Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

bhīṣma uvāca |
aho devasya māhātmyaṃ bhāskarasya tvayoditam |
pūjayaṃti sadā hyenaṃ brahmaviṣṇuśivādayaḥ || 1 ||
[Analyze grammar]

vyāsa uvāca |
evametanna saṃdeho yathā vadasi bhārata |
nāsti sūryasamo devo nāsti sūryasamā gatiḥ || 2 ||
[Analyze grammar]

nāsti sūryasamaṃ brahma nāsti sūryasamaṃ hutam |
nāsti sūryasamo dharmo nāsti sūryasamaṃ dhanam || 3 ||
[Analyze grammar]

nāsti sūryādṛte kāmo nāsti sūryādṛte padam |
nāsti sūryasamo baṃdhurnāsti sūryasamaḥ suhṛt || 4 ||
[Analyze grammar]

nāsti sūryasamā mātā nāsti sūryasamo guruḥ |
nāsti sūryasamaṃ tīrthaṃ na pavitraṃ tataḥ param || 5 ||
[Analyze grammar]

tamekaṃ daivataṃ vidyānnaivāpyarkaparāyaṇam |
lokānāṃ devatānāṃ ca pitṝṇāṃ cāpi bhārata || 6 ||
[Analyze grammar]

tamarcaṃtaḥ stuvaṃtaśca prāpnuvaṃti parāṃ gatim |
te prapannāstu ye bhaktyā muktāste bhavasāgarāt || 7 ||
[Analyze grammar]

rājā corā grahāḥ sarpā dāridryaṃ duḥkhasaṃpadaḥ |
naite pīḍayituṃ śaktāḥ prasanne bhāskare sati || 8 ||
[Analyze grammar]

vyāsa uvāca |
evaṃ tāta mahābāho devo bhāskaratatparaḥ |
sa pūjyaḥ sa namaskāryaḥ sa hi dhyātavya eva ca || 9 ||
[Analyze grammar]

pratyakṣadevatā hyeṣā devadevoyamādarāt |
atha kiṃ bahunoktena yadvakṣyāmi nibodha me || 10 ||
[Analyze grammar]

pūjayettanayaḥ pāpī tathādityadinairapi |
pūjayanti narā ye vai te yāṃti paramāṃ gatim || 11 ||
[Analyze grammar]

prāpte sūryadine bhaktyā bhānuṃ saṃpūjya śraddhayā |
naktaṃ karoti puruṣaḥ sa yātyamaraloktām || 12 ||
[Analyze grammar]

yastu pūrvaṃ raverbhaktyā pañcaratnasamanvitam |
nivedayati maṃtreṇa sa yātyamaralokatām || 13 ||
[Analyze grammar]

mārtaṃḍaprītaye yastu kuryācchrāddhaṃ vidhānataḥ |
saṃkrāntāvayane vīra sūryalokaṃ sa gacchati || 14 ||
[Analyze grammar]

kṛtvopavāsaṃ ṣaṣṭhyāṃ tu saptamyāṃ yastu mānavaḥ |
karoti vidhivacchrāddhaṃ bhāskaraḥ prīyatāmiti || 15 ||
[Analyze grammar]

sarvadoṣavinirmuktaḥ sūryaloke mahīyate |
mānavo yastu saptamyāṃ yoṣidvāpi divākaram || 16 ||
[Analyze grammar]

prapūjya vidhivadbhānuṃ sarvānkāmānavāpnuyāt |
viśeṣatastasya dine grahaṇe ca narādhipa || 17 ||
[Analyze grammar]

iti bhīṣma vijānīhi na devo bhāskarātpriyaḥ |
ādityamekaṃ paramaṃ devadeveṣu pūjitam || 18 ||
[Analyze grammar]

ratnaparvatamāruhya yathā bhuvi narādhipāḥ |
sattvānurūpaṃ gacchanti ratnabhāgānaśeṣataḥ || 19 ||
[Analyze grammar]

tathā bhānuṃ samārādhya prāpnuvaṃti narāḥ phalam |
dhanārthī prāpnuyādarthaṃ putrārthī prāpnuyātsutam || 20 ||
[Analyze grammar]

mokṣārthī mokṣamāpnoti cātha vā'maratāṃ vrajet |
atha kiṃ bahunoktena śṛṇu tvaṃ vacanaṃ mama || 21 ||
[Analyze grammar]

brahmādayo devagaṇā bhānumārādhya bhārata |
manoharāṇi divyāni divi sthānānyavāpnuvan || 22 ||
[Analyze grammar]

acalāni mahābhāgāḥ sarvapāpaharāṇi ca || 23 ||
[Analyze grammar]

sumanturuvāca |
ityuktvā bhagavānvyāsastatraivāṃtaradhīyata |
bhīṣmo'pi pūjayāmāsa bhaktyā bhānuṃ vidhānataḥ || 24 ||
[Analyze grammar]

tathā tvamapi rājendra pūjayemaṃ divākaram |
pūjayitvā raviṃ bhaktyā sthānaṃ yāsyasi śāśvatam || 25 ||
[Analyze grammar]

yathā gataḥ sa bhagavānvyāso bhīṣmaśca mānada |
sakṛtprapūjya saptamyāṃ bhaktyā devaṃ divākaram || 26 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 207

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: