Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

yudhiṣṭhira uvāca |
bhagavanbhavatā proktaṃ dharmārthādeḥ susādhanam |
gārhasthyaṃ tacca bhavati daṃpatyoḥ prīyamāṇayoḥ || 1 ||
[Analyze grammar]

patnīhīnaḥ pumānpatnī bhartrā virahitā tathā |
dharmakāmārthasaṃsiddhī na syātāṃ madhusūdana || 2 ||
[Analyze grammar]

tadbrūhi devadeveśa vidhavā strī na jāyate |
vratena yena goviṃda patnyā'virahito naraḥ || 3 ||
[Analyze grammar]

śrīkṛṣṇa uvāca |
aśūnyaśayanīṃ nāma dvitīyāṃ śṛṇu tāṃ mama |
yāmupoṣya na vaidhavyaṃ prāpnoti strī yudhiṣṭhira || 4 ||
[Analyze grammar]

patnīvimuktaśca naro na kadācitprajāyate |
śete jagatpatirviṣṇuḥ striyā sārddhaṃ yadā kila || 5 ||
[Analyze grammar]

aśūnyaśayanaṃ nāma tadā grāhyā ca sā tithiḥ |
upavāsena naktena tathaivāyācitena ca || 6 ||
[Analyze grammar]

kṛṣṇapakṣe dvitīyāyāṃ śrāvaṇe nṛpasattama |
snānaṃ nadyāṃ taḍāge vā gṛhe vā niyatātmavān || 7 ||
[Analyze grammar]

kṛtvā pitṝnmanuṣyāṃśca devānsaṃ tarpya bhaktimān |
sthaṃḍilaṃ caturasraṃ tu mṛnmayaṃ kārayettataḥ || 8 ||
[Analyze grammar]

tatrasthaṃ śrīdharaṃ śrīśaṃ bhaktyābhyarcya śriyā saha |
naivedyapuṣpadhūpādyaiḥ phalaiḥ kālodbhavaiḥ śubhaiḥ || 9 ||
[Analyze grammar]

imamuccārayenmaṃtraṃ praṇamya jagataḥ patim |
śrīvatsadhāriñchrīkāṃta śrīdhāmañchrīpate'vyaya || 10 ||
[Analyze grammar]

gārhasthyaṃ mā praṇāśaṃ me yātu dharmārthakāmadam |
agnayo mā praṇaśyaṃtu mā praṇaśyantu devatāḥ |
pitaro mā praṇaśyaṃtu matto dāṃpatyabhedataḥ || 11 ||
[Analyze grammar]

lakṣmyā viyujyate kṛṣṇa na kadācidyathā bhavān |
tathā kalatrasambandho deva mā me praṇaśyatu || 12 ||
[Analyze grammar]

lakṣmyā na śūnyaṃ varada yathā te śayanaṃ sadā |
śayyā mamāpyaśūnyāstu tathā janmanijanmani || 13 ||
[Analyze grammar]

evaṃ prasādya pūjāṃ ca kṛtvā lakṣmyā harestathā |
candrodaye snānapūrvaṃ pañcagavyena saṃyutam |
viprāya dakṣiṇāṃ dadyātsva śaktyā phalasaṃyutām || 14 ||
[Analyze grammar]

anenavidhinā rājanyāvanmāsacatuṣṭayam |
kṛṣṇapakṣe dvitīyāyāṃ prāguktavidhimācaret || 15 ||
[Analyze grammar]

kārttike cātha saṃprāpte śayyāṃ śrīkāṃtasaṃyutām |
sopaskarāṃ sodakuṃbhāṃ sānnāṃ dadyāddvijātaye || 16 ||
[Analyze grammar]

pratimāsaṃ ca somāya arghyaṃ dadyātsamaṃtrakam |
dadhyakṣatairmūla phalai ratnaiḥ sauvarṇabhājanaiḥ || 17 ||
[Analyze grammar]

gaganāṃgaṇasaddīpa durābdhimathanodbhava |
ābhāsitadigābhoga ramānuja namostu te || 18 ||
[Analyze grammar]

evaṃ karoti yaḥ samyaṅnaro māsacatuṣṭayam |
tasya janmatrayaṃ yāvadgṛhabhaṅgo na jāyate || 19 ||
[Analyze grammar]

aśūnyaśayanaścaiva dharmakāmārthasādhakaḥ |
bhavatyavyāhataiśvaryaḥ puruṣo nātra saṃśayaḥ || 20 ||
[Analyze grammar]

nārī ca pārtha dharmajñā vratametadyathāvidhi |
yā karoti na sā śocyā bandhuvargasya jāyate || 21 ||
[Analyze grammar]

vaidhavyaṃ durbhagatvaṃ ca bhartṛtyāgaṃ ca sattama |
prāpnoti janmatritayaṃ na sā pāṃḍukulodvaha || 22 ||
[Analyze grammar]

eṣā hyaśūnyaśayanā nṛpate dvitīyā khyātā samastakaluṣāpaharā'dvitīyā |
etāṃ samācarati yaḥ puruṣo'tha yoṣitprāpnotyasau śayanamagryamahārhabhogyam || 23 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 15

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: