Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

sūta uvāca |
citrakūṭe girau ramye nānādhātuvicitrite |
tatrāvasanmahāprājña upādhyāyaḥ patañjaliḥ || 1 ||
[Analyze grammar]

vedavedāṃgatattvajño gītāśāstraparāyaṇaḥ |
viṣṇubhaktaḥ satyasandho bhāṣyaśāstra viśāradaḥ || 2 ||
[Analyze grammar]

kadācitsa tu śuddhātmā gatastīrthāṃtaraṃ prati |
kāśyāṃ kātyāyanenaiva tasya vādo mahānabhūt || 3 ||
[Analyze grammar]

varṣānte ca tadā vipro devībhaktena nirjitaḥ |
lajjitaḥ sa tu dharmātmā saṃtuṣṭāva sarasvatīm || 4 ||
[Analyze grammar]

patañjaliruvāca |
namo devyai mahāmūrtyai sarvamūrtyai namo nama |
śivāyai sarvamāṃgalyai viṣṇumāye ca te namaḥ || 5 ||
[Analyze grammar]

tvameva śraddhā buddhistvaṃ medhā vidyā śivaṃkarī |
śāṃtirvāṇī tvamevāsi nārāyaṇi namonamaḥ || 6 ||
[Analyze grammar]

ityukte sati vipre tu vāguvācāśarīriṇī |
viprottama caritraṃ me japa caikāgramānasaḥ || 7 ||
[Analyze grammar]

taccaritraprabhāveṇa satyaṃ jñānamavāpsyasi |
kātyāyanasya viprasya rājasaṃjñānamuddhatam |
madbhaktyā tena saṃprāptaṃ parājaya patañjale || 8 ||
[Analyze grammar]

iti śrutvā vaco devyā vindhyavāsini mandiram |
gatvā tāṃ pūjayāmāsa tuṣṭāva stotrapāṭhataḥ || 9 ||
[Analyze grammar]

jñānaṃ prasādajaṃ vipraḥ prāpya viṣṇuparāyaṇam |
kātyāyanaṃ parājitya parāṃ mudamavāpa ha || 10 ||
[Analyze grammar]

ūrddhvapuṃḍraṃ ca tilakaṃ tulasīkaṇṭhamālikām |
kṛṣṇamantraṃ ca śivadaṃ sthāpayitvā gṛhegṛhe || 11 ||
[Analyze grammar]

janejane tathā kṛtvā mahābhāṣya mudairayat |
ciraṃjīvitvamagamadviṣṇumāyāprasādataḥ || 12 ||
[Analyze grammar]

iti te kathito vipra jāpyānāmuttamo japaḥ |
kimanyacchrotumicchaṃti śaunakādyā maharṣayaḥ || 13 ||
[Analyze grammar]

sarve bhadrāṇi paśyaṃtu mā kaścidduḥkhabhāgbhavet || 14 ||
[Analyze grammar]

maṃgalaṃ bhagavānviṣṇurmaṃgalaṃ garuḍadhvajaḥ |
maṃgalaṃ puṃḍarīkākṣo maṃgalā yatano hariḥ || 15 ||
[Analyze grammar]

śuciryo hi naro nityamitihāsasamuccayam |
śṛṇuyāddharmakāmārthī sa yāti paramāṃ gatim || 16 ||
[Analyze grammar]

iti śrībhaviṣye mahāpurāṇe pratisargaparvaṇi caturyugakhaṇḍāparaparyāye kaliyugīyetihāsasamuccaye uttamacaritamāhātmye paṃcatriṃśo'dhyāyaḥ || 35 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 35

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: