Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

sūta uvāca |
prasannamanasaṃ bhūpaṃ mahāsiṃhāsane sthitam |
dvijavaryaḥ sa vaitālo vacaḥ prāha prasannadhīḥ || 1 ||
[Analyze grammar]

ekadā yamunātīre dharmasthalapurī śubhā |
dhanadhānyasamāyuktā caturvarṇasamanvitā || 2 ||
[Analyze grammar]

guṇādhipo mahīpālastatra rājyaṃ cakāra vai |
hariśarmā purodhāstu snānapūjanatatparaḥ || 3 ||
[Analyze grammar]

tasya patnī suśīlā ca pativrataparāyaṇā |
satyaśīlaḥ suto jāto vidyādhyayanatatparaḥ || 4 ||
[Analyze grammar]

tasyānujā madhumatī śīlarūpaguṇānvitā |
dvādaśābdavayaḥprāpte vivāhārthaṃ pitā yadā || 5 ||
[Analyze grammar]

bhrātā babhrāma tau sarvaṃ cinutaśca sutāvaram |
kadācidrājaputrasya vivāhe samato dvijaḥ || 6 ||
[Analyze grammar]

paṭhanārthe tu kāśyāṃ vai sattvaśīlaḥ svayaṃ gataḥ |
etasminnaṃtare rājandvijaḥ kaścitsamāgataḥ || 7 ||
[Analyze grammar]

vāmano nāma vikhyāto rūpaśīlavayovṛtaḥ |
sutā madhumatī taṃ ca dṛṣṭvā kāmāturā'bhavat || 8 ||
[Analyze grammar]

bhojanaṃ chādanaṃ pānaṃ svapnaṃ tyaktvā ca vihvalā |
cakorīva vinā caṃdraṃ kāmabāṇaprapīḍitā || 9 ||
[Analyze grammar]

dṛṣṭvā suśīlā taṃ bālā vāmanaṃ brāhmaṇaṃ tathā |
vārayāmāsa tāṃbūlaiḥ svarṇadravyasamanvitaiḥ || 10 ||
[Analyze grammar]

hariśarmā prayoge ca dvijaṃ dṛṣṭvā trivikramam |
vedavedāṃtattvajñaṃ sutārthe'varayattadā || 11 ||
[Analyze grammar]

satyaśīlastu kāśyāṃ vai guruputraṃ ca keśavam |
varitvā taṃ bhaginyarthe yayau gehaṃ mudānvitaḥ || 12 ||
[Analyze grammar]

māghakṛṣṇatrayodaśyāṃ bhṛgau lagnaṃ śubhaṃ smṛtam |
trayo viprāstadā prāptāḥ kanyārthe rūpamohitāḥ || 13 ||
[Analyze grammar]

tasminkāle tu sā kanyā bhujagenaiva daṃśitā |
mṛtā pretatvamāpannā pūrvakarmaprabhāvataḥ || 14 ||
[Analyze grammar]

tadā te brāhmaṇā yatnaṃ kārayāmāsuruttamam |
na jīvanavatī bālā garalena vimohitā || 15 ||
[Analyze grammar]

hariśarmā tu tatsarvaṃ kṛtvā vedavidhānataḥ |
āyayau maṃdiraṃ rājantsutāguṇavimohitaḥ || 16 ||
[Analyze grammar]

trivikramastu bahudhā duḥkhaṃ kṛtvā smarānugaḥ |
kaṃthādhārī yatirbhūtvā deśāddeśātaraṃ yayau || 17 ||
[Analyze grammar]

keśavastu mahāduḥkhī priyāsthīni gṛhītavān |
tīrthāttīrthāṃtaraṃ prāptaḥ kāmabāṇena pīḍitaḥ || 18 ||
[Analyze grammar]

bhasmagrāhī vāmanastu virahāgniprapīḍitaḥ |
tasthau citāyāṃ kāmārtaḥ patnīdhyānaparāyaṇaḥ || 19 ||
[Analyze grammar]

ekadā sarayūtīre lakṣmaṇākhyapure śubhe |
trivikramastu bhikṣārthe saṃprāpto dvijamaṃdire || 20 ||
[Analyze grammar]

tasmindine rāmaśarmā śivadhyānaparāyaṇaḥ |
yatinaṃ varayāmāsa bhojanārthaṃ svamaṃdire || 21 ||
[Analyze grammar]

tasya patnī viśālākṣī racitvā bahubhojanam |
āhūya yatinaṃ rājanpātramālabhamākarot || 22 ||
[Analyze grammar]

tasminkāle ca tadbālo mṛtaḥ pāpavaśaṃgataḥ |
arodīttasya sairaṃdhrī viśālākṣyapi bhartsitā || 23 ||
[Analyze grammar]

na rodanaṃ tyaktavatī putraśokāgnitāpitā |
rāmaśarmā tadā prāpto maṃtraṃ saṃjīvanaṃ śubham || 24 ||
[Analyze grammar]

japitvā mārjanaṃ kṛtvā jīvayāmāsa bālakam |
vinayāvanato viprastaṃ ca saṃnyāsinaṃ tadā || 25 ||
[Analyze grammar]

bhojanaṃ kārayitvā tu maṃtraṃ saṃjīvanaṃ dadau |
trivikramastu taṃ maṃtraṃ paṭhitvā yamunātaṭe || 26 ||
[Analyze grammar]

prāptavānyatra sā nārī dāhitā hariśarmaṇā |
etasminnantare tatra rājaputro mṛtiṃ gataḥ || 27 ||
[Analyze grammar]

dāhitastanayaḥ pitrā śokakartrā tadāmunā |
jīvanaṃ prāptavānbālastasya maṃtraprabhāvataḥ || 28 ||
[Analyze grammar]

guṇādhipasya tanayo rājño dharmasthalīpateḥ |
trivikramaṃ vacaḥ prāha vīrabāhurmahābalaḥ || 29 ||
[Analyze grammar]

jīvanaṃ dattavānmahyaṃ varayādya varaṃ mama |
sa vipraḥ prāha bho rājankeśavo nāma yo dvijaḥ || 30 ||
[Analyze grammar]

gṛhītvāsthi gatastīrthe tamanveṣaya mā ciram |
vīrabāhustathā matvā dūtamārgeṇa taṃ prati || 31 ||
[Analyze grammar]

prāptastaṃ kathayāmāsa yathā prāptaṃ hi jīvanam |
iti śrutvā vacastasya keśavo'sthisamanvitaḥ || 32 ||
[Analyze grammar]

pragatyāsthīni sarvāṇi dadau tasmai dvijātaye |
punaḥ saṃjīvitā bālā keśavādīnvaco'bravīt || 33 ||
[Analyze grammar]

yogyā dharmeṇa yasyāhaṃ tasmai prāyāmi dharmiṇe |
iti śrutvā vacastasyā maunavaṃtastrayaḥ sthitāḥ || 34 ||
[Analyze grammar]

atastvaṃ vikramāditya dharmajña kathayasva me |
kasmai yogyā ca sā bālā nāmnā madhumatī śubhā || 35 ||
[Analyze grammar]

sūta uvāca |
vihasya vikramādityo vaitālaṃ prāha namradhīḥ |
yogyā madhumatī nārī vāmanāya dvijanmane || 36 ||
[Analyze grammar]

prāṇadātā tu yo vipraḥ piteva guṇatatparaḥ |
asthidātā tu yo vipro bhrātṛtulyassa vedavit || 37 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 2

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: