Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

sūta uvāca |
prātaḥ kāle ca saṃprāpte pāṃḍavāḥ putraśokinaḥ |
pretakāryāṇi te kṛtvā bhīṣmāntikamupāyayuḥ || 1 ||
[Analyze grammar]

rājadharmānmokṣadharmāndānadharmānvibhāgaśaḥ |
śrutvāyajannaśvamedhaistribhiruttamakarmabhiḥ || 2 ||
[Analyze grammar]

ṣaṭtriṃśadabdarājyaṃ hi kṛtvā svargapuraṃ yayuḥ |
janiṣyante tadaṃśā vai kalidharma vivṛddhaye || 3 ||
[Analyze grammar]

vyāsa uvāca |
ityuktvā sa muniḥ sarvānpunaḥ sūto vadiṣyati |
gacchadhvaṃ munayaḥ sarve yoganidrāvaśo hyaham |
cakratīrthe samādhistho dhyāye'haṃ triguṇātparam || 4 ||
[Analyze grammar]

iti śrutvā tu munayo naimiṣāraṇyavāsinaḥ |
yogasiddhiṃ samāsthāya gamiṣyaṃtyātmanontike || 5 ||
[Analyze grammar]

dvādaśābdaśate kāle'tīte te śaunakādayaḥ || 6 ||
[Analyze grammar]

utthāya devakhāte ca snānadhyānādikāḥ kriyāḥ |
kṛtvā sūtāntikaṃ gatvā vadiṣyaṃti punarvacaḥ || 7 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
vikramākhyānakālo'yaṃ dvāpare ca śivājñayā |
vinītānbhagavanbhūmau tadā tānnṛpatīnvada || 8 ||
[Analyze grammar]

sūta uvāca |
svargate vikramāditye rājāno bahudhā'bhavan |
tathāṣṭādaśa rājyāni teṣāṃ nāmāni me śṛṇu || 9 ||
[Analyze grammar]

paścime siṃdhunadyaṃte setubandhe hi dakṣiṇe |
uttare badarīsthāne pūrve ca kapilāntike || 10 ||
[Analyze grammar]

aṣṭādaśaiva rāṣṭrāṇi teṣāṃ madhye babhūvire |
iṃdraprasthaṃ ca pāṃcālaṃ kuru kṣetraṃ ca kāpilam || 11 ||
[Analyze grammar]

antarvedī vrajathyaivājameraṃ marudhanva ca |
gaurjjaraṃ ca mahārāṣṭraṃ drāviḍaṃ ca kaliṃgakam || 12 ||
[Analyze grammar]

āvaṃtyaṃ coḍupaṃ vaṃgaṃ gauḍaṃ māgadhameva ca |
kauśalyaṃ ca tathā jñeyaṃ teṣāṃ rājā pṛthakpṛk || 13 ||
[Analyze grammar]

nānābhāṣāḥ sthitāstatra bahudharmapravartakāḥ |
evamabdaśataṃ jātaṃ tataste vai śakādayaḥ || 14 ||
[Analyze grammar]

śrutvā dharmavināśaṃ ca bahuvṛṃdaiḥ samanvitāḥ |
kecittīrtvā siṃdhunadīmāryyadeśaṃ samāgatāḥ || 15 ||
[Analyze grammar]

himaparvatamārgeṇa siṃdhumārgeṇa cāgaman |
jitvāryyāllāṃṭhayitvā tānsvadeśaṃ punarāyayuḥ || 16 ||
[Analyze grammar]

gṛhītvā yoṣitasteṣāṃ paraṃ harṣamupāyayuḥ |
etasminnantare tatra śālivāhanabhūpatiḥ || 17 ||
[Analyze grammar]

vikramādityapautraśca pitṛrājyaṃ gṛhītavān |
jitvā śakāndurādharṣāṃścīnataittirideśajān || 18 ||
[Analyze grammar]

bāhlīkānkāmarūpāṃśca romajānkhurajā cchaṭhān |
teṣāṃ kośāngṛhītvā ca daṃḍayogyānakārayat || 19 ||
[Analyze grammar]

sthāpitā tena maryyādā mlecchāryāṇāṃ pṛthakpṛthak |
siṃdhusthānamiti jñeyaṃ rāṣṭra māryyasya cottamam || 20 ||
[Analyze grammar]

mlecchasthānaṃ paraṃ sindhoḥ kṛtaṃ tena mahātmanā |
ekadā tu śakādhīśo himatuṃgaṃ samāyayau || 21 ||
[Analyze grammar]

hūṇadeśasya madhye vai giristhaṃ puruṣaṃ śubham |
dadarśa balavānrājā gaurāṃgaṃ śvetavastrakam || 22 ||
[Analyze grammar]

ko bhavāniti taṃ prāha sa hovāca mudānvitaḥ |
īśaputraṃ ca māṃ viddhi kumārīgarbhasaṃbhavam || 23 ||
[Analyze grammar]

mlecchadharmasya vaktāraṃ satyavrataparāyaṇam |
iti śrutvā nṛpaḥ prāha dharmaḥ ko bhavato mataḥ || 24 ||
[Analyze grammar]

śrutvovāca mahārāja prāpte satyasya saṃkṣaye |
nirmaryāde mlecchadeśe masīho'haṃ samāgataḥ || 25 ||
[Analyze grammar]

īśāmasī ca dasyūnāṃ prādurbhūtā bhayaṃkarī |
tāmahaṃ mlecchataḥ prāpya masīhatvamupāgataḥ || 26 ||
[Analyze grammar]

mleccheṣu sthāpito dharmo mayā tacchṛṇu bhūpate |
mānasaṃ nirmalaṃ kṛtvā malaṃ dehe śubhāśubham || 27 ||
[Analyze grammar]

naigamaṃ japamāsthāya japeta nirmalaṃ param |
nyāyena satyavacasā manasaikyena mānavaḥ || 28 ||
[Analyze grammar]

dhyānena pūjayedīśaṃ sūryamaṃḍalasaṃsthitam |
acalo'yaṃ prabhuḥ sākṣāttathā sūryocalaḥ sadā || 29 ||
[Analyze grammar]

tattvānāṃ calabhūtānāṃ karṣaṇaḥ sa samaṃtataḥ |
iti kṛtyena bhūpāla masīhā vilayaṃ gatā || 30 ||
[Analyze grammar]

īśamūrtirhṛdi prāptā nityaśuddhā śivaṃkarī |
īśāmasīha iti ca mama nāma pratiṣṭhitam || 31 ||
[Analyze grammar]

iti śrutvā sa bhūpālo natvā taṃ mlecchapūjakam |
sthāpayāmāsa ta tatra mlecchasthāne hi dāruṇe || 32 ||
[Analyze grammar]

svarājyaṃ prāptavānrājā hayamedhamacīkarat |
rājyaṃ kṛtvā sa ṣaṣṭyabdaṃ svargalokamupāyayau |
svargate nṛpatau tasminyathā cāsīttathā śṛṇu || 34 ||
[Analyze grammar]

iti śrībhaviṣye mahāpurāṇe pratisargaparvaṇi caturyugakhaṇḍāparaparyāye kaliyugīyetihāsasamuccaye śālivāhanakāle dvitīyo'dhyāyaḥ || 2 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 2

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: