Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

sumaṃturuvāca |
tṛtīyāṃ saptamī vīra śṛṇuṣva gadato mama |
niṃbapatraiḥ smṛtā yā tu paramā roganāśinī || 1 ||
[Analyze grammar]

yathārcanavidhirvānyo yena pūjayate ravim |
devadevaḥ śārṅgapāṇiḥ śaṃkha cakragadādharaḥ || 2 ||
[Analyze grammar]

athārcanavidhiṃ vacmi maṃtroddhāraṃ nibodha me || 3 ||
[Analyze grammar]

oṃ khaṣolkāya namaḥ || mūlamaṃtraḥ |
oṃ viṭi 2 śiraḥ |
oṃ sahasraraśma ye astram |
oṃ sahasrakiraṇāya 200 ūrdhvabaṃdhaḥ |
oṃ ghanāya bhūtabhāvine namaḥ iti bhūtabaṃdhaḥ |
oṃ jvala 2 prajvala 2 agniprakara || 4 ||
[Analyze grammar]

oṃ ādityāya vidmahe viśvabhāgāya dhīmahi |
tannaḥ sūryaḥ pracodayāt || 5 ||
[Analyze grammar]

gāyatrīsaṃkalīkaraṇamidam |
oṃ dharmātmane namaḥ || eśānyām |
oṃ dakṣiṇāya namaḥ āgneyyām |
oṃ vajrapāṇaye'naṃtāya namaḥ uttarataḥ |
oṃ śyāmapiṃgalāya namaḥ aiśānyām |
oṃ amṛtāya namaḥ āgneyyām |
oṃ budhāya somasutāya namo dakṣiṇataḥ |
oṃvāgīśvarāya sarvavidyādhipataye nairṛtyām |
oṃ śukrāya maharṣaye bhūtāya paścimataḥ |
oṃ īśvarāya sūryātmane namo vāyavyām |
oṃ kṛtavate namaḥ uttarataḥ |
oṃ rāhave namaḥ aiśānyām |
oṃ aṃtarāya sūryātmane namaḥ pūrvataḥ |
oṃ dhruvāya namaḥ aiśānyām |
oṃ bhagavate pūṣanmālinsakalajagatpate saptāśvavāhana bhūbhuja paramasiddhiśirasi gataṃ gṛhṇa tejorūpaṃ anaṃtajvāla 2 || āvāhanamaṃtraḥ |
oṃ namo bhagavate ādityāya sahasrakiraṇāya yathāsukhaṃ punarāgamanāya iti || 6 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 215

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: