Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

vyāsa uvāca |
iti śrutvā tu munayo viśālānagarīsthitāḥ |
snātvā kedārakuṇḍe te manasā pūjayañchivam || 1 ||
[Analyze grammar]

samādhiniṣṭhāste sarve varṣamekaṃ vyatītayan || 2 ||
[Analyze grammar]

etasminnaṃtare rājā vikramādityabhūpatiḥ |
natvā munīnsamādhisthāṃstuṣṭāva parayā girā || 3 ||
[Analyze grammar]

uṣitvā te tu munayaḥ sūtaṃ gatvā'bruvannidam |
so'yaṃ rājā samāyāto yasyaivaṃ varṇitā kathā || 4 ||
[Analyze grammar]

vājimedhaṃ ca nṛpateḥ kārayāmastvadājñayā |
bhavānhi cakratīrthe ca sthitvā dhyānaparo bhavet || 5 ||
[Analyze grammar]

tathetyuktvā tu sūtastaiḥ sārdhaṃ ca punarāgamat |
vidhinā kārayāmāsa hayamedhaṃ mahāmakham || 6 ||
[Analyze grammar]

pūrve tu kapilasthānaṃ dakṣiṇe setubandhanam |
paścime siṃdhunadyantaṃ cottare badarīvanam || 7 ||
[Analyze grammar]

hayo jagāma tarasā tataḥ kṣiprāṃ nadīṃ gataḥ |
tyaktvā kalevaraṃ vahnau svargalokamato yayau || 8 ||
[Analyze grammar]

nṛpayajñe surāḥ sarve sapatnīkāḥ samāgatāḥ |
caṃdramāstatra nāyāto bhūpatirvimanā abhūt || 9 ||
[Analyze grammar]

yajñāṃte vividhaṃ dānaṃ dattvā vaitālasaṃyutaḥ |
caṃdralokaṃ gato rājā caṃdramāḥ sukhito'bhavat || 10 ||
[Analyze grammar]

bhobho rājanmahābhāga kalau prāpte bhayaṃkare |
madgatirbhūtale nāsti tasmānnāyāmi te'ntikam || 11 ||
[Analyze grammar]

dattvā sudhāmayaṃ toyaṃ caṃdraścāntardadhe punaḥ |
jñātvendrastatra saṃprāpya dvijarūpī hyayācayat || 12 ||
[Analyze grammar]

dattaṃ rājñā tadamṛtaṃ śakraḥ svargamumupāgataḥ |
tena tasya phalaṃ jātamāyurlakṣa samaṃ hyabhūt || 13 ||
[Analyze grammar]

tasminkāle dvijaḥ kaścijjayanto nāma viśrutaḥ |
tatphalaṃ tapasā prāptaḥ śakrataḥ svargṛhaṃ yayau || 14 ||
[Analyze grammar]

jayanto bhartṛharaye lakṣasvarṇena varṇayan |
bhuktvā bhartṛharistatra yogārūḍho vanaṃ yayau || 15 ||
[Analyze grammar]

vikramāditya evāsya rājyamakaṃṭakam |
śatavarṣaṃ mudāyukto jagāma maraṇe divam || 16 ||
[Analyze grammar]

śaunakādyāstu ṛṣayo jñātvā bhūpasya svargatim |
gatvā sūtaṃ praṇamyocurdharmaṃ mukhyaṃ vadādhunā || 17 ||
[Analyze grammar]

tebhyaḥ sūtaḥ purāṇāni śrāvayāmāsa vai punaḥ |
śatavarṣaṃ pañcalakṣaślokamadhyāpayanmudā |
te śrutvā munayaḥ sarve jagmurhṛṣṭāḥ svamālayam || 18 ||
[Analyze grammar]

iti śrībhaviṣye mahāpurāṇe pratisargaṃ parvaṇi caturyugakhaṇḍāparaparyāye kaliyugīyetihāsasamuccaye trayoviṃśo'dhyāyaḥ || 23 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 23

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: