Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

sūta uvāca |
aṣṭau hotāro dvārapālāthāṣṭau aṣṭau kāryā brāhmaṇā yājakāśca |
sarve śuddhā lakṣitā lakṣaṇādyairekaḥ kāryo jāpakosminmahātmā || 1 ||
[Analyze grammar]

divyairgaṃdhairgaṃdhamālyaiḥ suvarṇaistailaṃ kāryaṃ brāhmaṇāḥ pañcaviṃśāḥ |
āvāpyaistu dviguṇairvai balīyo divyairvastrairarhaṇādakṣiṇābhiḥ || 2 ||
[Analyze grammar]

nārhayitvā yathoktena kaścitpatraṃ niveśayet |
anarhiteṣu vipreṣu na samyakphalamāpnuyāt || 3 ||
[Analyze grammar]

pratiṣṭhādiṣu sarveṣu samyagviprānathārhayet |
kuśadvijaṃ tu sarvatra arghyaṃ viṣṭaramātrakam || 4 ||
[Analyze grammar]

pradadyādarhaṇaṃ samyakpaścātpātraṃ nivedayet |
vinārhaṇaṃ kṛte tasminnarake paripacyate || 5 ||
[Analyze grammar]

pratyekaṃ brāhmaṇā yajñe vedamantreṣu pāragāḥ |
ācāryo yadi kāryeṣu varayeddaśa govrajān || 6 ||
[Analyze grammar]

viśiṣṭānāmabhāve'pi kuryātkuśamayāndvijān |
kuśapratikṛtau cāpi svagotraṃ svaṃ dvijaṃ vinā || 7 ||
[Analyze grammar]

na kuryāccaraṇoddeśaṃ tathā praharasaṃhatim |
gotrādikīrtanāṃteṣu svanāmoddeśamīrayan || 8 ||
[Analyze grammar]

tulāpuruṣadāne ca tathā ca hāṭakācale |
kanyādāne tathotsarge kīrtayetpravarādikam || 9 ||
[Analyze grammar]

na pātraṃ pratikṛtyarthaṃ na cālaṃ sodakaṃ tathā |
mṛtabhāryyo hyabhāryaśca aputro mṛtaputrakaḥ || 10 ||
[Analyze grammar]

śūdrasaṃskārakaścaiva kṛpaṇo gaṇayājakaḥ |
prāyaścittagṛhītaśca rājayājakapaiśunau || 11 ||
[Analyze grammar]

śūdragehanivāsī ca śūdrapreraka eva ca |
svalpakaṇṭho vāmanaśca vṛṣalīpatireva ca || 12 ||
[Analyze grammar]

bandhudveṣī gurudveṣī bhāryādveṣī tathaiva ca |
hīnāṃgaścaiva vṛddhāṃgo bhagnadaṃtaśca dāṃbhikaḥ || 13 ||
[Analyze grammar]

pratigrāhī ca kunakhaḥ pāradārika eva ca |
śvitrī kuṣṭhī kulodbhūto nidrālurvyasanārthakaḥ || 14 ||
[Analyze grammar]

adīkṣitaḥ kadaryaśca caṃḍarogī galadvraṇaḥ |
mahāvraṇī ca udarī yajñapātraṃ na kārayet || 15 ||
[Analyze grammar]

varaṇāṃte tu pātrāṇāṃ pūjāmantrāñchṛṇu dvija |
pratimantreṇa gandhādyairarcayenmantravittamaḥ || 16 ||
[Analyze grammar]

brahmamūrtistvamācāryaḥ saṃsārātpāhi māṃ vibho |
tvatprasādādguro yajñaṃ prāptosmi yanmayepsitam || 17 ||
[Analyze grammar]

ciraṃ me śāśvatī kīrtiryāvallokāścarācarāḥ |
prasīda tvaṃ maheśāna pratiṣṭhākarmasiddhaye || 18 ||
[Analyze grammar]

tvamādiḥ sarvabhūtānāṃ saṃsārārṇava tārakaḥ |
jñānāmṛtapradācāryo yajurveda namo'stu te || 19 ||
[Analyze grammar]

brahmaṇaiva samudbhūta prakāśitadigantara |
śuddhajāṃbūnadaprakhya yajurveda namo'stu te || 20 ||
[Analyze grammar]

prataptakanakābhāsa bhāsitadyutibhūtala |
mantraprakhyānasaṃsthāna yajurveda namo'stu te || 21 ||
[Analyze grammar]

praphullakanakābhāsa bhāsvarāsurabhūṣita |
prakīrṇamantrasaṃbhāravidhijña praṇato'smi te || 22 ||
[Analyze grammar]

ṣaḍaṃgavedavedajña ṛtviṅgamokṣaprado bhava |
praviśya maṇḍalaṃ viprā svasthāne sthāpayetkramāt || 23 ||
[Analyze grammar]

vedyāḥ paścimabhāge tu ācāryaṃ sthāpayedbudhaḥ |
kuṇḍasyāgre tu brahmāṇaṃ maṇḍalasyaiva paścime || 24 ||
[Analyze grammar]

hotāraṃ sthāpayettatra vidhijñamatha cottare |
dvaudvau kṛtvā jñāpakau ca khaḍgadhārakameva ca || 25 ||
[Analyze grammar]

dvāridvāri prayatnena dvārapālānanukramāt |
vakṣyamāṇena maṃtreṇa pratyekamatha sthāpayet || 26 ||
[Analyze grammar]

pūjayedgandhapuṣpādyairvāsaso yugalena tu |
yajñe savitate yo'sau pūjyate puruṣaḥ sadā || 27 ||
[Analyze grammar]

nārāyaṇasvarūpeṇa yajñaṃ me saphalaṃ kuru |
yajñeṣu sākṣī sarveṣu yajurvedārthatattvavit || 28 ||
[Analyze grammar]

ṛgvedārthasya tattvajña indrarūpa namo'stu te |
makhaśreṣṭheṣu sarveṣu yena maṃtrāḥ suvistṛtāḥ || 39 ||
[Analyze grammar]

yajurvedārthatattvajña brahmarūpa namo'stu te |
makhaśreṣṭheṣu sarveṣu eṣa eva vidhiḥ smṛtaḥ || 30 ||
[Analyze grammar]

māṃgalyaṃ karmaṇāṃ nityaṃ sarvajñaṃ jñānarūpi ṇam |
siddhaye mama yajñasya namāmi śivarūpiṇam || 31 ||
[Analyze grammar]

pālaya tvaṃ diśaḥ sarvā vidiśaśca tathā imam |
dikpālarūpiṇaṃ vipraṃ yajñasiddhau namā myaham |
na saṃkalpaṃ caredyāgaṃ vrataṃ devārcanaṃ tathā || 32 ||
[Analyze grammar]

saṃkalpamūlaḥ kāmo vai yajñāḥ saṃkalpasaṃbhavāḥ |
saṃkalpena vinā viprā yatkiñcitkurute naraḥ || 33 ||
[Analyze grammar]

phalaṃ cālpālpakaṃ tasya dharmasyārddhakṣayo bhavet |
tasmātsarvaprayatnena yāgaṃ saṃkalpayetsudhīḥ || 34 ||
[Analyze grammar]

kāmātparo naiva bhavenniṣkāmo'pi na śobhanaḥ |
tasmātkāmamayaṃ dharmaṃ vinā mokṣaṃ na cācaret || 35 ||
[Analyze grammar]

saṃkalpena vinā yastu dharmaṃ carati mānavaḥ |
na tasya phalamāpnoti nityanaimittikasya ca || 36 ||
[Analyze grammar]

na kuryātsthāpane caiva kuryādvai maṃḍalāṃtare |
gṛhītvauduṃbaraṃ pātraṃ vāripūrṇaṃ guṇānvitam || 37 ||
[Analyze grammar]

jalāśayārāmakūpa saṃkalpe pūrvadiṅmukhaḥ |
sādhāraṇe cottarāsyo grahayajñe tu saṃmukhaḥ || 38 ||
[Analyze grammar]

mahāvrate pratiṣṭhāyāṃ pātraṃ tāmraṃ hiraṇmayam |
rājatāśmamayaṃ sāṃgaṃ yadyajñeṣu praśasyate || 39 ||
[Analyze grammar]

yajñīyapātrapuṭakaṃ hastasthāne prakīrtitam |
aiśyānyāṃ nikṣipettoyaṃ pratiṣṭhāyāṃ ca pūrvataḥ || 40 ||
[Analyze grammar]

ākāśe nikṣipedyāge vrate īśepi nityake |
pitṛmedhe ca goyāge naramedhe ca dakṣiṇe || 41 ||
[Analyze grammar]

śuktikāṃsyādihastaiśca tāmraraupyādibhistathā |
saṃkalpo naiva kartavyo mṛnmaye ca kadācana || 42 ||
[Analyze grammar]

praṇavaṃ pūrvamuccārya yajedyajñeśvaraṃ smaret |
gaṅgā cādityacaṃdrau ca dyaurbhūmī rātrivāsarau || 43 ||
[Analyze grammar]

sūryaḥ somo yamaḥ kālo mahābhūtāni paṃca ca |
ete śubhāśubhāsyeha karmaṇo nava sākṣiṇaḥ || 44 ||
[Analyze grammar]

ityuccārya nyaseddharmaṃ dhyātvā puṣpāñjaliṃ sṛjet |
amṛtaṃ kṛtyapātre ca oṃ tatsaditi nirdiśet || 45 ||
[Analyze grammar]

dharmaḥ śubhravapuḥ sitāṃbaradharaḥ kāryordhvadeśe vṛṣo hastābhyāmabhayaṃ varaṃ ca satataṃ rūpaṃ paraṃ yo dadhat |
sarvaprāṇisukhāvahaḥ kṛtadhiyāṃ mokṣaikahetuḥ sadā soyaṃ pātu jagaṃti caiva satataṃ bhūyātsatāṃ bhūtaye || 46 ||
[Analyze grammar]

yajñasaṃbaṃdhiviprāṃśca ekāhenaiva yojayet |
havirdravyāṇi yāni syuraṣṭayāgāṃtarepi ca || 47 ||
[Analyze grammar]

punaḥpunarniyojyāni brāhmaṇā haviragnayaḥ || 48 ||
[Analyze grammar]

iti śrībhaviṣye mahāpurāṇe madhyamaparvaṇi dvitīyabhāgesaptadaśo'dhyāyaḥ || 17 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 17

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: