

pradakṣiṇāṃ yaḥ kurute phalaiḥ puṣpai rdivākaram |
sa sarvaguṇasaṃpannaṃ putraṃ prānotyanuttamam || 4 ||
[Analyze grammar]

prathamā nālikeraistu dvitīyā raktanāgaraiḥ |
tṛtīyā mātuluṃgaiśca caturthī kadalīphalaiḥ || 5 ||
[Analyze grammar]

pañcamī varakūṣmāṇḍaiḥ ṣaṣṭhī pakvaistu teṃdukaiḥ |
vṛntākaiḥ saptamī deyā aṣṭottaraśatena ca || 6 ||
[Analyze grammar]

mauktikaiḥ padmarāgaiśca nīlaiḥ karketanaistathā |
gomedairvajravaiḍūryaiḥ śatenāṣṭādhikena tu || 7 ||
[Analyze grammar]

akṣoṭairbadarairbilvaiḥ karamardaiḥ sabarbaraiḥ |
āmrāmrātakajaṃbīrairjaṃbukarkoṭikāphalaiḥ || 8 ||
[Analyze grammar]

puṣpairdhūpaiḥ phalaiḥ patrairmodakairguṇakaiḥ śubhaiḥ |
ebhirvijayasaptamyāṃ bhānoḥ kuryātpradakṣiṇām || 9 ||
[Analyze grammar]

anyaiḥ phalaiśca kāmyaiśca aikṣavairgraṃthivarjitaiḥ |
raveḥ pradakṣiṇā deyā phalena phalamādiśet || 10 ||
[Analyze grammar]

na viśenna ca saṃjalpenna ca kaścidvadedapi |
ekacittatayā bhānuścintanāya prayacchati || 11 ||
[Analyze grammar]

vasordhārāpradātavyā bhānorgavyena sarpiṣā |
candrātapatraṃ badhnīyājjayaṃ kiṃkiṇikāyutam || 12 ||
[Analyze grammar]

kuṃkumena samālabhya puṣpadhūpaiśca pūjayet |
śubhaṃ nivedya naivedyaṃ tataḥ paścātkṣamāpayet || 13 ||
[Analyze grammar]

bhāno bhrāskaramārtaṇḍa caṇḍaraśme divākara |
ārogyamāyurvijayaṃ putraṃ dehi namo'stu te || 14 ||
[Analyze grammar]

upavāsena naktena tathaivāyācitena ca |
kṛtā niyamayuktena yā tviyaṃ jayasaptamī || 15 ||
[Analyze grammar]

rogī vimucyate rogāddaridraḥ śriyamāpnuyāt |
aputro labhate putraṃ vidyā vidyārthino bhavet || 16 ||
[Analyze grammar]

śuklapakṣe yadā pārtha sādityasaptamī bhavet |
tadā naktena mudgāśī kṣapayetsapta saptamī || 17 ||
[Analyze grammar]

bhūmau palāśapatreṣu snātvā hutvā yathāvidhi |
samāpte tu vrate dadyātsauvarṇaṃ mudgamiśritam || 18 ||
[Analyze grammar]

mudgaṃ śreṣṭhāya viprāya vācakāya viśeṣataḥ |
saptamyāṃ saptisaṃyukta ādityena narottama || 19 ||
[Analyze grammar]

upoṣya vidhinānena mantraprāśanapūjaneḥ |
ṣaḍakṣareṇa mantreṇa sarvaṃ kāryaṃ vijānatā || 20 ||
[Analyze grammar]

arcanaṃ vahnikāryaṃ ca śatamaṣṭottaraṃ naraḥ |
samāpte tu vrate paścātsuvarṇena ghaṭāpitam || 21 ||
[Analyze grammar]

sauvarṇaṃ bhāskaraṃ pārtha rukmapātragataṃ śubham |
raktāṃbaraṃ ca kāṣāyaṃ gandhaṃ dadyātsadakṣiṇam || 22 ||
[Analyze grammar]

mantreṇānena viprāya karmasiddhyai dvijātaye |
oṃ bhāskarāya sudevāya namastubhya yaśaskara || 23 ||
[Analyze grammar]

mamādya samīhitārthaprado bhava namonamaḥ |
dānāni ca pradeyāni gṛhāṇi śayanāni ca || 24 ||
[Analyze grammar]

śrāddhāni pitṛdevānāṃ śāśvatīṃ tṛptimicchatā |
yātrā praśastā yātṝṇāṃ rājñāṃ ca jayamicchatām || 25 ||
[Analyze grammar]

vijayo jāyate'vaśyaṃ yatīnāṃ ca nṛṇāṃ tadā |
atorthaṃ viśrutā loke sadā vijayasaptamī || 26 ||
[Analyze grammar]

evameṣā tithiḥ pārtha iha kāmapradā nṛṇām |
paratra sukhadā saumyā sūryalokapradāyinī || 27 ||
[Analyze grammar]

dātā bhogī ca caturo dīrghāyurnīrujaḥ sukhī |
ihāgatya bhavedrājā hastyaśvadhanaratnavān || 28 ||
[Analyze grammar]

nārī vā kurute yā tu sāpi tatpuṇyabhāginī |
bhavatyatra na saṃdehaḥ kāryaḥ pārtha tvayā kvacit || 29 ||
[Analyze grammar]

svargyā samīhitasukhārthaphalapradā ca yā mṛgyate munivaraiḥ pravarā tithīnām |
sā bhānupādakamalārcanaciṃtakānāṃ puṃsāṃ sadaiva vijayā vijayaṃ dadāti || 30 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 43

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: