Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

sūta uvāca |
athāto homadravyāṇāṃ pramāṇamabhidhīyate |
pramāṇe cāpramāṇe ca niṣphalaṃ bhavati dhuvam || 1 ||
[Analyze grammar]

karṣamātraṃ ghṛtaṃ home śuktimātraṃ payaḥ smṛtam |
tatsamaṃ pañcagavyaṃ ca dadhi dugdhaṃ tathā madhu || 2 ||
[Analyze grammar]

muṣṭimānena pṛthukā lājāḥ syurmuṣṭisaṃmitāḥ |
śarkarā muṣṭimātrā ca śarkarātolakaṃ viduḥ || 3 ||
[Analyze grammar]

tritolakaṃ guḍaṃ vidyādikṣuparvavi dhirbhavet |
ekaikaṃ patrapuṣpāṇi śālūkasya trimuṣṭikam || 4 ||
[Analyze grammar]

ekalagne na juhuyānna pṛthagjuhuyātkvacit |
savṛṃtakaṃ japāpuṣpaṃ keśaraṃ tatsavṛṃtakam || 5 ||
[Analyze grammar]

ekaikaśaśca padmānāṃ jalajānāṃ tathaiva ca |
jīvaṃtyāḥ phalamānena piṣṭakānāṃ prasaṃkhyayā || 6 ||
[Analyze grammar]

vasaṃtakaṃ dhātrimāne modakasya pramāṇataḥ |
ekaikaśaḥ phalānāṃ ca mātuliṃgatrikheḍakam || 7 ||
[Analyze grammar]

aṣṭadhā nālikerasya panasaṃ daśadhā bhavet |
padmabījapramāṇena kūṣmāṃḍaṃ cāṣṭadhā bhavet || 8 ||
[Analyze grammar]

urvārukaṃ cāṣṭadhā ca guḍūcī caturaṃgulam |
pūgamānaṃ ca māṃsasya saguḍaṃ tatra dṛśyate || 9 ||
[Analyze grammar]

anyatra badarīmānaṃ tiṃdukaṃ ca tridhā kṛtam |
kāṣṭhaṃ prādeśamātraṃ syāddūrvā yāśca tripatrakam || 10 ||
[Analyze grammar]

bhūrjapatraṃ ca gṛhṇīyācchamīṃ prādeśamātrikām |
vrīhayo muṣṭimātrāḥ syuḥ śuktimānena sarṣapāḥ || 11 ||
[Analyze grammar]

maricāḥ syurvimā nena mṛṇālaṃ cātha mūlakam |
saptakhaṃḍaṃ ca vārtākaṃ tripuṣṭaṃ ca tridhoditam || 12 ||
[Analyze grammar]

caṃdanāgurukarpūrakastūrīkuṃkumāni ca |
tittiḍībījamānena samuddi ṣṭāni deśikaiḥ || 13 ||
[Analyze grammar]

samidāplavane tryaṃgatilānāmapi madhyataḥ |
daśakaṃ plāvanenaiva sahasrāṇāṃ śataṃ vinā || 14 ||
[Analyze grammar]

evaṃ vrīhiplāvane ca kāṣṭhavadi kṣudaṃḍakam |
prokṣaṇaṃ mṛdupuṣpāṇāṃ latādīnāṃ tathaiva ca || 15 ||
[Analyze grammar]

pāyasānne tathānne ca modake piṣṭake'pi ca |
śālyāsaktena juhuyādvyatyaye vyatyayaṃ phalam || 16 ||
[Analyze grammar]

bilvapatrasya plavanaṃ daṃḍaṃ hitvā ca plāvayet |
vṛṃtasaṃplāvanādeva phalaṃ harati rākṣasaḥ || 17 ||
[Analyze grammar]

bilvapatrasya pūrvārdhaprāptamātreṇa yoja yet |
patratrayaṃ tathā home chinnebhinne'tidūṣaṇam || 18 ||
[Analyze grammar]

na dvitriplavanaṃ kuryātkṛtvā yāti rasātalam |
tasmācca putraśiṣyādyairbrāhmaṇaistattvakovidaiḥ || 19 ||
[Analyze grammar]

pūrvāśābhimukho bhūtvā pāvayecca yathākramāt |
na nyūnaṃ nādhikaṃ kuryācchāṃtipakṣa udaṅmukhaḥ || 20 ||
[Analyze grammar]

pāyasānyanyadeveṣu yatnena pariva rjayet |
na cāgnau dāpayedyatnādetebhyaḥ pratipādayet || 21 ||
[Analyze grammar]

kaniṣṭhāṃgulimāsādya prakuryātparvabhūṣaṇam |
guṇadorakamānena tāvaddhomagatirbudhāḥ || 22 ||
[Analyze grammar]

aṃgulairdvitricaturaiḥ patrahomākṛtikramāt || 23 ||
[Analyze grammar]

iti śrībhaviṣye mahāpurāṇe madhyamaparvaṇi prathamabhāgeṣṭādaśo'dhyāyaḥ || 18 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 18

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: