Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

sumaṃturuvāca |
sādhu pṛṣṭo 'smi rājeṃdra śṛṇuṣva gadato mama |
āsītpurā mahāvidvānbrāhmaṇaḥ sthānagottamaḥ || 1 ||
[Analyze grammar]

sa gataḥ putrasahito janakasyāśramaṃ dvijaḥ |
tatra vādo' bhavatteṣāṃ viprairanyairnṛpottama || 2 ||
[Analyze grammar]

krodhāviṣṭena vai tatra hataḥ kauthuminā dvijaḥ |
tena dṛṣṭvā hataṃ vipraṃ tyaktaḥ pitrā sa kauthumiḥ || 3 ||
[Analyze grammar]

bhrātṛbhiśca mahābāho tathā śiṣṭaiśca kṛtsnaśaḥ |
pratyuktaḥ sa ca sarvaistu śokaduḥkhasamanvitaḥ || 4 ||
[Analyze grammar]

tīrthāni sa jagāmātha divyānyāyatanāni ca |
na ca muktastvasau vipraḥ sahasā brahmahatyayā || 5 ||
[Analyze grammar]

amukte'tha tayā vipre paro vyādhirajāyata |
karṇanāsāvihīnastu pūyaśoṇitavisravaḥ || 6 ||
[Analyze grammar]

pṛthivīṃ paryaṭansarvāṃ punarāgātpiturgṛham |
duḥkhopahatacittastu pitaraṃ vākyamabravīt || 7 ||
[Analyze grammar]

pitargatastu tīrthāni puṇyānyāyatanāni ca |
mukto'smi nānayā tāta krūrayā brahmahatyayā || 8 ||
[Analyze grammar]

kṛte'pi hi pare tāta prāyaścitte tu me'nagha |
kiṃ karomi kva gacchāmi tātātīva rujo mama || 9 ||
[Analyze grammar]

kṛtena karmaṇā yena alpāyāsena me vibho |
naśyettu brahmahatyeyaṃ vyādhiścāyaṃ paraṃtapa || 10 ||
[Analyze grammar]

kathyatāṃ mā ciraṃ tāta kuru niḥśreyasaṃ mama |
hiraṇyanābho viprastu śrutvā vākyaṃ sutasya tu |
śokaduḥkhābhibhūtastu vākyaṃ putramuvāca ha || 11 ||
[Analyze grammar]

hiraṇyanābha uvāca |
jñātaḥ putra tava kleśaḥ prāpto yastvayāṭatā mahīm || 12 ||
[Analyze grammar]

tīrthāni ca tvayā vatsa prāyaścittāni kurvatā |
na cāpi brahmahatyā tvāṃ muṃcate matkulodvaha || 13 ||
[Analyze grammar]

upāyamekaṃ vakṣyāmi yena tvaṃ mokṣamāpsyasi |
alpāyāsena vai putra śṛṇuṣva gadato mama || 14 ||
[Analyze grammar]

kauthumiruvāca |
ārādhayāmi kaṃ devaṃ brahmādīnāṃ kathaṃ vibho |
śarīreṇa vihīno'smi hetunā sarvakarmaṇām || 15 ||
[Analyze grammar]

hiraṇyanābha uvāca |
siddhisaṃtatiyuktena karmaṇā tuṣṭimāpnuyuḥ |
devairapi supūjyoyamupalepanamārjanaiḥ || 16 ||
[Analyze grammar]

bhānureko dvijaśreṣṭha ūcurevaṃ manīṣiṇaḥ |
brahmā viṣṇurmahādevo jaleśo dhanadastathā || 17 ||
[Analyze grammar]

bhānumāśritya sarve te modaṃte divi putraka |
tasmādbhānoḥ samaṃ devaṃ nāhaṃ paśyāmi kaṃcana || 18 ||
[Analyze grammar]

evaṃ bhānuṃ sarvamānyamadhunā khilakāmadam |
pitaraṃ mātaraṃ tāta narāṇāṃ nātra saṃśayaḥ || 19 ||
[Analyze grammar]

tamārādhaya vai bhaktyā japanmaṃtramanuttamam |
itihāsapurāṇāni śṛṣu śraddhā samanvitaḥ || 20 ||
[Analyze grammar]

ārādhayanraviṃ bhaktyā japansāma mahāmate |
purāṇāni tato loke mokṣaṃ prāpsyasi putraka || 21 ||
[Analyze grammar]

kauthumiruvāca |
diśa sāmāni vai tāta pravarāṇi mahāmate |
oṃkārapravarodgīthaṃ prasthānaṃ ca catuṣṭayam || 22 ||
[Analyze grammar]

paṃcamaḥ parihārotra ṣaṣṭhamāhustamadbhutam |
nidhanaṃ saptamaṃ sāmnāṃ sāptavidhyamiti smṛtam || 23 ||
[Analyze grammar]

sāptavidhyamiti proktaṃ hiṃkārapraṇaveṣu ca |
aṣṭamaṃ ca tava śāṭhyaṃ navamaṃ vāmadevikam || 24 ||
[Analyze grammar]

jyeṣṭhaṃ tu daśamaṃ sāma vedhase priyamuttayam |
eteṣāṃ tāta sāmnāṃ vai kaṃṭhe jāpyaṃ paraṃ matam |
japitvā tu ahaṃ śaktyā gacchāmi paramaṃ padam || 25 ||
[Analyze grammar]

hiraṇyanābha uvāca |
sādhu putra kulaṃ pūtaṃ tvatputreṇa samena ca || 26 ||
[Analyze grammar]

evaṃ gatasyāpi hi te jātā putra vidheḥ smṛtiḥ |
evaṃ tāta na saṃdehaḥ sāmānyetāni putraka || 27 ||
[Analyze grammar]

pravarāṇi hi sāmnā vai brahmaṇā kathitāni ha |
eṣāmapi paraṃ proktaṃ sāmadvayamanuttamam |
tasmādekaṃ paraṃ jāpyaṃ sarva pāpabhayāpaham || 28 ||
[Analyze grammar]

kauthumiruvāca |
kathyatāṃ tāta tacchīghraṃ yattu sāmadvayaṃ param |
eteṣāṃ tāta sāmnāṃ tu nānyajjāpyaṃ ca yadbhavet || 29 ||
[Analyze grammar]

hiraṇyanābha uvāca |
jyeṣṭhasāmaparaṃ pūrvaṃ dvitīyaṃ gadataḥ śṛṇu || 30 ||
[Analyze grammar]

tataḥ śrāvyaṃ tṛtīyaṃ tu japtavyaṃ muktimicchatā |
tataśca paramaṃ proktaṃ svayaṃ devena bhānunā || 31 ||
[Analyze grammar]

svayaṃ daivatamādiṣṭaṃ chaṃdasāmuttamaṃ vratam |
priyaṃ hiraṇyagarbhasya priyaṃ sūryasya sarvadā || 32 ||
[Analyze grammar]

japaśca viniyogopi lakṣaṇaṃ ca nibodha me |
satyena svaralīnastu śūkarādi smṛtaṃ budhaiḥ || 33 ||
[Analyze grammar]

ṛturbhāvastathā dharmo vidharmaḥ satyakṛttathā |
dharmādharmau tathā kāryau dharmavedaname va ca || 34 ||
[Analyze grammar]

yadebhirgīyate śabde ruciraṃ samayairdvijaiḥ |
jāpyaṃ tatparamaṃ proktaṃ svayaṃ devena bhānunā || 35 ||
[Analyze grammar]

etadvai japamānastu punarāvartate na tu |
sarvarogavinirmukto mucyate brahmahatyayā || 36 ||
[Analyze grammar]

etajjāpyaṃ tu saṃjapya ārādhaya divākaram |
gāyansāma tava proktaṃ śṛṇu paurāṇikaṃ suta || 37 ||
[Analyze grammar]

jyeṣṭhasāmno'pi te putra lakṣaṇaṃ kathayāmi hi |
ādyāyādājyadoheti jyeṣṭhasāmopi lakṣaṇam || 38 ||
[Analyze grammar]

tava śrāvyaṃ japaṃ putrajyeṣṭhagāyai raviḥ sadā |
samārādhaya śṛṇvanvai putrāṇāmiva putraka |
evamārādhya deveśaṃ tato duḥkhaṃ prahāsyasi || 39 ||
[Analyze grammar]

sumaṃturuvāca |
tataḥ śrutvā piturvākyaṃ sāmagaḥ kauthumistathā || 40 ||
[Analyze grammar]

ārādhayāmāsa raviṃ bhaktyā śraddhāsamanvitaḥ |
tataḥ śrāvyaṃ japanrājaṃtrikāle purato raveḥ || 41 ||
[Analyze grammar]

śṛṇvatastu purāṇāni bahmahatyā gatā tadā |
vyādhiśca kuruśārdūla phalametacchrutasyavai ' || 42 ||
[Analyze grammar]

japatā yatphalaṃ tena devaṃ pūjayatā nṛpa |
sopi prāpto raviṃ rājañchṛṇuṣvaika manā nṛpa || 43 ||
[Analyze grammar]

sa gato mūrtimānvipraḥ prasādādbhāskarasya tu |
praviśya maṃḍalaṃ bhānoḥ padaṃ yatparamaṃ vibhoḥ || 44 ||
[Analyze grammar]

āvartate na cādyāpi gatosau paramaṃ padam |
iti te kathitaṃ rājangataḥ siddhiṃ mahādvijaḥ || 45 ||
[Analyze grammar]

upoṣyemāṃ bhavedvīra saptamīṃ yāti bhāskaram |
kauthumirnaraśārdūla prasā dādbhāskarasya tu || 46 ||
[Analyze grammar]

japamānastu vai sopi purāṇaśravaṇastathā |
ityeṣā kathitā rājanprathamā saptamī tathā || 47 ||
[Analyze grammar]

arkasya puṭikā puṇyā vittadā yā priyā raveḥ || 48 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 211

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: