Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

sūta uvāca |
atha māsāśrayaṃ karma kartuṃ māsanirūpaṇam |
kriyate tadvidhaṃ saṃkhye bhavenmāsa ścaturvidhaḥ || 1 ||
[Analyze grammar]

cāndraḥ sauraḥ sāvanaśca nākṣatraśca tathāparaḥ |
śuklapratipadaṃ prāpya yāvaddarśa ca aindavaḥ || 2 ||
[Analyze grammar]

ekarāśau raviryāvatsa māsaḥ saura ucyate |
triṃśatā divasairmāsaḥ sāvanaḥ parikīrtitaḥ || 3 ||
[Analyze grammar]

nākṣatramāso'śvinyādirevatyanto hi viśrutaḥ |
udayādudayaṃ yastu sāvano divaso raveḥ || 4 ||
[Analyze grammar]

taṃtreṇaikatitherbhāgakālo divasa aindavaḥ |
rāśestriṃśadbhāgakālaḥ kālastvekasya bhāsvataḥ || 5 ||
[Analyze grammar]

ahorātraṃ tu tannaivaṃ saure'pi bhāgamānataḥ |
ahorātraṃ sādhanasya mukhyavṛttvaiva labhyate || 6 ||
[Analyze grammar]

saure cāndre tūpagaṇau triṃśadbhāge tvadarśanāt |
sāvanā divasā grāhyā ṛṣīṇāṃ samaye gṛhe || 7 ||
[Analyze grammar]

atibhāgavyavasthāyāṃ prāyaścittakriyāsu ca |
mantropāsanakārye ca annasya prāśane śiśoḥ || 8 ||
[Analyze grammar]

karasya grahaṇe rājño vyavahāreṣu māḥsu ca |
yajñeṣu dinasaṃ khyāyāṃ grāhyo māsastu sāvanaḥ || 9 ||
[Analyze grammar]

sauramāso vivāhādau yadādyaiḥ supragṛhyate |
yajñeṣvapi vrate vāpi vihite snānakarmaṇi || 10 ||
[Analyze grammar]

cāndrastu pārvaṇe grāhyo vārṣikeṣvaṣṭakāsu ca |
śrāddheṣu tithikāryeṣu tithyukteṣu vrateṣu ca || 11 ||
[Analyze grammar]

nākṣatraḥ somapādīnāmāryabhāgavicāraṇe |
karagrahavidhau rājñāṃ nāyaṃ sarvajanākṛtiḥ || 12 ||
[Analyze grammar]

tadvaccaitrādimāsoktaṃ tithyuktaṃ karma dṛśyate |
tattu cāndreṇa kartavyaṃ sā hi caitrādinocyate || 13 ||
[Analyze grammar]

rājoktau sāvanaḥ prokte tithisaṃbhāgakarmaṇi |
tatra sauro bhavedvācyaḥ sauraśabdapravartanāt || 14 ||
[Analyze grammar]

citrānakṣatrayogena caitrī sā pūrṇimā smṛtā |
tayopalakṣito māsaścaitra ityabhidhīyate || 15 ||
[Analyze grammar]

sa ca tithyātmako māsaścāndraḥ śravaṇabhāskaraḥ |
cāndraścaitryaṃtiko māso mukhyaścaitrādisaṃjñakaḥ || 16 ||
[Analyze grammar]

gauṇo'pyasau yugādyāderanurodhena vardhanāt |
mukhyaḥ śuklādidarśāṃto māso lākṣaṇiko mataḥ || 17 ||
[Analyze grammar]

caitrādyāścāndramāsā ye dvādaśāpi tu yogataḥ |
paurṇamāsīyutābhistu na carkṣatvaṃ na rebhire || 18 ||
[Analyze grammar]

viśākhayādyeṣu yā vā tathā bhādrapadena vā |
yatra na pūrṇimāyogo māsaḥ sa syādvināśakaḥ || 19 ||
[Analyze grammar]

yo'sau yadyapi caitrādau naiṣṭhiko'pi pralabhyate |
yathā saure'pi yāto'sau yogo'yamatidurghaṭaḥ || 20 ||
[Analyze grammar]

tathā ca māsasāmānye yogenāyaṃ bhavetkvacit |
yadi varṣasahasrānte tadakṣeṇaiva pūrṇimā || 21 ||
[Analyze grammar]

saṃyuktā labhyate yatra bhavedrājyavināśanam |
sūryācandramasau nityaṃ kurvāte tithibhojanam || 22 ||
[Analyze grammar]

daṇḍadvaye bhuktaśeṣe na bhuñjīta kadācana |
atikramyāparāṃ bhoktuṃ tithiṃ yatra ubhāvapi || 23 ||
[Analyze grammar]

yatra viṃśattithistasmātsañcitaikā bhavediti |
triṃśatā cāndramāsau tu candreṇaiko hi varddhate || 24 ||
[Analyze grammar]

sa cādhiko yato māsastataḥ syādadhimāsakaḥ |
samarātriṃ divaṃ kṛtvā vaivasvatapurīgatim || 25 ||
[Analyze grammar]

gaśe rāśyaṃtare sūryo yāvadgacchati bhānumān |
gacchanvardhayati pūrvaṃ tithayastāstu saṃcitāḥ || 26 ||
[Analyze grammar]

vardhate tithayo yāvattulāṃ yāti divā karaḥ |
tulādirāśiṣaṭke tu na varddhate kadācana || 27 ||
[Analyze grammar]

svabhāvātsamagatyā tu yataḥ saṃkramate raviḥ |
saṃcayamānātvekaikā pratimāsaṃ vivarddhate |
niśāsvapi tu saure tā ekasmiṃstisra ityapi || 28 ||
[Analyze grammar]

saṃpūrṇatriṃśattithibhirmāsyekasminyadā bhavet |
sa cāndro malino māsaḥ koṇapādyaiḥ samīhitaḥ || 29 ||
[Analyze grammar]

bhuktocchiṣṭā tu tanmāsādasaṃspṛṣṭadivākaraḥ |
yadā saṃkramate laṃghya tadā jñeyo malimlucaḥ || 30 ||
[Analyze grammar]

sārdhavarṣadvaye pūrṇe patatyevaṃ niśākaraḥ |
parityaktāśca yāvaṃtyo vyutkramiṇyaśca yāḥ punaḥ |
tithayaste niyoktavyā naro na syātsa pūraṇaḥ || 31 ||
[Analyze grammar]

nairṛtyāṃtaṃ hitārthāya jalaketurnigacchati |
nirmamaṃ malinaṃ māsaṃ pretānāṃ ca hitāya ca || 32 ||
[Analyze grammar]

ataḥ pretakriyāḥ sarvāḥ kāryā malimluce'pi ca |
yatkartavyaṃ na kartavyaṃ malamāse dvijottamāḥ || 33 ||
[Analyze grammar]

tadidānīṃ pravakṣyāmi kathitaṃ ca prasaṃgataḥ |
yacchrāddhaṃ pretasaṃbaṃdhi sarpiḍīkaraṇāvadhi |
malamāse'pi tatkāryaṃ viśi naṣṭi sapiṃḍanam || 34 ||
[Analyze grammar]

yadā tu dvādaśo māso daivānmalimluco bhavet |
tatraiva yatnātkartavyā kriyā pretasya vārṣikī || 35 ||
[Analyze grammar]

māsāṃtare tu patite tasminneva malimluce |
tadā trayodaśe māsi kartavyaṃ tatsapiṃḍanam || 36 ||
[Analyze grammar]

varjyaṃ māsikayā śrāddhamekaṃ tasmiṃstrayodaśe |
triṃśatā ghaṭikaiḥ śrāddhaṃ vardhate'dyāpi saṃmitam || 37 ||
[Analyze grammar]

kuryātpatyābdikaṃ karma prayatnena malimluce |
naimittikaṃ ca kurvīta nādhikārastayorbhavet || 38 ||
[Analyze grammar]

tīrthasnānamalabhyaṃ tattadādyaṃ devadarśanam |
upavāsādikaṃ karma sīmantonnayanaṃ tathā || 39 ||
[Analyze grammar]

ārtavarjaṃ puṃsavanaṃ putrādimukhadarśanam |
malamāsepi kurvīta śukre cāstamupāgate || 40 ||
[Analyze grammar]

malamāsepi kurvīta nṛpāṇāmabhiṣecanam |
vratāraṃbhaṃ pratiṣṭhāṃ ca cūḍākarma ca mekhalām || 41 ||
[Analyze grammar]

maṃtropāsāṃ rahasyaṃ ca mahādānaṃ sumaṅgalam |
vivāhaṃ ca gṛhāraṃbhaṃ praveśaṃ navaveśmanaḥ || 42 ||
[Analyze grammar]

upagrahaṃ gavādīnāmāśramāṃtarasaṃkramam |
dīrghamātrāsu nejyaṃ vai tīrthayātrāvasecanam || 43 ||
[Analyze grammar]

varṣavṛddhivṛṣotsargakanyā dvirnayanādi ca |
yajñaṃ ca kāmikaṃ vidvānmalamāse vivarjayet || 44 ||
[Analyze grammar]

evamastaṃ gate śukre vṛddhabālye ca saṃtyajet |
pādāstaṃ ca mahāstaṃ ca dvividhaṃ cāstamasya tu || 45 ||
[Analyze grammar]

dvisaptatirdinānyasya mahāstaṃ pūrvato bhavet |
pṛthivyāmeva pādāstaṃ bhaveddvādaśa vatsarān || 46 ||
[Analyze grammar]

ūnapañcāśadadhikaṃ divasānāṃ śatadvayam |
pratīcyāmuditaḥ kāvyo dṛśyo bhavati sarvadā || 47 ||
[Analyze grammar]

ekarkṣe guruṇā yukto yāvattiṣṭhati bhārgavaḥ |
malamāsavatkarmāṇi prāhustyājyāni sarvaśaḥ || 48 ||
[Analyze grammar]

ṛkṣabhede tvekarāśau saṃparke yadi vānayoḥ |
guro rāhorapi tathā tyajedvidvānna saṃśayaḥ || 49 ||
[Analyze grammar]

siṃhe rāśau sthite sūrye jīve cāstamupāgate |
heyāni yāni karmāṇi niṣiddhāni malimluce || 50 ||
[Analyze grammar]

mithunasthe yadā bhānau malamāsaḥ patatyasau |
dvirāṣāḍha iti khyāto gauṇe śabdavivartanāt || 51 ||
[Analyze grammar]

phalaṃ cātra mṛtasyaurdhvadehikaṃ karma kurvatā |
āṣāḍhakīrtanaṃ kāryamevaṃ varṣāṃtare'pi ca || 52 ||
[Analyze grammar]

āṣāḍhadvayasaṃyuktapūrṇamāsīdvayaṃ tathā |
yugmakarkaṭayo rāśyo dvirāṣāḍhastadā bhavet || 53 ||
[Analyze grammar]

bhavedgauṇo dvirāṣāḍho rāśistatraiva saṃyute |
pūrvatrike tu patite tadeva bhagavānhariḥ || 54 ||
[Analyze grammar]

karkaṭe śayanaṃ kuryādāgamiṣyaṃ paratrake |
karkiṇyarke suptaharau śakrapūjāśvine bhavet || 55 ||
[Analyze grammar]

durgotthānaṃ tulāyāṃ tu viṣṇurnidrāṃ jahātyasau || 56 ||
[Analyze grammar]

iti śrībhaviṣye mahāpurāṇe madhyamaparvaṇi dvitīyabhāge ṣaṣṭho'dhyāyaḥ || 6 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 6

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: