Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

prakhyāte pratyayenaiva praśnapūrvaṃ pratigrahaḥ |
yajane'dhyāpane vāde ṣaḍvidho vedavikrayaḥ || 1 ||
[Analyze grammar]

veda vikrayanirdiṣṭaṃ striyā cāvarjitaṃ dhanam |
na deyaṃ pitṛdevebhyo yacca klībātkhagādhipa || 2 ||
[Analyze grammar]

anuyogena yo dadyādbrāhmaṇāya pratigraham |
sa pūrvaṃ narakaṃ yāti brāhmaṇāstadanaṃtaram || 3 ||
[Analyze grammar]

vedākṣarāṇi yāvaṃti niyujyanterthakāraṇāt |
tāvatyo bhrūṇahatyā vai vedavikrayamāpnuyāt || 4 ||
[Analyze grammar]

vaiśvadevena yo hīna ādityasya ca karmaṇaḥ |
sarve te vṛṣalā jñeyāḥ prāptavedāśca brāhmaṇāḥ || 5 ||
[Analyze grammar]

yeṣāmadhyayanaṃ nāsti ye ca kecidanagnayaḥ |
kulaṃ vā'śrotriyaṃ yeṣāṃ sarve te śūdradharmiṇaḥ || 6 ||
[Analyze grammar]

akṛtvā vaiśvadevaṃ tu yo bhuṅkte so'budhaḥ khaga |
vṛthā tenānnapākena yamayoniṃ vrajettu saḥ || 7 ||
[Analyze grammar]

priyo vā yadi vā dveṣyo mūrkhaḥ paṃḍita eva ca |
vaiśvadeve tu saṃprāpte so'tithiḥ svargasaṃkramaḥ || 8 ||
[Analyze grammar]

naikagrāmīṇamatithiṃ viprasāṃgatikaṃ tathā |
aciṃtyobhyāgato yasmāttasmādatithirucyate || 9 ||
[Analyze grammar]

aciṃtyaḥ sa tu vai nāmnā vaiśvadeva upāgataḥ |
atithiṃ taṃ vijānīyānna punaḥ pūrvamāgataḥ || 10 ||
[Analyze grammar]

yāvacca prāpnuyādannaṃ kṛtāśīḥ snātako dvijaḥ |
tasyānnasya caturbhāgaṃ haṃtakāraṃ viduḥ khaga || 11 ||
[Analyze grammar]

grāsamātrā bhavedbhikṣā catuṣkālaṃ caturguṇam |
puṣkalāni ca catvāri haṃtakāro vidhīyate || 12 ||
[Analyze grammar]

ārūḍho naiṣṭhikaṃ dharmaṃ yastu pracyavate punaḥ |
cāṃdrāyaṇaṃ carenmāsamiti viddhi khagādhipa || 13 ||
[Analyze grammar]

ārūḍhapatitāpatyā brāhmaṇo vṛṣalena ca |
dvāvetau viddhi cāṃḍālau veditrādyaśca jāyate || 14 ||
[Analyze grammar]

brāhmaṇī kulaṭā nityaṃ svakaṃ tyaktvā patiṃ khaga |
anyasya viśate gehe brāhmaṇasya khagādhipa || 15 ||
[Analyze grammar]

utpadyate tu yastasyā brāhmaṇena mahāmate |
sa cāṃḍālo mahānprokto mahācāṃḍāla ityuta || 16 ||
[Analyze grammar]

yastu pravrajito bhūtvā punaḥ sevati maithunam |
ṣaṣṭivarṣasahasrāṇi viṣṭhāyāṃ jāyate krimiḥ |
paṃcagavyena śuddhiḥ syādityāha mama dehakṛt || 17 ||
[Analyze grammar]

abhojyaṃ brāhmaṇasyānnaṃ vṛṣalena nimaṃtritam |
tathaiva vṛṣalasyānnaṃ brāhmaṇena nimaṃtritam || 18 ||
[Analyze grammar]

brāhmaṇānnaṃ dadacchūdraḥ śūdrānnaṃ brāhmaṇo dadat |
ubhāvetāvabhojyānnau bhuktvā cāṃdrāyaṇaṃ caret || 19 ||
[Analyze grammar]

upanikṣepadharmeṇa śūdrānnaṃ ca paceddvijaḥ |
abhojyaṃ tadbhavedannaṃ sa ca vipraḥ purohitaḥ || 20 ||
[Analyze grammar]

śūdrānnaṃ śūdrasaṃparkaṃ śūdreṇa saha vāsanam |
śūdrājjñānāgamaḥ kaścijvalaṃtamapi pātayet || 21 ||
[Analyze grammar]

śūdrānnopahatā viprā vihvalā ratilālasāḥ |
kupitāḥ kiṃ kariṣyaṃti nirviṣā iva pannagāḥ || 22 ||
[Analyze grammar]

hastadattāstu ye snehāllavaṇavyaṃjanādayaḥ |
dātāraṃ nādhitiṣṭhaṃti bhoktā bhuṃkte tu kilbiṣam || 23 ||
[Analyze grammar]

āyasena tu pātreṇa yadannamupadīyate |
bhoktā viṣṭhāśanaṃ bhuṃkte dātā tu narakaṃ vrajet || 24 ||
[Analyze grammar]

aṃgulyā daṃtakāṣṭhaṃ yatpratyakṣalavaṇaṃ ca yat |
mṛttikābhakṣaṇaṃ caiva tulyaṃ gomāṃsabhakṣaṇaiḥ || 25 ||
[Analyze grammar]

mukhe paryuṣite nityaṃ bhavatyaprayato dvijaḥ |
tasmācchuṣkamathārdraṃ vā bhakṣayeddaṃtadhāvanam || 26 ||
[Analyze grammar]

puṣpālaṃkāravastrāṇi gaṃdha mālyānulepanam |
upavāse na duṣyaṃti daṃtadhāvanamaṃjanam || 27 ||
[Analyze grammar]

gṛhāṃte vasate mūrkho dūre cāsya guṇānvitaḥ |
guṇanvite ca dātavyaṃ nāsti mūrkhavya tikramaḥ || 28 ||
[Analyze grammar]

brāhmaṇātikramo nāsti vipre vedavivarjite |
jvalaṃtamagnimutsṛjya na hi bhasmani hūyate || 29 ||
[Analyze grammar]

sannikṛṣṭamadhīyānaṃ brāhmaṇaṃ yo vyatikramet |
bhojanenaiva dānena dahatyāsaptamaṃ kulam || 30 ||
[Analyze grammar]

anūruruvāca |
evameva jagannātha devadeva jagatpate |
kiṃ tu yatte purā deva śrutaṃ vākyaṃ mahātmanaḥ || 31 ||
[Analyze grammar]

gadato nāradasyaiva śṛṇu tvaṃ vibudhādhipa |
gadato me suraśreṣṭha dharmyamarthaṃ sukhāvaham || 32 ||
[Analyze grammar]

satyaniṣṭhaṃ dvijaṃ yastu śuklajātiṃ priyaṃvadam |
mūrkhaṃ pākhaṃḍinaṃ vāpi vṛttihīnamathāpi vā || 33 ||
[Analyze grammar]

atikramya naro ghoraṃ narakaṃ pātayetkhaga |
sapta parānsapta pūrvānpuruṣānātmanā saha || 34 ||
[Analyze grammar]

tasmānnātikramedrājā brāhmaṇaṃ prātiveśikam |
saṃbandhatastathāsannaṃ dauhitraṃ vidyate tathā || 35 ||
[Analyze grammar]

bhāgineyaṃ viśeṣeṇa tathā baṃdhuṃ grahādhipa |
nātikramennarastvetānsumūrkhānapi gopate |
atikramya mahadraudraṃ rauravaṃ narakaṃ vrajet || 36 ||
[Analyze grammar]

āditya uvāca |
evametanna saṃdeho yathā vadasi khecara |
mamāpyavagataṃ vīra brāhmaṇaṃ na parīkṣayet || 37 ||
[Analyze grammar]

sarvadevamayaṃ vipraṃ sarvalokamayaṃ tathā |
tasmātsaṃpūjayedenaṃ na guṇāṃstasya ciṃtayet || 38 ||
[Analyze grammar]

kevalaṃ ciṃtayejjātiṃ na guṇānvinatātmaja |
tasmādāmaṃtrayetpūrvamāsannaṃ brāhmaṇaṃ budhaḥ || 39 ||
[Analyze grammar]

yastvāsannamatikramya brāhmaṇaṃ patitādṛte |
dūrasthānpūjayenmūḍho guṇāḍhyānnarakaṃ vrajet || 40 ||
[Analyze grammar]

devakarmavināśena brahmasvaharaṇena ca |
devadravyaṃ dvijānnaṃ ca brahmasvaṃ brāhmaṇārjitam |
viyonyāṃ kṣipate yastu viyonimadhigacchati || 41 ||
[Analyze grammar]

mā dadasveti yo brūyādgavāgnibrāhmaṇeṣu vai |
tiryagyoniśataṃ gatvā cāṃḍā leṣvabhijāyate || 42 ||
[Analyze grammar]

yattu vācā pratijñātaṃ karmaṇā nopapāditam |
tadṛṇaṃ dharmasaṃyuktamiha loke paratra ca || 43 ||
[Analyze grammar]

vedavidyāvratasnāte śrotriye gṛhamāgate |
krīḍaṃtyoṣadhayaḥ sarvā yāsyāmaḥ paramāṃ gatim || 44 ||
[Analyze grammar]

madhu māṃsaṃ surāṃ somaṃ lākṣādyaṃ lavaṇaṃ tathā |
vikrīyānyatamaṃ teṣāṃ dvijaścāṃdrāyaṇaṃ caret || 45 ||
[Analyze grammar]

guḍaṃ tilaṃ tathā nīlaṃ keśāngodhūmakānyavān |
vikrīya brāhmaṇo gāṃ ca kṛcchraṃ sāṃtapanaṃ caret || 46 ||
[Analyze grammar]

auṣṭramāvikadugdhaṃ ca annaṃ mṛtakasūtake |
caurasyānnaṃ mṛtaśrāddhe bhuktvā cāṃdrāyaṇaṃ caret || 47 ||
[Analyze grammar]

gavāṃ śṛṃgodake snāto mahānadyāśca saṃgame |
samudradarśanādvāpi śunā daṣṭaḥ śucirbhavet || 48 ||
[Analyze grammar]

vedavidyāvratasnātaḥ śunā daṣṭo dvijaḥ khaga |
hiraṇyodakamiśraṃ tu ghṛtaṃ prāśya viśuddhyati || 49 ||
[Analyze grammar]

tiṣṭhanvāpyatha vā gacchañchunā daṣṭo dvijaḥ khaga |
vajraṃ prāśya śuciḥ syādvai yathāha bhagavānmanuḥ || 50 ||
[Analyze grammar]

vratinaścāpi daṣṭasya trirātraṃ kṣapaṇaṃ smṛtam |
saghṛtaṃ ca tato bhuktvā vrataśeṣaṃ samācaret || 51 ||
[Analyze grammar]

brāhmaṇī tu śunā daṣṭā some dṛṣṭaṃ samācaret |
yadā na dṛśyate somaḥ prāyaścittaṃ kathaṃ bhavet || 52 ||
[Analyze grammar]

yāṃ diśaṃ vrajate somastāṃ diśaṃ cāvalokayet |
somamārgeṇa sā pūrvā pañcapūtena śudhyati || 53 ||
[Analyze grammar]

brāhmaṇasya brahmadvāre pūya śoṇitasaṃbhave |
krimibhirdaśyate yaśca niṣkṛtiṃ tasya vacmi te || 54 ||
[Analyze grammar]

gavāṃ tatra purīṣeṇa trikālaṃ snānamācaret |
dadhi kṣīraṃ ghṛtaṃ pītvā kṛmidaṣṭo viśudhyati || 55 ||
[Analyze grammar]

atha nābhyāḥ pradaṣṭasya āpādādvinatātmaja |
etadvinirdiśetprājñaḥ prāyaścittaṃ khagādhipa || 56 ||
[Analyze grammar]

nābhikaṇṭhāṃtare vīra yadā cotpadyate kṛmiḥ |
ṣaḍrātraṃ tu tadā proktaṃ prāyaścittaṃ manīṣibhiḥ || 57 ||
[Analyze grammar]

yadā daśaṃti śirasi kṛmayo vinatātmaja |
kṛcchraṃ tadā caretprājñaḥ śuddhaye kaśyapātmaja || 58 ||
[Analyze grammar]

mṛtānnaṃ madhu māṃsaṃ ca yastu bhuñjīta brāhmaṇaḥ |
sa trīṇyahānyupavasedekāhaṃ codake vaset || 59 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 184

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: