Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

sūta uvāca |
iṃdraprasthe'naṃgapālonapatyaśca mahīpatiḥ |
putrārthaṃ kārayāmāsa śaivaṃ yajñaṃ vidhānataḥ || 1 ||
[Analyze grammar]

kanyake ca tadā jāte śivabhāgaprasādataḥ |
caṃdrakāṃtiśca jyeṣṭhā vai dvitīyā kīrtimālinī || 2 ||
[Analyze grammar]

kānyakubjādhipāyaiva caṃdrakāntiṃ pitādadat |
devapālāya śuddhāya rāṣṭrapālānvayāya ca || 3 ||
[Analyze grammar]

someśvarāya bhūpāya capahānikulāya tu |
ajamerādhipāyaiva tathā vai kīrtimālinīm || 4 ||
[Analyze grammar]

jayaśarmā dvijaḥ kaścitsamādhistho himālaye |
dṛṣṭvā bhūpotsavaṃ ramyaṃ rājyārthe svamano'dadhat || 5 ||
[Analyze grammar]

tyaktvā dehaṃ sa śuddhātmā caṃdrakāṃtyāḥ sutobhavat |
jayacaṃdra iti khyāto bāhuśālī jitendriyaḥ |
ratnabhānuśca saṃjajñe śūrastasyānujo balī || 6 ||
[Analyze grammar]

sa jitvā gauḍavaṃgādīnmarudeśānmadotkaṭān |
daṃḍyānkṛtvā gṛhaṃ prāpya bhrātrājñā tatparo'bhavat || 7 ||
[Analyze grammar]

gaṃgāsiṃhasya bhaginī nāmnā vīravatī śubhā |
ratnabhānośca mahiṣī babhūva varavarṇinī || 8 ||
[Analyze grammar]

nakulāṃśastadā bhūmau tasyāṃ jātaḥ śivājñayā |
lakṣaṇo nāma balavānkhaḍgayuddhaviśāradaḥ |
sa saptābdāntare prāpte pitustulyo babhūva ha || 9 ||
[Analyze grammar]

trayaśca kīrtimālinyāṃ putrā jātā madotkaṭāḥ |
dhuṃdhakāraśca prathamastataḥ kṛṣṇakumārakaḥ |
pṛthivīrāja evāsau tatonuja iti smṛtaḥ || 10 ||
[Analyze grammar]

dvādaśābdavayaḥ prāptaḥ siṃhakhelastato'bhavat |
śrutvā cānaṃgapālaśca tasmai rājyaṃ svayaṃ dadau |
gatvā himegiriṃ ramyaṃ yogadhyānaparobhavat || 11 ||
[Analyze grammar]

mathurāyāṃ dhuṃdhakāro'jamere ca tatonujaḥ |
rājā babhūva nītijñastau sutau piturājñayā || 12 ||
[Analyze grammar]

pradyotaścaiva vidyotaḥ kṣatriyau cadravaṃśajau |
maṃtriṇau tasya bhūpasya balavaṃtau madotkaṭau || 13 ||
[Analyze grammar]

pradyotatanayo jāto nāmnā parimalo balī |
lakṣasenādhipaḥ so hi tena rājñaiva saṃskṛtaḥ || 14 ||
[Analyze grammar]

vidyotādbhīṣmasiṃhaśca gajasenādhipo'bhavat |
svargate'naṃgapāle tu bhūmirājo mahīpatiḥ || 15 ||
[Analyze grammar]

dṛṣṭvā tānvipriyānsarvānnijarājyānnirākarot |
pradyotādyāśca catvāraḥ svaśūrairdviśatairyutāḥ || 16 ||
[Analyze grammar]

kānyakubjapuraṃ prāpya jayacaṃdramavarṇayan |
jayacaṃdra mahīpāla tvanmātṛṣvasṛjo nṛpaḥ || 17 ||
[Analyze grammar]

mātāmahasya te rājyaṃ prāptavānnirbhayo balī |
nyāyena kathito'smābhirarddharājyaṃ hi te smṛtam || 18 ||
[Analyze grammar]

sarvarājyaṃ kathaṃ bhuṃkṣe śrutvā tena nirākṛtāḥ |
bhavantaṃ śaraṇaṃ prāptā yathāyogyaṃ tathā kuru || 19 ||
[Analyze grammar]

iti śrutvā mahīpālo jayacaṃdra uvāca tān |
aśvasainye madīye cādhikārī te suto bhavet || 20 ||
[Analyze grammar]

nāmnā parimalaḥ śūrastvaṃ manmaṃtrī bhavādhunā |
vidyotaśca tathā maṃtrī gajasainye hi bhīmakaḥ || 21 ||
[Analyze grammar]

vṛttyarthe ca mayā vo vai purī dattā mahāvatī |
mahīpateśca bhūpasya nagarī sā priyaṃkarī || 22 ||
[Analyze grammar]

iti śrutvā tu te sarve tathā matvā mumodire |
mahīpatistu balavānduḥkhātsaṃtyajya tāṃ purīm || 23 ||
[Analyze grammar]

kṛtvaurvīyāṃ purīmanyāṃ tatra vāsamakārayat |
agamā malanā caiva bhaginyau tasya cottame || 24 ||
[Analyze grammar]

agamā bhūmirājāya cānyā parimalāya sā |
dattā bhrātrā vidhānena paramānaṃdamāpatuḥ || 25 ||
[Analyze grammar]

vivāhāṃte ca bhūrājā durgamanyamakārayat |
kṛtvā ca nagarīṃ ramyāṃ caturvarṇanivāsinīm || 26 ||
[Analyze grammar]

dehalī sumūhūrtena durga dvāre suropitā |
gatā sā yojanānte vai vṛddhirūpā sukālataḥ || 27 ||
[Analyze grammar]

vismitaḥ sa nṛpo bhūtvā dehalī nāma cākarot |
dehalīgrāma iti ca prasiddho'bhūnnṛpājñayā || 28 ||
[Analyze grammar]

trivarṣāṃte ca bho viprā jayacandro mahīpatiḥ |
lakṣaṣoḍaśasainyāḍhyastatra patramacodayat || 29 ||
[Analyze grammar]

kimarthaṃ pṛthivīrāja maddāyaṃ me na dattavān |
mātāmahasya vai dāyaṃ cārddhaṃ me ca samarpaya || 30 ||
[Analyze grammar]

no cenmacchastrakaṭhinaiḥ kṣayaṃ yāsyaṃti sainikāḥ |
iti jñātvā mahīrājo viṃśallakṣādhipo balī || 31 ||
[Analyze grammar]

dūtaṃ vai preṣayāmāsa rājarājo madotkaṭaḥ |
jayacaṃdra mahīpāla sāvadhānaṃ śṛṇuṣva tat || 32 ||
[Analyze grammar]

yadā nirākṛtā dhūrtā mayā te caṃdravaṃśinaḥ |
tataḥ prabhṛti senāṅgaṃ viṃśallakṣaṃ samāhṛtam || 33 ||
[Analyze grammar]

tvayā ṣoḍaśalakṣaṃ ca yuddhasainyaṃ samāhṛtam |
sarve vai bhārate bhūpā daṃḍayogyāśca me sadā || 34 ||
[Analyze grammar]

bhavānna daṃḍyo balavānkaraṃ me dātumarhati |
no cenmatkaṭhinairbāṇaiḥ kṣayaṃ yāsyaṃti sainikāḥ || 35 ||
[Analyze grammar]

iti jñātvā tayorghoraṃ vairaṃ cāsīnmahītale |
bhūmirājaśca valavāñjayacandrabhayārditaḥ || 36 ||
[Analyze grammar]

jayacaṃdraśca balavānpṛthivīrājabhīrukaḥ |
jayacandraścāryadeśamarddharāṣṭramamakalpayat || 37 ||
[Analyze grammar]

pṛthivīrāja evāsau tathārddhaṃ rāṣṭramānayat |
evaṃ jātaṃ tayorvairamagnivaṃśapraṇāśanam || 38 ||
[Analyze grammar]

iti śrībhaviṣye mahāpurāṇe pratisargaparvaṇi caturyuga khaṃḍāparaparyāye kaliyugīyetihāsasamuccaye paṃcamo'dhyāyaḥ || 5 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 5

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: