Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

śrīkṛṣṇa uvāca |
atha pāpāpahaṃ vakṣye bṛhadvratamanuttamam |
surāsuramunīnāṃ ca durllabhaṃ vidhinā śṛṇu || 1 ||
[Analyze grammar]

parvaṇyāśvayujasyāṃte pāyasaṃ ghṛta saṃyutam |
naktaṃ bhuñjīta śuddhātmā odanaṃ vaikṣavānvitam || 2 ||
[Analyze grammar]

ācamyātha śucirbhūtvā bilvajaṃ daṃtadhāvanam |
bhakṣayitvā mahādevaṃ praṇamyedamudīrayet || 3 ||
[Analyze grammar]

ahaṃ devavratamidaṃ kartumicchāmi śāśvatam |
tavājñayā mahādeva yathā nirvahate kuru || 4 ||
[Analyze grammar]

ityevaṃ niyamaṃ kṛtvā yāvadvarṣāṇi ṣoḍaśa |
tithayaḥ pratipatpūrvāṃ bhajiṣyāmītyanukramāt || 5 ||
[Analyze grammar]

tato mārgaśire māsi pratipadyapare'hani |
pṛṣṭvā guruṃ copavāsaṃ mahādevaṃ smaranmuhuḥ || 6 ||
[Analyze grammar]

snātvā devaṃ samabhyarcya rātrau prajvālya dīpakān |
yamunāṃ ca mahādevaṃ natvā paścānnimaṃtrayet || 7 ||
[Analyze grammar]

mahādevaratānviprānsapatnīkānyatavratān |
ṣoḍaśāṣṭau tadardhaṃ vā ekaṃ vā śaktyapekṣayā || 8 ||
[Analyze grammar]

āmaṃtrya svagṛhaṃ gatvā mahādevaṃ smarankṣitau |
śucivastrāstṛtāyāṃ tu nirāhāro niśi svapeta || 9 ||
[Analyze grammar]

bhāskarodayamāsādya snātvā cādāya dīpakān |
naivedyaṃ snapanaṃ puṣpaṃ dhūpaṃ gaccheṣchivālaye || 10 ||
[Analyze grammar]

abhyaṃgayitvā deveśaṃ kaṣāyaiśca virūkṣayet |
snapayetpañcagavyena payasā tadanaṃtaram || 11 ||
[Analyze grammar]

ghṛtena madhunā dadhnā rasena payasā punaḥ |
tilāṃbunā tataḥ snāpya snāpayeduṣṇavā riṇā || 12 ||
[Analyze grammar]

lepayetsughanaṃ paścātkarpūrāgarucaṃdanaiḥ |
puṣpaiḥ saṃpūjya dātavyaṃ haimaṃ śirasi paṃkajam || 13 ||
[Analyze grammar]

vastrayugmaṃ patākāṃ ca pañcavarṇaṃ vitānakam |
dhūpaṃ dīpaṃ ca ghaṃṭāñca dadyāddevasya śaktitaḥ || 14 ||
[Analyze grammar]

paścānnivedya naivedyaṃ stutvā svabhavanaṃ vrajet |
susamiddhaṃ tataḥ kṛtvā pūjayejjātavedasam || 15 ||
[Analyze grammar]

vratinaśca tathācāryaṃ bhojayenmithunāni ca |
hemavastrādidānena yathāśakti kṣamāpayet || 16 ||
[Analyze grammar]

evaṃ visṛjya tānsarvānsārddhaṃ baṃdhujanaiḥ svayam |
āśayitvā pañcagavyaṃ hṛṣṭo bhuñjīta vāgyataḥ || 17 ||
[Analyze grammar]

evameva vidhiṃ kṛtvā prārabhetādhano dhanī |
vittasāmarthyataścaiva pratimāsaṃ ca kṛtsnaśaḥ || 18 ||
[Analyze grammar]

vittahīno yathā kaścicchraddhayā ca punaḥpunaḥ |
puṣpārcanavidhānena sarvametatsamācaret || 19 ||
[Analyze grammar]

pratimāsamupoṣyaivaṃ prati patkārttikāvadhau |
pārayettaṃ hutaṃ pārtha prāraṃbhavidhinā sphuṭam || 20 ||
[Analyze grammar]

dvitīye dve pañcadaśyāṃ kṛtvā naktaṃ narādhipaḥ |
pratipatsa dvitīyā cettasyāmupavasetsudhīḥ || 21 ||
[Analyze grammar]

dvitīyopavasecchuklā tataḥ prabhṛti vatsaram |
prāraṃbhavidhinā caivaṃ dvitīyāmapi pārayet || 22 ||
[Analyze grammar]

upavāsadvayaṃ kṛtvā tṛtīyāṃ prārabhettataḥ |
anena kramayogena yāvadvarṣaṃ samāpyate || 23 ||
[Analyze grammar]

kṛtvaivaṃ ṣoḍaśe varṣe pūrṇamāsyāṃ samudyataḥ |
pūrvavaddevamabhyarcya kṛśānuṃ vābhitarpya ca || 24 ||
[Analyze grammar]

hemaśṛṃgīṃ raupyakhurāṃ saghaṃṭāṃ kāṃsyadohanām |
mahādevāya gāṃ dadyāddīkṣitāya dvijāya vai || 25 ||
[Analyze grammar]

śivabhaktiratānviprānviśuddhāṃścaiva ṣoḍaśa |
vastrābharaṇadānaiśca śaktyā saṃpūjayedvratī || 26 ||
[Analyze grammar]

brāhmaṇāṃśca yathāśaktyā bhojayedaparānapi |
anyeṣāṃ ca kṣudhārtānāṃ dadyāddānaṃ yathecchayā || 27 ||
[Analyze grammar]

bṛhattapovrataṃ caiva brahmaghnādyaghaśoṣaṇam |
bhūrbhuvādiṣu lokeṣu bhūribhogapradaṃ nṛṇām || 28 ||
[Analyze grammar]

caturṇāmapi varṇānāṃ svargasopānavatsthitam |
na kuryādyo dhanaṃ prāpya sa muṣṭo naṣṭacetanaḥ || 29 ||
[Analyze grammar]

dhanyamāyuḥpradaṃ puṇyaṃ rūpasaubhāgyavarddhanam |
strīpuṃsayośca nirdiṣṭaṃ vratametatpurātanam || 30 ||
[Analyze grammar]

vidhavayāpi kartavyaṃ bhūyo'vaidhavyahetave |
sadhavayāpi kartavyamaviyogāya sadvratam || 31 ||
[Analyze grammar]

upoṣya pratimāsaṃ tu bhuṃjīta brāhmaṇaiḥ saha |
ekadvitricaturbhirvā svaśaktyā pāṃḍunaṃdana || 32 ||
[Analyze grammar]

aṃte cāṃte suvarṇānāṃ prāraṃbhavidhinācaret |
puṇyasaṃbhāramanvicchangamayitvā śivālayam || 33 ||
[Analyze grammar]

vratavighne mahārāja jāte daivātkathaṃcana |
tāvatyastithayaścānyāḥ samupoṣyāḥ samāptaye || 34 ||
[Analyze grammar]

atha śīghrataraṃ kaścidvrataṃ kartuṃ samudyataḥ |
vidhinānena rājendra tena grāhyaṃ tithidvayam || 35 ||
[Analyze grammar]

aṃte cāṃte ca varṣāṇāṃ prāraṃbhavidhinā ca ret |
athārabdhe vrate kaścidasamāpte mriyeta cet || 36 ||
[Analyze grammar]

so'pi tatphalamāpnoti satyāraṃbhaprabhāvataḥ |
vācakāḥ śrāvakāścaiva vratasyāsya yudhiṣṭhira |
bhavaṃti putrasaṃśliṣṭāḥ śivadhyānānubhāvataḥ || 37 ||
[Analyze grammar]

puṇyaṃ bṛhattapa idaṃ vratamādarādye kurvaṃti ṣoḍaśasamā niratāḥ svadharme |
te bhānumaṃḍalamabhedyamaciṃtyamādyaṃ bhittvā prayānti śaśiśekharapādamūlam || 38 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 12

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: