Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

sūta uvāca |
athetihāsaṃ śṛṇuta yathā bhillāḥ kṛtārthinaḥ |
vicaraṃto vane nityaṃ niṣādāḥ kāṣṭhavāhinaḥ || 1 ||
[Analyze grammar]

vanātkāṣṭhāni vikretuṃ purīṃ kāśīṃ yayuḥ kvacit |
ekastṛṣākulo yāto viṣṇudāsāśramaṃ tadā || 2 ||
[Analyze grammar]

dadarśa vipulaiśvaryaṃ sevitaṃ ca dvijairharim |
jalaṃ pītvā vismito'bhūdbhikṣukasya kuto dhanam || 3 ||
[Analyze grammar]

yo dṛṣṭo'kiṃcano vipro dṛśyate'dya mahādhanaḥ |
iti saṃciṃtya hṛdaye sa papraccha dvijottamam || 4 ||
[Analyze grammar]

aiśvaryaṃ te kuto brahmandurgatiste kuto gatā |
ājñāpaya mahābhāga śrotumicchāmi tattvataḥ || 5 ||
[Analyze grammar]

sadānaṃda uvāca |
satyanārāyaṇasyāṃga sevayā kiṃ na labhyate |
na kiṃcitsukhamāpnoti vinā tasyānukaṃpayā || 6 ||
[Analyze grammar]

niṣāda uvāca |
aho kimiti māhātmyaṃ satyanārāyaṇārcane |
vidhānaṃ sopacāraṃ ca hyupadeṣṭuṃ tvamarhasi || 7 ||
[Analyze grammar]

sādhūnāṃ samacittānāmupakāravatāṃ satām |
na gopyaṃ vidyate kiṃcidārtānāmārtināśanam || 8 ||
[Analyze grammar]

iti pṛṣṭo vidhiṃ vaktumitihāsamathābravīt |
candracūḍo mahīpālaḥ kedāramaṇipūrake || 9 ||
[Analyze grammar]

mamāśramaṃ samāyātaḥ satyanārāyaṇārcane |
vidhānaṃ śrotukāmo'sau māmāha sādaraṃ vacaḥ || 10 ||
[Analyze grammar]

mayā yatkathitaṃtasmai tannibodha niṣādaja |
saṃkalpya manasā kāmaṃ niṣkāmo vā janaḥ kvacit || 11 ||
[Analyze grammar]

godhūmacūrṇaṃ pādārdhaṃ seṭakādyaiḥ sucūrṇakam |
saṃskṛtaṃ madhugaṃdhājyairnaivedyaṃ vibhave'rpayet || 12 ||
[Analyze grammar]

paṃcāmṛtena saṃsnāpya candanādyaiśca pūjayet |
pāyasāpūpasaṃyāvadadhikṣīramathoharet || 13 ||
[Analyze grammar]

uccāvacaḥ phalaiḥ puṣpairdhūpadīpaimarnoramaiḥ |
pūjayetparayā bhaktyā vibhave sati vistaraiḥ || 14 ||
[Analyze grammar]

na tuṣyeddravyasaṃbhārairbhaktyā kevalayā yathā |
bhagavānparitaḥ pūrṇo na mānaṃ vṛṇuyātkvacit || 15 ||
[Analyze grammar]

duryodhanakṛtāṃ tyatkvā rājapūjāṃ janārdanaḥ |
vidurasyāśrame vāsamātithyaṃ jagṛhe vibhuḥ || 16 ||
[Analyze grammar]

sudāmnastaṃḍulakaṇāñjagdhvā mānuṣyadurlabhāḥ |
saṃpado'dāddhariḥ prītyā bhaktimātramapekṣyate || 17 ||
[Analyze grammar]

gopo gṛdhro vaṇigvyādho hanumānsavibhīṣaṇaḥ |
ye'nye pāpātmakā daityā vṛtrakāyādhavādayaḥ || 18 ||
[Analyze grammar]

nārāyaṇāntikaṃ prāpya modaṃte'dyāpi yadvaśāḥ |
iti śrutvā narapatiḥ pūjāsaṃbhāramādarāt || 19 ||
[Analyze grammar]

kṛtavānsa dhanaṃ labdhvā modate narmadātaṭe |
niṣāda tvamapi prītyā satyanārāyaṇaṃ bhaja || 20 ||
[Analyze grammar]

iha loke sukhaṃ prāpya cānte sānnidhyamāpnuyāḥ |
kṛtakṛtyo niṣādo'bhūtpraṇamya dvijapuṃgavam || 21 ||
[Analyze grammar]

sa gatvā svagaṇānāha māhātmyaṃ harisevane |
te hṛṣṭamanasaḥ sarve samayaṃ cakrurādṛtāḥ || 22 ||
[Analyze grammar]

satyanārāyaṇe pūjāṃ kāṣṭhalabdhena yāvatā |
vayaṃ kulaiḥ kariṣyāmaḥ puṇyavṛkṣavidhānataḥ || 23 ||
[Analyze grammar]

iti niścitya manasā kāṣṭhaṃ vikrīya lebhire |
caturguṇaṃ dhanaṃ hṛṣṭāḥ svaṃsvaṃ bhavanamāyayuḥ || 24 ||
[Analyze grammar]

mudā strībhyassamācakhyurvṛttāṃtaṃ sarvamāditaḥ |
tāḥ śrutvā hṛṣṭamanasaḥ pūjanaṃ cakrurādarāt || 25 ||
[Analyze grammar]

kathānte praṇamanbhaktyā prasādaṃ jagṛhustataḥ |
svajātibhyaḥ parebhyaśca dadustaccūrṇamuttamam || 26 ||
[Analyze grammar]

pūjāprabhāvato bhillāḥ putradārādibhiryutāḥ |
labdhvā bhūmitale dravyaṃ jñānacakṣurmahottamam || 27 ||
[Analyze grammar]

bhuktvā bhogānyatheṣṭante daridrāndhā dvijottama |
jagmuste vaiṣṇavaṃ dhāma yogināmapi durlabham || 28 ||
[Analyze grammar]

iti śrībhaviṣye mahāpurāṇe pratisargaparvaṇi caturyugakhaṇḍāparaparyāye kaliyugīyetihāsasamuccaye saptarviśo'dhyāyaḥ || 27 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 27

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: