Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

śrīkṛṣṇa uvāca |
yadetatte samākhyātaṃ gaṃbhīraṃ narakārṇavama |
vratopavāsaniyamaplavenottīryate sukham || 1 ||
[Analyze grammar]

durllabhaṃ prāpya mānuṣyaṃ vidyutpatanacañcalam |
tathātmānaṃ samādadhyādbhraśyate na punaryathā || 2 ||
[Analyze grammar]

dāna vratamayī kīrtiryasya syādiha dehinaḥ |
paraloke'pi sa tayā jñāyate jñātivarddhanaḥ || 3 ||
[Analyze grammar]

jñāyate neha nāmutra vratasvādhyāyavarjitaḥ |
puruṣaḥ puruṣavyāghra tasmādvrataparo bhavet || 4 ||
[Analyze grammar]

atra te kathayiṣyāmi itihāsaṃ purātanam |
siddhena saha saṃvādamavaṃtyāṃ brāhmaṇasya hi || 5 ||
[Analyze grammar]

yogarddhisiddhyā saṃsiddhaḥ kaścitsiddho mahītalam |
cacāra vikṛtaṃ kṛtvā vapuḥ paramabhīṣaṇam || 6 ||
[Analyze grammar]

nigīrṇadaṃto laṃboṣṭhaḥ piṃgākṣastanumūrddhajaḥ |
truṭitaika karṇo durvaṇaḥ śīrṇavastro mahodaraḥ || 7 ||
[Analyze grammar]

cipiṭākṣaḥ sphuṭitapājjaṃghāḍhyaḥ kṛśakūrparaḥ |
diśaḥ paśyati saṃhṛṣṭo babhrāmodbhrāṃtacittavat || 8 ||
[Analyze grammar]

mūlajālikavipreṇa dṛṣṭaḥ pṛṣṭaśca ko bhavān |
kadā svargātsamāyātaḥ kena kāryeṇa me vada || 9 ||
[Analyze grammar]

kacciddṛṣṭā tvayā raṃbhā bhābhāsitadigaṃtarā |
cittasaṃmohanakarī devānāmekasundarī || 10 ||
[Analyze grammar]

gatvā madvacanādvācyā nirvācyā doṣadarśibhiḥ |
āvaṃtyastvāṃ kuśalinīṃ pṛcchati sma dvijo ttamaḥ || 11 ||
[Analyze grammar]

siddhaḥ prasiddhaṃ taṃ vipraṃ prāhedaṃ vismayānvitaḥ |
kathaṃ tvayāhaṃ vijñātaḥ svargādabhyāgataḥ sphuṭam || 12 ||
[Analyze grammar]

brāhmaṇastamathovāca vijñāto'si mayā yathā |
tathā te'haṃ pravakṣyāmi kṣīṇāghaughāvadhāraya || 13 ||
[Analyze grammar]

gātratrayaṃ virūpaṃ syāddvitīyaṃ vā svarūpataḥ |
dṛṣṭvā sarvāṃga vairūpyaṃ vijñāto'si tato mayā || 14 ||
[Analyze grammar]

durllaṃghyā prakṛtiḥ sākṣādanubhūtakarī bhavet |
prakṛteranyathābhāvaḥ sarvathā lakṣyate janaiḥ || 15 ||
[Analyze grammar]

viprasyaivaṃ vacaḥ śrutvā jagāmādarśanaṃ śanaiḥ |
punaḥ kaiścidahorātrairājagāma sa tāṃ purīm || 16 ||
[Analyze grammar]

mūlajālakavipreṇa pṛṣṭaḥ prāhāmarāvatīm |
gato'haṃ pṛṣṭavāṃstatra raṃbhāṃ vibhramakāriṇīm || 17 ||
[Analyze grammar]

śakrasyāvasare vṛtte vrajantyāḥ svagṛhaṃ mayā |
tvatsaṃdeśaḥ samākhyātaḥ sāvadatko na vedmi tam || 18 ||
[Analyze grammar]

vidyayā kalayā cāpi pauruṣeṇa vratena ca |
tapasā vā pumānmartyo divi vijñāyate ciram || 19 ||
[Analyze grammar]

brāhmaṇastamathovāca mugdhā dagdhāgnisaṃbhavā |
na bhakṣayāmi śakaṭaṃ vratenaitena vetti mām || 20 ||
[Analyze grammar]

tasyaitadvacanaṃ śrutvā sa siddhaḥ suviśuddhadhīḥ |
prahasyāmaṃtrya taṃ vipraṃ jagāmādarśanaṃ punaḥ || 21 ||
[Analyze grammar]

kadācicca ratā tena svargamārgaṃ yadṛcchayā |
dṛṣṭvā raṃbhāṃ dvijaproktaṃ sarvameva niveditam || 22 ||
[Analyze grammar]

raṃbhovāca |
ko na jānāmi taṃ vipraṃ śakaṭavratacāriṇam |
mūlajālairvartayaṃtaṃ mahākālavanāśrayam || 23 ||
[Analyze grammar]

darśanādatha saṃbhāṣādupakārātsahāsanāt |
caturdhā snehanirbaṃdho nṛṇāṃ saṃjāyate'dhikaḥ || 24 ||
[Analyze grammar]

na darśanaṃ na saṃbhāṣā kadācitsaha tena me |
nāmaśravaṇamātreṇa snehaḥ saṃdarśito mahān || 25 ||
[Analyze grammar]

ityevamuktvā raṃbhorū raṃbhā jaṃbhāriṇoṃtikam |
vismayotphullanayanā jagāma gajagāminī || 26 ||
[Analyze grammar]

gatvā nivedayāmāsa snehavrataviceṣṭitam |
purato ruddhahṛdayā brāhmaṇasya ca dhīmataḥ || 27 ||
[Analyze grammar]

śakraḥ provāca cārvaṃgīṃ gīrvāṇahṛdayaṃgamām |
kimānayāmi taṃ vipraṃ samīpaṃ tava suvratam || 28 ||
[Analyze grammar]

divyamālyāṃbaradharaṃ divyasragunulepanam |
vimānavaramāropya darśayāmāsa taṃ punaḥ || 29 ||
[Analyze grammar]

tatrasthaḥ sa dvijo bhogīvibhunakti saha raṃbhayā |
śakaṭavratamāhātmyamityetatte mayoditam || 30 ||
[Analyze grammar]

rājyaśriyaṃ jagati sarvajanopabhogyāmāpnoti śakraśivakeśavayornivāsam |
nāprāpyamasti bhuvane sudṛḍhavratānāṃ tasmātsadā vratapareṇa nareṇa bhāvyam || 31 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 7

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: