Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

sūta uvāca |
dṛṣṭvā sainyanipātaṃ ca balakhānirmahābalaḥ |
saṃprāpya mānasīṃ pīḍāṃ yuddhārthaṃ vimukho'bhavat || 1 ||
[Analyze grammar]

devasiṃhaṃ samāhūya trikālajñaṃ mahāmatim |
taṃ maṃtraṃ maṃtrayāmāsa kāryasiddhiryathā bhavet |
śrutvovāca mahāyogī devasiṃho mahābalaḥ || 2 ||
[Analyze grammar]

maheṃdratanayaḥ kaścitsarvaśastrāstrakovidaḥ |
tvatsainyaṃ rodhayitvā vai divyāstreṇa divāmukhe |
rātrau svayaṃ samāgamya karoti balasaṃkṣayam || 3 ||
[Analyze grammar]

atastvaṃ matsahāyena tālanena samanvitaḥ |
kṛṣṇāṃśena samāgamya śakra putraṃ śubhānanam |
vijayī bhava śīghraṃ hi no cedyāyāṃ yamakṣayam || 4 ||
[Analyze grammar]

iti śrutvā vacastasya devasiṃhasya bhāṣitam |
yatnaṃ cakāra balavānbhrātṛmitrasamanvitaḥ |
ekaviṃśābdakṛṣṇāṃśe saṃprāpte yuddhakovide |
senāṃ niveśayāmāsa poteṣu hayavāhanaḥ || 6 ||
[Analyze grammar]

arddhaṃ sainyaṃ ca tatraiva sthāpayitvā mahābalaḥ |
arddhasainyena kṛṣṇāṃśo dakṣiṇāṃ diśamāgamat || 7 ||
[Analyze grammar]

hayārūḍhāśca te śūrāḥ sarve yuddhasamanvitāḥ |
kapāṭaṃ dṛḍhamudghāṭya nagarāntamupāyayuḥ || 8 ||
[Analyze grammar]

hatvā te rakṣiṇaḥ sarvāṃlluṃṭhayitvā puraṃ śubham |
ripordurgaṃ samāsādya cakruḥ śatrormahākṣayam || 9 ||
[Analyze grammar]

rājño'ntaḥ puramāgatya kṛṣṇāṃśo balavattaraḥ |
dadarśa sundarīṃ bālāṃ padminīṃ padmalocanām |
saptālibhirvṛtāṃ ramyāṃ gītanṛtyaviśāradām || 10 ||
[Analyze grammar]

balāddolāṃ samāropya luṃṭhayitvā riporgṛham |
jagāma śivire tasminyatra jāto mahāraṇaḥ || 11 ||
[Analyze grammar]

balakhānistu balavāndevatālanasaṃyutaḥ |
jaghāna śātravīṃ senāmindulāstreṇa pālitām || 12 ||
[Analyze grammar]

sukhavarmāṇamāgatya senādhyakṣaṃ ripoḥ sutam |
sarvatastaṃ svakīyāstrairjaghnuste madavihvalāḥ || 13 ||
[Analyze grammar]

hate tasminmahāvīrye jayantaḥ krodhamūrcchitaḥ |
senāmujjīvayāṃcakre śakraputraḥ pratāpavān || 14 ||
[Analyze grammar]

śyālaṃ ca sukhavarmāṇaṃ saṃjīvya svagṛhaṃ yayau |
tatra dṛṣṭvā janānsarvānbahurodanatatparān || 15 ||
[Analyze grammar]

vismitaḥ sa yayau gehaṃ yathā pūrvaṃ tathāvidhaḥ |
na dadarśa priyāṃ tatra sakhībhiḥ sahitāṃ mune || 16 ||
[Analyze grammar]

āryyasiṃhagṛhaṃ gatvā pṛṣṭavānsarvakāraṇam |
jñātvā saṃluṭhitaṃ gehaṃ śatrubhiḥ śastrakovidaiḥ || 17 ||
[Analyze grammar]

ruroda subhṛśaṃ vīro hā priye madavihvale |
darśayādya mukhaṃ ramyaṃ tvatpatistvāṃ samutsukaḥ || 18 ||
[Analyze grammar]

ityevaṃ rodanaṃ kṛtvā vaḍavopari saṃsthitaḥ |
dhanustūṇīramādāya khaḍgaṃ śatruvimohanam |
ekākī sa yayau kruddho niśi yatra sthito ripuḥ || 19 ||
[Analyze grammar]

etasminsamaye vīro balakhānirmahābalaḥ |
dṛṣṭvā tāṃ sundarīṃ bālāṃ vilalāpa bhṛśaṃ muhuḥ || 20 ||
[Analyze grammar]

hā indula mahāvīra hā madbaṃdho priyaṃkara |
tvadyogyeyaṃ śubhā nārī rūpayauvanaśālinī || 21 ||
[Analyze grammar]

darśanaṃ dehi me śīghraṃ gṛhāṇādya śubhānanām |
ityuktvā mūrcchito bhūtvā mānase pūjayañchivām || 22 ||
[Analyze grammar]

tasminkāle ca saṃprāptaḥ śakraputro mahābalaḥ |
jaghāna śātravīṃ senāṃ kṛṣṇāṃśenaiva pālitām || 23 ||
[Analyze grammar]

dṛṣṭvā sainyanipātaṃ ca tālano vāhinīpatiḥ || |
siṃhanādaṃ nanādoccaiḥ siṃhinyupari saṃsthitaḥ || 24 ||
[Analyze grammar]

na jayaḥ sainyanāśena tava vīra bhaviṣyati |
māṃ hatvā jahi matsainyaṃ yoginbālasvarūpaka || 25 ||
[Analyze grammar]

iti śrutvā vacastasya śakraputro bhayaṃkaraḥ |
jaghāna hṛdaye bāṇānsa tu khaḍgena cācchinat |
svabhallena punarvīro daṃśayāmāsa vakṣasi || 26 ||
[Analyze grammar]

iṃdule mūrchite tasminvaḍavā divyarūpiṇī |
ākāśopari saṃprāpya jayantaṃ samabodhayat || 27 ||
[Analyze grammar]

tadā sa bālastvaritaḥ kālāstraṃ cāpa ādadhe |
tena jāto mahāñchabdastālanaḥ sa mamāra ha || 28 ||
[Analyze grammar]

mṛte senāpatau tasminkṛṣṇāṃśo madavihvalaḥ |
nabhomārgeṇa saṃprāpya jagarjja ca muhurmuhuḥ || 29 ||
[Analyze grammar]

indulaḥ krodhatāmrākṣastvāgneyaṃ śaramādade |
vahnibhūtaṃ nabhastatra svayogena mahābalaḥ |
kṛtvā śīghraṃ yayau śatruṃ sa tu vāyavyamādadhe || 30 ||
[Analyze grammar]

svayogenaiva kṛṣṇāṃśaḥ pītvā vāyavyamuttamam |
punarjagāma tatpārśvaṃ kalaikaḥ sa hareḥ svayam || 31 ||
[Analyze grammar]

tathāvidhaṃ ripuṃ dṛṣṭvā śakraputro mahābalaḥ |
gaṃdharvāstraṃ samādāya mohanāyopacakrame || 32 ||
[Analyze grammar]

punaryogabalenaiva tadastraṃ saṃkṣayaṃ gatam |
vāruṇaṃ śaramādāya tasyopari samākṣipat || 33 ||
[Analyze grammar]

svayogenaiva kṛṣṇāṃśo jalaṃ sarvaṃ mukhe'karot |
evaṃ sarvāṇi cāstrāṇi pītvā pītvā punaḥpunuḥ || 34 ||
[Analyze grammar]

yayau śīghraṃ prasannātmā bāhuśālī yatendriyaḥ |
iṃdulastu tadā kruddho'śvinīṃ tyaktvā bhuvi sthitaḥ |
carma khaḍgaṃ gṛhītvāśu khaḍgayuddhamacīkarat || 35 ||
[Analyze grammar]

etasminnaṃtare prāptā devādyāḥ sarvabhūmipāḥ |
dadṛśustanmahadyuddhaṃ sarvavismayakāraṇam || 36 ||
[Analyze grammar]

prātaḥkāle ca saṃprāpte balakhānirmahābalaḥ |
dadarśa vālakaṃ ramyaṃ jaṭājinasamanvitam || 37 ||
[Analyze grammar]

śrameṇa karśito vīraḥ śakraputraḥ pratāpavān |
balakhāneḥ piturbandhoḥ śapathaṃ kṛtavānsvayam || 38 ||
[Analyze grammar]

svakhaḍgenaiva kṛṣṇāṃśa śirastava harāmyaham |
no cenme dūṣitā mātā nāmnā svarṇavatī satī |
ityuktvā khaḍgamādāya yayau śīghraṃ ruṣānvitaḥ || 39 ||
[Analyze grammar]

balakhānistu taṃ jñātvā tyaktvāstraṃ premakātaraḥ |
putrāṃtikamupāgamya vacanaṃ cedamabravīt || 40 ||
[Analyze grammar]

he indula mahābhāga pitṛmātṛyaśaskara |
āhlādaprāṇasadṛśa svarṇavatyaṃgamānasa || 41 ||
[Analyze grammar]

pūrvaṃ hatvā ca māṃ vīra svapitṛvyaṃ tataḥ punaḥ |
tathaivodayasiṃhaṃ ca devasiṃhaṃ tathā kulam |
sukhī bhava mahāvīra gehe vai sukhavarmaṇaḥ || 42 ||
[Analyze grammar]

iti śrutvā vacastasya jñātvā ca svakulaṃ śiśuḥ |
tyaktvā khaḍgaṃ patitvā ca svapitṛvyasya pādayoḥ |
kṛtavānrodanaṃ gāḍhamaparādhanivṛttaye || 43 ||
[Analyze grammar]

uvāca madhuraṃ vākyaṃ śṛṇu tāta mama priya |
nārīyaṃ dūṣitā vedairnṛṇāṃ mohapradāyinī || 44 ||
[Analyze grammar]

devo vā mānuṣo vāpi pannago vāpi dānavaḥ |
āryya nārīmayairjālairbandhanāya samudyataḥ || 45 ||
[Analyze grammar]

sohamājanmaśuddhasya piturāhlādakasya ca |
gehe jāto jayantaśca śakraputraḥ svayaṃ vibho || 46 ||
[Analyze grammar]

padminyā janitaṃ mohaṃ gṛhītvā jñātavānna hi |
kṣamasva mama mandasya śeṣamajñānajaṃ pituḥ || 47 ||
[Analyze grammar]

ityuktvā sa punarbālo ruroda snehakātaraḥ |
senāmujjīvayāmāsa tālanaṃ ca mahābalam || 48 ||
[Analyze grammar]

iti śrutvā vacastasya kṛṣṇāṃśo vacanaṃ śiśoḥ |
paramānandamāgamya hṛdaye tamaropayat |
utsavaṃ kārayāmāsa tatra deśe janejane || 49 ||
[Analyze grammar]

āryyasiṃhastu tacchrutvā nānādravyasamanvitaḥ |
dadau kanyāṃ vidhānena padminīmiṃdulāya vai || 50 ||
[Analyze grammar]

śataṃ hayāṃstathā nāgānmuktāmaṇi vibhūṣitān |
kanyārthe tāndadau rājā jāmātre bahubhūṣaṇam || 51 ||
[Analyze grammar]

prasthānamakarotteṣāṃ sa premṇā vākyagadgadaḥ |
te tu sarve mudā yuktāḥ svagehaṃ śīghra māyayuḥ || 52 ||
[Analyze grammar]

uṣitvā māsamekaṃ tu tasminmārge bhayānake |
kīrtisāgaramāsādya cakruste bahudhotsavam || 53 ||
[Analyze grammar]

āhlādastu prasannātmā sutaṃ patnīsamanvitam |
dṛṣṭvā viprānsamāhūya dadau dānānyanekaśaḥ || 54 ||
[Analyze grammar]

daśahārākhyanagaraṃ saṃprāptaḥ svakulaissaha |
kṛṣṇāṃśasya mahākīrtirjātā loke jane jane || 59 ||
[Analyze grammar]

pṛthvīrājastu tacchrutvā vismayaṃ paramaṃ yayau |
sā tu vai padminī nārī durvāsaḥśāpamohitā || 56 ||
[Analyze grammar]

apsasarastvaṃ svayaṃ tyaktvā bhūmau nārītvamāgatā |
dvādaśābdapramāṇena soṣitvā jagatītale || 57 ||
[Analyze grammar]

yakṣmaṇā maraṇaṃ prāpya svargalokamupāyayau |
nava māsānkṛto vāsastayā cāhlā damaṃdire || 58 ||
[Analyze grammar]

iti śrībhaviṣye mahāpurāṇe pratisargaparvaṇi caturyugakhaṃḍāparaparyāye kaliyugīyetihāsasamuccaye ekonaviṃśo'dhyāyaḥ || 19 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 19

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: