Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

yudhiṣṭhira uvāca |
devatvaṃ mānuṣatvaṃ ca tiryaktvaṃ kena karmaṇā |
prāpnoti puruṣaḥ kena garbhavāsaṃ sudāruṇam || 1 ||
[Analyze grammar]

garbhasthaśca kimaśnāti kathamutpadyate punaḥ |
dattotthānādikāndoṣānkathaṃ tarati dustarān || 2 ||
[Analyze grammar]

bālabhāve kathaṃ puṣṭiḥ syādyuvā kena karmaṇā |
kulīnaḥ kena bhavati surūpaḥ sudhanaḥ katham || 3 ||
[Analyze grammar]

kathaṃ dārānavāpnoti gṛhaṃ sarvaguṇairyutam |
paṃḍitaḥ putravāṃstyāgī syādā mayavivarjitaḥ || 4 ||
[Analyze grammar]

kathaṃ sukhena mriyate kathaṃ bhuṃkte śubhāśubham |
sarvamevāmalamate gahanaṃ pratibhāti me || 5 ||
[Analyze grammar]

śrīkṛṣṇa uvāca |
śubhairdevatvamāpnoti miśrairmānuṣatāṃ vrajet |
aśubhaiḥ karmabhirjjaṃtustiryagyoniṣu jāyate || 6 ||
[Analyze grammar]

pramāṇaṃ śrutirevātra dharmādharmaviniścaye |
pāpaṃ pāpena bhavati puṇyaṃ puṇyena karmaṇā || 7 ||
[Analyze grammar]

ṛtukāle tadā bhuktaṃ nirdoṣaṃ yena saṃsthitam |
tadā tadvāyunā spṛṣṭaṃ strīraktenaikatāṃ vrajet || 8 ||
[Analyze grammar]

visargakāle śukrasya jīvaḥ karaṇasaṃyutaḥ |
bhṛtyaḥ praviśate yoniṃ karmabhiḥ svairnniyojitaḥ || 9 ||
[Analyze grammar]

tacchukraraktamekasthamekāhātkalalaṃ bhavet |
pañcarātreṇa kalalaṃ buhudā kāratāṃ vrajet || 10 ||
[Analyze grammar]

budbudaṃ saptarātreṇa māṃsapeśī bhavettataḥ |
dvisaptāhādbhavetpeśī raktamāṃsadṛḍhāṃcitaḥ || 11 ||
[Analyze grammar]

bījasyevāṃkurāḥ peśyāḥ pañcaviṃśa tirātrataḥ |
bhavaṃti māsamātreṇa pañcadhā jāyate punaḥ || 12 ||
[Analyze grammar]

grīvā śiraśca skandhaśca pṛṣṭhavaṃśastathodaram |
māsadvayena sarvāṇi kramaśaḥ saṃbhavaṃti ca || 13 ||
[Analyze grammar]

tribhirmāsaiḥ prajāyaṃte sadravyāṃkurasaṃdhayaḥ |
māsaiścaturbhiraṃgulyaḥ prajāyaṃte yathākramam || 14 ||
[Analyze grammar]

mukhaṃ nāsā ca karṇau ca jāyante pañca māsakaiḥ |
daṃtapaṃktistathā guhyaṃ jāyaṃte ca nakhāḥ punaḥ || 15 ||
[Analyze grammar]

karṇau ca raṃdhrasahitau ṣaṇmāsābhyaṃtareṇa tu |
pāyurmeḍhramupasthaśca nābhiścāpyupa jāyate || 16 ||
[Analyze grammar]

saṃdhayo ye ca gātreṣu māsairjāyaṃti saptabhiḥ |
aṅgapratyaṃgasaṃpūrṇaḥ śiraḥ keśasamanvitaḥ || 17 ||
[Analyze grammar]

vibhaktāvayavaḥ puṣṭaḥ punarmāsāṣṭakena ca |
paṃcātmakasamāyuktaḥ paripakvaḥ sa tiṣṭhati || 18 ||
[Analyze grammar]

māturāhāravīryeṇa ṣaḍvidhena sa tiṣṭhati |
rasena pratyahaṃ bālo vardhate bharatarṣabha || 19 ||
[Analyze grammar]

tatte'haṃ saṃpravakṣyāmi yathāśrutamariṃdama |
nābhisūtranibandhena varddhate sa dinedine || 20 ||
[Analyze grammar]

tataḥ smṛtiṃ labhejjīvaḥ saṃpūrṇe'smiñcharīrake |
sukhaṃ duḥkhaṃ vijānāti nidrāsvapnaṃ purā kṛtam || 21 ||
[Analyze grammar]

mṛtaścāhaṃ punarjāto jātaścāhaṃ punarmṛtaḥ |
nānāyoni sahasrāṇi mayā dṛṣṭāni tāni vai || 22 ||
[Analyze grammar]

adhunā jātamātro'haṃ prāptasaṃskāra eva ca |
etacchreyaḥ kariṣyāmi yena garbhe na saṃśrayaḥ || 23 ||
[Analyze grammar]

garbhasthaściṃtaye devamahaṃ garbhādviniḥsṛtaḥ |
adhyeṣye caturo vedānsaṃsāravinivartakān || 24 ||
[Analyze grammar]

evaṃ sa garbhaduḥkhena mahatā paripīḍitaḥ |
jīvaḥ karmavaśādāste mokṣopāyaṃ viciṃtayan || 25 ||
[Analyze grammar]

yathā girivarākrāṃtaḥ kaścidduḥkhena tiṣṭhati |
tathā jarāyuṇā dehī duḥkhe tiṣṭhati ceṣṭitaḥ || 26 ||
[Analyze grammar]

patitaḥ sāgare yadvadduḥkhairāste samākula |
garbhodakena siktāṃgastathāste vyākulaḥ pumān || 27 ||
[Analyze grammar]

lohakuṃbhe yathā nyastaḥ pacyate kaścidagninā |
tathā sa pacyate jaṃturgarbhasthaḥ pīḍitodaraḥ || 28 ||
[Analyze grammar]

sūcībhiragnivarṇābhirvibhinnasya niraṃtaram |
yadduḥkhamupajāyeta tadgarbhe'ṣṭaguṇaṃ bhavet || 29 ||
[Analyze grammar]

garbhavāsātparo vāsaḥ kaṣṭo naivāsti kutracit |
dehināṃ duḥkhavadrājansughoro hyatisaṅkaṭaḥ || 30 ||
[Analyze grammar]

ityetadgarbhaduḥkha hi prāṇināṃ parikīrtitam |
carasthirāṇāṃ sarveṣātmāmagarbhānurūpataḥ || 34 ||
[Analyze grammar]

garbhātkoṭiguṇaṃ duḥkhaṃ yoniyaṃtraprapīḍanāt |
saṃmūrcchitasya jāyeta jāyamānasya dehinaḥ || 32 ||
[Analyze grammar]

śaravatpīḍyamānasya yaṃtreṇeva samaṃtataḥ |
śirasi tāḍyamānasya pāpamudgarakeṇa ca || 33 ||
[Analyze grammar]

garbhānniṣkampamāṇasya prabalaiḥ sūtimārutaiḥ |
jāyate sumahadduḥkhaṃ paritrāṇamaviṃdataḥ || 34 ||
[Analyze grammar]

yaṃtreṇa pīḍitā yadvanniḥsārāḥ syustilekṣavaḥ |
tathā śarīraṃ niḥsāraṃ yoniyaṃtraprapīḍitam || 35 ||
[Analyze grammar]

asthimajjātvacāmāṃsasnāyubaṃdhena yaṃtritam |
raktamāṃsamṛdā yuktaṃ viṇmūtradravalepanam || 36 ||
[Analyze grammar]

keśalomatṛṇācchannaṃ rogāyatanamāturam |
vadanaikamahaddvāraṃ daṃtoṣṭhakavibhūṣitam || 37 ||
[Analyze grammar]

oṣṭhadvayakapāṭaṃ ca dantajihvārgalānvitam |
nāḍīsvedapravāhaṃ ca kaphapittapariplutam || 38 ||
[Analyze grammar]

jarāśokasamāviṣṭaṃ kālacakrānale sthitam |
kāmakrodhasamākrāṃtaṃ vyasanaiścopamarditam || 39 ||
[Analyze grammar]

bhogatṛṣṇāturaṃ mūḍhaṃ rāgadveṣavaśānugam |
saṃvartitāṃgapratyaṃgaṃ jarāyupariveṣṭitam || 40 ||
[Analyze grammar]

saṃkaṭenāviviktena yonidvāreṇa nirgatam |
viṇmūtraraktasiktāṃgaṃ patkeśācca samudbhavam || 41 ||
[Analyze grammar]

iti dehagṛhaṃ proktaṃ nityasyānityamā tmanaḥ |
aviśuddhaṃ viśuddhasya karmabaṃdhavinirmitam || 42 ||
[Analyze grammar]

śukraśoṇitasaṃyogāddehaḥ saṃjāyate yataḥ |
nityaṃ viṇmūtrapūrṇaśca tenāyamaśuciḥ smṛtaḥ || 43 ||
[Analyze grammar]

yathāṃtarviṣṭhayā pūrṇaḥ śuciḥ syānna bahirghaṭaḥ |
yatnataḥ śodhyamāno'pi deho'yamaśucistathā || 44 ||
[Analyze grammar]

saṃprāpyātra pavitrāṇi paṃcaga vyahavīṃṣi ca |
aśucitvaṃ kṣaṇāccāpi kimanyadvastubiṃdavaḥ || 45 ||
[Analyze grammar]

dehaḥ saṃśodhyamāno'pi pañcagavyakuśāṃbubhiḥ |
ghṛṣyamāṇa ivāṃgāro nirmalatvaṃ na gacchati || 46 ||
[Analyze grammar]

srotāṃsi yasya satataṃ pravahaṃti gireriva |
kaphamūtrapurīṣādyaiḥ sa dehaḥ śuddhyate katham || 47 ||
[Analyze grammar]

sarvāśucinidhānasya śarīrasya na vidyate |
śucirekaḥ pradeśo'pi viṭpūrṇaḥ syaṃdate kila || 48 ||
[Analyze grammar]

kāyaḥ sugaṃdhadhūpādyairyatnenāpi tu saṃskṛtaḥ |
na jahāti svakaṃ bhāvaṃ śvapu cchamiva nāmitam || 49 ||
[Analyze grammar]

yathā jātyaiva kṛṣṇo hi na śuklaḥ syādupāyataḥ |
saṃśodhyamānā'pi tathā bhavenmūrtirna nirmalā || 50 ||
[Analyze grammar]

jighrannapi svadurgaṃdhaṃ paśyannapi malaṃ svakam |
na virajjati loko'yaṃ pīḍayannapi nāsikām || 51 ||
[Analyze grammar]

aho mohasya māhātmyaṃ yena vyāmohitaṃ jagat |
jighranpaśyansvakaṃ doṣaṃ kāyasya na virajyate || 52 ||
[Analyze grammar]

evametaccharīraṃ hi nisargādaśuci dhruvam |
tvaṅmātrasāraṃ niḥsāraṃ kadalīsārasaṃnibham || 53 ||
[Analyze grammar]

garbhasthasya smṛtiryāsītsā jātasya praṇaśyati |
saṃmūrcchitasya duḥkhena yoniyaṃtraprapīḍanāt || 54 ||
[Analyze grammar]

bāhyena vāyunā cāsya mohasaṃjñena dehinaḥ |
spṛṣṭamātreṇa ghoreṇa jvaraḥ samupajāyate || 55 ||
[Analyze grammar]

tena jvareṇa mahatā mahāmohaḥ prajāyate |
saṃmūḍhasya smṛtibhraṃśaḥ śīghraṃ saṃjāyate punaḥ || 56 ||
[Analyze grammar]

smṛtibhraṃśāttu tasyeha pūrvakarmavaśena ca |
ratiḥ saṃjāyate tūrṇaṃ jaṃtostatraiva janmani || 57 ||
[Analyze grammar]

rakto mūḍhasya loko'yamakārye saṃpravartate |
na cātmānaṃ vijānāti na paraṃ vindate ca saḥ || 58 ||
[Analyze grammar]

na śrūyate paraṃ śreyaḥ sati cakṣuṣi nekṣate |
same pathi śanairgacchanskhalatīva padepade || 59 ||
[Analyze grammar]

satyāṃ buddhau na jānāti bodhyamāno budhairapi |
saṃsāre kliśyate tena rāgalobhavaśānugaḥ || 60 ||
[Analyze grammar]

garbhasmṛterabhāvena śāstramuktaṃ maharṣibhiḥ |
tadduḥkhamathanārthāya svargamokṣaprasādhakam || 61 ||
[Analyze grammar]

ye saṃtyasminpare jñāne sarvakāmārthasādhake |
na kurvaṃtyātmanaḥ śreyastadatra mahadbhutam || 62 ||
[Analyze grammar]

avyakteṃdriyavṛttitvādbālye duḥkhaṃ mahatpunaḥ |
icchannapi na śaknoti kartuṃ vaktuṃ ca satkriyām || 63 ||
[Analyze grammar]

daṃtotthāne mahadduḥkhaṃ maulena vyādhinā tathā |
bālarogaiśca vividhaiḥ pīḍā bālagrahairapi || 64 ||
[Analyze grammar]

tṛḍbubhukṣāparītāṃgaḥ kaścittiṣṭhati rāraṭan |
viṇmūtrabhakṣaṇamapi mohādbālaḥ samācaret || 65 ||
[Analyze grammar]

kaumāre karṇavedhena mātāpitrośca tāḍanāt |
akṣarādhyayanātpuṃsāṃ duḥkhaṃ syādguruśāsanāt || 66 ||
[Analyze grammar]

prasanneṃdriyavṛttiśca kāmarāgaprapīḍanāt |
rogoddhatasya satataṃ kutaḥ saukhyaṃ ca yauvane || 67 ||
[Analyze grammar]

īrṣyayā ca mahadduḥkhaṃ mohādraktasya jāyate |
netrasya kupitasyaiva rāgo duḥkhāya kevalam || 68 ||
[Analyze grammar]

na rātrau viṃdate nidrāṃ kopāgniparipīḍitaḥ |
divā vāpi kutaḥ saukhyamarthopārjanaciṃtayā || 69 ||
[Analyze grammar]

strīṣvāyāsitadehasya ye puṃsaḥ śukrabiṃdavaḥ |
na te sukhāya maṃtavyāḥ svedajā iva biṃdavaḥ || 70 ||
[Analyze grammar]

krimibhistudyamānasya kuṣṭhinaḥ kāminastathā |
kaṇḍūyanāgnitāpena yadbhavetstrīṣu taddhi tat || 71 ||
[Analyze grammar]

yādṛśaṃ viṃdate saukhyaṃ gaṃḍānvayavinirgame |
tādṛśaṃ strīṣu maṃtavyaṃ nādhikaṃ tāsu vidyate || 72 ||
[Analyze grammar]

gaṃḍasya vedanā yadvatsphuṭitasya nivartate |
tadvatstrīṣvapi maṃtavyaṃ na saukhyaṃ paramārthataḥ || 73 ||
[Analyze grammar]

viṇmūtrasya samutsargātsukhaṃ bhavati yādṛśam |
tādṛśaṃ teṣu vijñeyaṃ mūḍhaiḥ kalpitamanyathā || 74 ||
[Analyze grammar]

nārīṣvaśucibhūtāsu sarvadoṣāśrayāsu ca |
nāṇumātrakamapyevaṃ sukhamasti vicārataḥ || 75 ||
[Analyze grammar]

sanmānamapamānena viyogena susaṃgamaḥ |
yauvanaṃ jarayā grastaṃ kiṃ saukhyamanupadravam || 76 ||
[Analyze grammar]

valīpalitakhālityaiḥ śithilīkṛtavigraham |
sarvakriyāsvaśaktaṃ ca jarayā jarjarīkṛtam || 77 ||
[Analyze grammar]

strīpuṃsayornnavaṃ rūpaṃ tadānyonyaṃ priyaṃ purā |
tadeva jarayā grastamubhayorapi na priyam || 78 ||
[Analyze grammar]

apūrvavatsvamātmānaṃ jarayā parivartitaḥ |
yaḥ paśyannapi rajyeta ko'nyastasmādacetanaḥ || 79 ||
[Analyze grammar]

jarābhibhūtaḥ puruṣaḥ patnīputrādibāṃdhavaiḥ |
aśaktatvāddurācārairbhṛtyaiśca paribhūyate || 80 ||
[Analyze grammar]

dharmamarthaṃ ca kāmaṃ ca mokṣaṃ ca na jarī yataḥ |
śaktaḥ sādhayituṃ tasmāccharīramidamātmanaḥ || 81 ||
[Analyze grammar]

vātapittakaphādīnāṃ vaiṣamyaṃ vyādhirucyate |
tasmādvyādhimayaṃ jñeyaṃ śarīramidamātmanaḥ || 82 ||
[Analyze grammar]

vātādyavyatiriktatvādvyādhīnāṃ pañjarasya ca |
rogairnānāvidhairyāni dehaduḥkhānyanekadhā |
tāni ca svātmavedyāni kimanyatkathayāmyaham || 83 ||
[Analyze grammar]

ekottaraṃ mṛtyuśatamasmindehe pratiṣṭhitam |
tatraikaḥ kālasaṃyuktaḥ śeṣāścāgantavaḥ smṛtāḥ || 84 ||
[Analyze grammar]

ye tvihāgaṃtavaḥ proktāste praśāmyaṃti bheṣajaiḥ |
japahomapradānaiśca kālamṛtyurna śāmyati || 85 ||
[Analyze grammar]

yadi cāpi na mṛtyuḥ syādviṣamadyādaśaṃkitaḥ |
na saṃti puruṣe tasmādapamṛtyuvibhītayaḥ || 86 ||
[Analyze grammar]

vividhā vyādhayaḥ śastraṃ sarpādyāḥ prāṇinastathā |
viṣāṇi jaṃgamādyāni mṛtyordvārāṇi dehinām || 87 ||
[Analyze grammar]

pīḍitaṃ sarvarogādyairapi dhanvantariḥ svayam |
svasthīkartuṃ na śaknoti prāptamṛtyuṃ ca dehinam || 88 ||
[Analyze grammar]

nauṣadhaṃ na tapo dānaṃ na maṃtrā na ca bāṃdhavāḥ |
śaknuvaṃti paritrātuṃ naraṃ kālena pīḍitam || 89 ||
[Analyze grammar]

rasāyanatapojapyairyogasiddhairmahātmabhiḥ |
kālamṛtyurapi prājñaistīryate nālasairnnaraiḥ || 90 ||
[Analyze grammar]

nāsti mṛtyusamaṃ duḥkhaṃ nāsti mṛtyusamaṃ bhayam |
nāsti mṛtyusamastrāsaḥ sarveṣāmeva dehinām || 91 ||
[Analyze grammar]

sadbhāryāputramitrāṇi rājyaiśvaryadha nāni ca |
abaddhāni ca vairāṇi mṛtyuḥ sarvāṇi kṛntati || 92 ||
[Analyze grammar]

he janāḥ kiṃ na paśyadhvaṃ sahasrasyāpi madhyataḥ |
janāḥ śatāyuṣaḥ pañca bhavaṃti na bhavaṃti ca || 93 ||
[Analyze grammar]

aśītikā vipadyante kecitsaptatikā narāḥ |
paramāyuṣaṃ sthitaṃ ṣaṣṭistaccaivāniścitaṃ punaḥ || 94 ||
[Analyze grammar]

yasya yāvadbhavedāyurdehināṃ pūrvakarmabhiḥ |
tasyārddhamāyuṣo rātrirharate mṛtyurūpiṇī || 95 ||
[Analyze grammar]

bālabhāvena mohena vārddhakye jarayā tathā |
varṣāṇāṃ viṃśatiryāṃti dharmakāmārthavarjitā || 96 ||
[Analyze grammar]

āgaṃtukerbhayaiḥ puṃsāṃ vyādhiśokairanekadhā |
bhakṣyate'rddhaṃ ca tatrāpi yaccheṣaṃ tacca jīvati || 97 ||
[Analyze grammar]

jīvitāṃte ca maraṇaṃ mahāghoramavāpnuyāt |
jāyate janmakoṭīṣu mṛtaḥ karmavaśātpunaḥ || 98 ||
[Analyze grammar]

dehabhedena yaḥ puṃsāṃ viyogaḥ karmasaṃkṣayāt |
maraṇaṃ tadvinirdiṣṭaṃ nānyathā paramārthataḥ || 99 ||
[Analyze grammar]

mahātapapraviṣṭasya cchidyamāneṣu marmasu |
yadduḥkhaṃ maraṇe jaṃtorna tasyehopamā kvacit || 100 ||
[Analyze grammar]

hā tāta mātaḥ kāṃteti rudannevaṃ hi duḥkhitaḥ |
maṃḍūka iva sarpeṇa grasyate mṛtyunā janaḥ || 101 ||
[Analyze grammar]

bāṃdhavaiḥ saṃpariṣvaktaḥ priyaiḥ sa parivāritaḥ |
niḥśvasandīrghamuṣṇaṃ ca mukhena pariśuṣyati || 102 ||
[Analyze grammar]

krandate caiva khaṭvāyāṃ parivartanmuhurmuhuḥ |
saṃmūḍhaḥ kṣipate'tyarthaṃ hastapādāvitastataḥ || 103 ||
[Analyze grammar]

khaṭvāto kāṃkṣate bhūmiṃ bhūmeḥ khaṭvāṃ punarmahīm |
vivaśastyaktalajjaśca mūtraviṣṭhānulepitaḥ || 104 ||
[Analyze grammar]

yācamānaśca salilaṃ śuṣkakaṇṭhoṣṭhatālukaḥ |
ciṃtayānaśca vittāni kasyaitāni mṛte mayi || 105 ||
[Analyze grammar]

pañcāvaṭānkhanyamānaḥ kālapāśena karṣitaḥ |
mriyate paśyatāmeva janānāṃ ghurghurasvanaḥ || 106 ||
[Analyze grammar]

jīvastṛṇajalaukeva dehāddehaṃ viśetkramāt |
saṃprāpyottarakālaṃ hi dehaṃ tyajati paurvakam || 107 ||
[Analyze grammar]

maraṇātprārthanāduḥkhamadhikaṃ hi vive kinaḥ |
kṣaṇikaṃ maraṇāduḥkhamanaṃtaṃ prārthanākṛtam || 108 ||
[Analyze grammar]

jagatāṃ patirarthitvādviṣṇurvāmanatāṃ gataḥ |
adhikaḥ ko'parastasmādyo na yā syati lāghavam || 109 ||
[Analyze grammar]

jñātaṃ mayedamadhunā mataṃ bhavati yadguru |
na paraṃ prārthayedbhūyastṛṣṇā lāghavakāraṇam || 110 ||
[Analyze grammar]

ādau duḥkhaṃ tathā madhye duḥkhamaṃte ca dāruṇam |
nisargātsarvabhūtānāmiti duḥkhaparaṃparā || 111 ||
[Analyze grammar]

vartamānānyatītāni duḥkhānyetāni yāni tu |
narā na bhāvayaṃtyajñā na virajyati tena te || 112 ||
[Analyze grammar]

atyāhārānmahadduḥkhamanāhārānmahattamam |
tulitaṃ jīvitaṃ kaṣṭaṃ manye'pyevaṃ kutaḥ sukham || 113 ||
[Analyze grammar]

bubhukṣā sarvarogāṇāṃ vyādhiḥ śreṣṭhatamaḥ smṛtaḥ |
sa cānnauṣadhilepena kṣaṇamātraṃ praśāmyati || 114 ||
[Analyze grammar]

kṣudvyādhivedanātulyā niḥśeṣabalakartanī |
tayābhibhūto mriyate yathānyairvyādhibhirna hi || 115 ||
[Analyze grammar]

tadrasopi hi kāmādvā jihvāgre parivartate |
tatkṣaṇādvārddhakālena kaṃṭhaṃ prāpya nivartate || 116 ||
[Analyze grammar]

iti kṣudvyādhitaptānāmannamauṣadhavatsmṛtam |
na tatsukhāya mantavyaṃ paramārthena paṃḍitaiḥ || 117 ||
[Analyze grammar]

mṛtopamo yaścekṣeta sarvakāryavivarjitaḥ |
tatrāpi ca kutaḥ saukhyaṃ tamasācchāditātmanaḥ || 118 ||
[Analyze grammar]

prabodhe'pi kutaḥ saukhyaṃ kāryairupahatātmanaḥ |
kṛṣigorakṣavāṇijyasevādhvādipariśramaiḥ || 119 ||
[Analyze grammar]

prātarmūtrapurīṣābhyāṃ madhyāhne tu bubhukṣayā |
tṛptāḥ kāmena bādhyante jaṃtavo'pi vinidrayā || 120 ||
[Analyze grammar]

arthasyopārjane duḥkhamarjitasyāpi rakṣaṇe |
āye duḥkhaṃ vyaye duḥkhamarthebhyaśca kutaḥ sukham || 121 ||
[Analyze grammar]

caurebhyaḥ salilādagneḥ svajanātpārthivādapi |
bhayamarthavatāṃ nityaṃ mṛtyoḥ prāṇabhṛtā miva || 122 ||
[Analyze grammar]

khe yātaṃ pakṣibhirmāṃsaṃ bhakṣyate śvāpadairbhuvi |
jale ca bhakṣyate matsyaistathā sarvatra vittavān || 123 ||
[Analyze grammar]

vimohayati saṃpatsu tāpayaṃti vipattiṣu |
khedayaṃtyarjanākāle kadā hyarthāḥ sukhāvahāḥ || 124 ||
[Analyze grammar]

yathārthapatirudvigno yaśca sarvārthaniḥspṛhaḥ |
yataścārthapatirduḥkhī sukhī sarvārthaniḥspṛhaḥ || 125 ||
[Analyze grammar]

śītena duḥkhaṃ hemaṃte grīṣme tāpena dāruṇam |
varṣāsu vātavarṣābhyāṃ kāle'pyevaṃ kutaḥ sukham || 126 ||
[Analyze grammar]

vivāhavistare duḥkhaṃ tadgarbhodvahane punaḥ |
prasave'patyadoṣaiśca duḥkhaṃ duḥkhādikarmabhiḥ || 127 ||
[Analyze grammar]

dantākṣiraugaiḥ putrasya hā kaṣṭaṃ kiṃ karomyaham |
gāvo naṣṭāḥ kṛṣirbhagnā vṛṣāḥ kvāpi palāyitāḥ || 128 ||
[Analyze grammar]

amī prāghūrṇakāḥ prāptā bhaktacchede ca me gṛhe |
bālāpatyā ca me bhāryā kaḥ kariṣyati raṃdhanam || 129 ||
[Analyze grammar]

pradānakāle kanyāyāḥ kīdṛśaśca varo bhavet |
iti cintābhibhūtānāṃ kutaḥ saukhyaṃ kuṭubinām || 130 ||
[Analyze grammar]

kuṭuṃbaciṃtākulitasya puṃsaḥ śrutaṃ ca śīlaṃ ca guṇāśca sarve |
apakvakuṃbhe nihitā ivāpaḥ prayāṃti dehena samaṃ vināśam || 131 ||
[Analyze grammar]

rājyepi ca mahadduḥkhaṃ saṃdhivigrahaciṃtayā |
putrādapi bhayaṃ yatra tatra saukhyaṃ hi kīdṛśam || 132 ||
[Analyze grammar]

sajātīyādvadhaḥ prāyaḥ sarveṣāmeva dehinām |
ekadravyābhilāṣitvācchunāmiva parasparam || 133 ||
[Analyze grammar]

nāpradhṛṣyabalaḥ kaścinnṛpaḥ khyātosti bhūtale |
nikhilaṃ yastiraskṛtya sukhaṃ tiṣṭhati nirbhayaḥ || 134 ||
[Analyze grammar]

ā janmanaḥ prabhṛti duḥkha mayaṃ śarīraṃ karmātmakaṃ tava mayā kathitaṃ narendra |
dānopavāsaniyamaiśca kṛtaistadeva sarvopabhogasukhabhāgbhavatīha puṃsām || 135 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 4

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: