Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

sūta uvāca |
iti śrutvā sa vaitālo rājānamidamabravīt |
kācidbhogāvatī nāmnā nagarī paramādbhutā || 1 ||
[Analyze grammar]

rūpavarmā ca nṛpatistatra rājyaṃ karoti vai |
cūḍāmaṇiriti khyātaḥ śuko buddhiviśāradaḥ || 2 ||
[Analyze grammar]

tasya bhūpasya gehe ca nivasanañcchubhapaṃjare |
kadācidrūpavarmā ca triṃśadabda urūrjitaḥ || 3 ||
[Analyze grammar]

papraccha mama yogyā vai śuka kācidvarāṃganā |
cedasti tarhi me brūhi śrutvā taṃ cābravīcchukaḥ || 4 ||
[Analyze grammar]

magadheśvarabhūpasya kanyā candravatī śubhā |
tava yogyā hi bho rājansāṃprataṃ tāṃ gṛhāṇa vai || 5 ||
[Analyze grammar]

iti śrutvā sa nṛpatirgaṇeśaṃ dvijasattamam |
preṣayitvā dadau dravyaṃ yathodvāhyā tathā kuru || 6 ||
[Analyze grammar]

gaṇeśopi gatastūrṇaṃ deśe māgadhake śubhe |
mahādevaṃ ca saṃpūjya cakāra stavanaṃ mudā || 7 ||
[Analyze grammar]

namaḥ śivāya śāṃtāya sarvābhīṣṭapradāyine |
bhavāya śaṃkarāyaiva rudrāya satataṃ namaḥ || 8 ||
[Analyze grammar]

mṛḍāyānaṃdarūpāya sarvaduḥkhaharāya ca || 9 ||
[Analyze grammar]

ityuktavati vipre ca tadā candravatī śubhā |
kāmāturābravīccaināṃ nāmnā madanamañjarīm || 10 ||
[Analyze grammar]

mama yogyaśca puruṣaḥ kaścidasti mahītale |
sāha bho rūpavarmā ca yogyo bhogāpurīpatiḥ || 11 ||
[Analyze grammar]

iti śrutvā tu sā devī durgāṃ vāñchitadāyinīm |
tuṣṭāva manasā subhrūryayā jātamidaṃ jagat || 12 ||
[Analyze grammar]

namonamo jaganmātarmama kāryapradāyini |
triliṃgajananī tvaṃ vai varṇamūrtiḥ sanātanī || 13 ||
[Analyze grammar]

tvaṃ svāhā tvaṃ svadhā saṃdhyā namastasyai namonamaḥ |
nṛpatiṃ rūpavarmāṇaṃ matpatiṃ kuru bhoḥ śive || 14 ||
[Analyze grammar]

iti stutyā prasannābhūjjagadaṃbā jaganmayī |
pitaraṃ magadheśaṃ ca mohayitvā ca mātaram || 15 ||
[Analyze grammar]

vivāhaṃ kārayāmāsa māsānte siddharūpiṇī |
rūpavarmā caṃdravatī bubhujāte paraṃ sukham || 16 ||
[Analyze grammar]

ekasmindivase rājanmenāṃ madanamaṃjarīm |
nṛpaḥ prāha vivāhaṃ tvaṃ suśukena kuruṣva bhoḥ || 17 ||
[Analyze grammar]

menakā prāha bho rājanvivāhāścedṛśo matāḥ |
uttamādhamamadhyāśca puruṣāstrividhāḥ smṛtāḥ || 18 ||
[Analyze grammar]

tathaiva trividhā nārī yathā yogyo varo bhavet |
uttamā yo bhavennārī yogyāyā cādhamāya vai || 19 ||
[Analyze grammar]

śṛṇu tatkāraṇaṃ rājanmayā dṛṣṭaṃ yathā'bhavat |
ilāpure vasatyeko vaiśyo lakṣapatirdhanī || 20 ||
[Analyze grammar]

anapatyo devayājī tasya patnī pativratā |
bahuyatnena tanayastasya jāto mahādhamaḥ || 21 ||
[Analyze grammar]

dyūtakrīḍāparo nityaṃ surāpāne ratassadā |
veśyāgāmī mahādhūrto nityaṃ māṃsāśanaḥ khalaḥ || 22 ||
[Analyze grammar]

tasya dharmaṃ ca pitarau samālokya vanaṃ gatau |
naraṃ nārāyaṇaṃ dhyātvā paramaṃ padamāpatuḥ || 23 ||
[Analyze grammar]

madapālastu tanayaḥ kṛtvā sarvadhanavyayam |
anyadeśe ca vṛttyarthaṃ jagāma dhanavarjitaḥ || 24 ||
[Analyze grammar]

prāptaścaṃdrapure ramye yatra hemapatiḥ sthitaḥ |
vṛttāṃtaṃ kathayāmāsa vaiśyaṃ hemapatiṃ hi saḥ || 25 ||
[Analyze grammar]

devayājī suto'haṃ vai svalpaṃ vai dhanamāhṛtam |
deśāntare vikrayārthe sindhumārgeṇa prāptavān || 26 ||
[Analyze grammar]

mahāvāyu prabhāvena dravyaṃ tanmagnamaṃbhasi |
tallajjayā na yāsye'haṃ pitaraṃ prati māriṣa || 27 ||
[Analyze grammar]

iti śrutvā hemapatiḥ svapatnīṃ kāmamaṃjarīm |
vacaḥ prāha prasannātmā saṃyogo vidhinā kṛtaḥ || 28 ||
[Analyze grammar]

caṃdrakāṃtiṃ sutāṃ dāsye tadvarāya tvadājñayā |
saṃmaṃtrya daṃpatī rājandadau kanyāṃ vidhānataḥ || 29 ||
[Analyze grammar]

svagṛhe vāsayāmāsa madapālaṃ sutāpatim |
māsamekamuṣitvā taṃ śvaśuraṃ prāha namradhīḥ || 30 ||
[Analyze grammar]

ājñāṃ dehi dhanādhyakṣa svagehaṃ yāmi mā ciram |
iti śrutvā hemapatiḥ svasutāṃ svarṇabhūṣitām || 31 ||
[Analyze grammar]

caṃdrakāṃtiṃ sadāsīṃ ca tasmai dattvā gṛhaṃ yayau |
narānvisṛjya duṣṭātmā śibikāvāhakānnṛpa || 32 ||
[Analyze grammar]

dāsīṃ hatvā tadā patnīṃ visṛjya dhanavarjitām |
ekākī prāptavāngehaṃ madapālo mahādhamaḥ || 33 ||
[Analyze grammar]

varṣāṃtare ca tatsvarṇaṃ vyayaṃ kṛtvā kumārgake |
bubhukṣitaḥ punaḥ śokaṃ cakāra bahudhā nṛpa || 34 ||
[Analyze grammar]

punaśca śvaśurasyaiva gṛhe saṃprāptavānkhalaḥ |
caṃdrakāṃtistu taṃ dṛṣṭvā svapatiṃ prāha namradhīḥ || 35 ||
[Analyze grammar]

mayā niveditaṃ pitre dhanaṃ cauraiśca luṃṭhitam |
atastvaṃ tyaja saṃtāpaṃ ciraṃ vasa gṛhe mama || 36 ||
[Analyze grammar]

tathetyuktvā mahādhūrta uvāsa katiciddinam |
jñātvā vimohitā patnīmarddharātre tamovṛte || 37 ||
[Analyze grammar]

hatvā tāṃ sa yayau gehaṃ gṛhītvā bahubhūṣaṇam |
ayogyoyamato rājanvivāhaḥ śukamenayoḥ || 38 ||
[Analyze grammar]

iti śrutvā śukaḥ prāha bhūpatiṃ karuṇānidhim |
vivāhaṃ na kariṣyāmi nāryyā cādhamayā saha || 39 ||
[Analyze grammar]

adhamā menakā nārī śyāmāṃgā ca kurūpiṇī |
uttamo'haṃ śuko rājanpuruṣaśca harettanum || 40 ||
[Analyze grammar]

śṛṇu tatkāraṇaṃ bhūpa mayā dṛṣṭaṃ mahottamam |
nagare kāṃcanapure vaṇikchaṃkhapatiḥ śrutaḥ || 41 ||
[Analyze grammar]

tasya putrastu medhāvī sindhugupto guṇī dhanī |
prabhāvatī priyā tasya śrīdattastatsutaḥ smṛtaḥ || 42 ||
[Analyze grammar]

vivāhamakarottasya jayaśrīpattane śubhe |
somadattasya sutayā jayalakṣmyā samanvitam || 43 ||
[Analyze grammar]

śrīdattastu gato deśaṃ vāṇijyārthaṃ kurusthalam |
āyāti dvādaśābde tu sadhano gehamāgataḥ || 44 ||
[Analyze grammar]

jayalakṣmīstu kāmena pīḍitā pitṛmaṃdire |
amātyatanayenaiva homadattena mohitā || 45 ||
[Analyze grammar]

dūtī mārgeṇa taṃ prāpya vyayaṃ kṛtvā dhanaṃ bahu |
ramayāmāsa sā nārī tena sārddhaṃ mahādhamā || 46 ||
[Analyze grammar]

trimāsānte ca tatsvāmī śrīdattaḥ śvaśurālaye |
saṃprāptaḥ sā tu taṃ dṛṣṭvā mahadduḥkhamupāyayau || 47 ||
[Analyze grammar]

ardharātre tu tanmātrā preṣitā svapatiṃ prati |
jayalakṣmīśca saṃprāptā krodhena sphuritādharā || 48 ||
[Analyze grammar]

bahumānena svapatisnehaṃ kṛtvālayaṃ yayau |
tadā tu kulaṭā sā ca gatā dūtīgṛhaṃ prati || 49 ||
[Analyze grammar]

śūnyālaye homadatto daṃśito bhujagena vai |
suṣvāpa maraṇaṃ prāpya tadā bālā samāgatā || 50 ||
[Analyze grammar]

vegena ramayāmāsa taṃ jāraṃ viṣamohitam |
pippalasthaḥ piśācaśca dṛṣṭvā tāṃ jāriṇīṃ śubhām || 51 ||
[Analyze grammar]

śavadehaṃ ca saṃprāpya ramaṇīṃ tāmarīramat |
khanitvā daśanairnāsāṃ pippalopari so'gamat || 52 ||
[Analyze grammar]

kaphallo nāma caurastu dṛṣṭvā tatkāraṇaṃ tadā |
kāminyā anugo bhūtvā maṃdiraṃ tatpraviṣṭavān || 53 ||
[Analyze grammar]

tadā tu jayalakṣmīśca svapatiṃ prāpya durbhagā |
cakre sā rodanaṃ gāḍhaṃ sarve lokāḥ prata sthire || 54 ||
[Analyze grammar]

nāsāhīnāṃ sutāṃ dṛṣṭvā somadatto mahādhanaḥ |
baddhvā jāmātaraṃ śīghraṃ rājāṃtikamupāyayau || 55 ||
[Analyze grammar]

nṛpājñayā rājadūtāstamudbaṃdhanamādadhuḥ |
tadā kaphallaḥ saṃprāpya sarvaṃ rājñe nyavedayat || 56 ||
[Analyze grammar]

matvā tasya vacaḥ satyaṃ jayalakṣmīṃ mahādhamām |
rāsabhopari saṃsthāpya kṛtvā durgatirūpiṇīm || 57 ||
[Analyze grammar]

nagarātpreṣayāmāsa vanaṃ śārdūlasevitam |
atastvaṃ śṛṇu bhūpāla menā madyogyikā na hi || 58 ||
[Analyze grammar]

ityuktvā sa tu vaitālo vikramaṃ prāha namradhīḥ |
nārī pāpādhikā vātha puruṣastadvadvasva me || 59 ||
[Analyze grammar]

vikrama uvāca |
brahmaṇo'guṇarūpasya māyāvarṇasva rūpiṇī |
tamo na puṃsakaṃ jñeyaṃ triliṃgaikaṃ tadavyayam || 60 ||
[Analyze grammar]

avyayaṃ brahmaṇo dhāma māyā liṃgasvarūpiṇī |
tayā jātamidaṃ viśvaṃ tadaṃbāyai namonamaḥ || 61 ||
[Analyze grammar]

klībā strī sarvadā śreṣṭhā striyāstu puruṣastathā |
avyādhikaśca puruṣo nārī karmādhikā matā || 62 ||
[Analyze grammar]

klībamajñānamadhikaṃ kathitaṃ pūrvakovidaiḥ |
karmaiva bandhanaṃ puṃsāṃ jñānaṃ nirbaṃdhana smṛtam || 63 ||
[Analyze grammar]

ataḥ pāpādhikā nārī puruṣo hīnakilbiṣaḥ || 64 ||
[Analyze grammar]

iti śrībhaviṣye mahāpurāṇe pratisargaparvaṇi caturyugakhaṇḍāparaparyāye kaliyugīyetihāsasamuccaye caturtho'dhyāyaḥ || 4 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 4

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: