Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

aruṇa uvāca |
kṛttikā paramā devī rohiṇī ca varānanā |
śrīmanmṛgaśiro bhadrā ārdrā cāpyaparojjvalā || 1 ||
[Analyze grammar]

punarvasustathā puṣya āśleṣā ca tathādhipa |
sūryārcanaratā nityaṃ sūryabhāvānubhāvitāḥ || 2 ||
[Analyze grammar]

arcayaṃti sadā devamādityaṃ surate sadā |
nakṣatramātaro hyetāḥ prabhāmālāvibhūṣitāḥ || 3 ||
[Analyze grammar]

maghā sarvaguṇopetā pūrvā caiva tu phālgunī |
svātī viśākhā varadā dakṣiṇāṃ diśamāśritāḥ || 4 ||
[Analyze grammar]

arcayaṃti sadā devamādityaṃ surapūjitam |
tavāpi śāṃtikaṃ dyotaṃ kurvaṃtu gaganoditāḥ || 5 ||
[Analyze grammar]

anurādhā tathā jyeṣṭhā mūlaṃ sūryapuraḥsarā |
pūrvāṣāḍhā mahāvīryā āṣāḍhā cottarā tathā || 6 ||
[Analyze grammar]

abhijinnāma nakṣatraṃ śravaṇaṃ ca bahuśrutam |
etāḥ paścimato dīptā rājaṃte cānu mūrtayaḥ || 7 ||
[Analyze grammar]

bhāskaraṃ pūjayaṃtyetāḥ sarvakālaṃ subhāvitāḥ |
śāṃtiṃ kurvaṃtu te nityaṃ vibhūtiṃ ca maharddhikām || 8 ||
[Analyze grammar]

dhaniṣṭhā śatabhiṣā tu pūrvabhādrapadā tathā || 9 ||
[Analyze grammar]

uttarā bhādrarevatyau cāśvinī ca mahāmate |
bharaṇī ca mahādevī nityamuttarataḥ sthitāḥ || 10 ||
[Analyze grammar]

sūryārcanaratā nityamādityagatamā nasāḥ |
śāṃtiṃ kurvatu te nityaṃ vibhūtiṃ ca maharddhikām || 11 ||
[Analyze grammar]

meṣo mṛgādhipaḥ siṃho dhanurdīptimatāṃ varaḥ |
pūrveṇa bhāsayaṃtyete sūryayogaparāḥ śubhāḥ |
śāṃtiṃ kurvaṃtu te nityaṃ bhaktyā sūryapadāṃbuje || 12 ||
[Analyze grammar]

vṛṣaḥ kanyā ca paramā makaraścāpi buddhimān |
ete dakṣiṇabhāge tu pūjayaṃti raviṃ sadā |
bhaktyā paramayā nityaṃ śāṃtiṃ kurvaṃtu te sadā || 13 ||
[Analyze grammar]

mithunaṃ ca tulā kuṃbhaḥ paścime ca vyavasthitāḥ |
japaṃtyete sadākālamādityaṃ grahanāya kam || 14 ||
[Analyze grammar]

śāṃtiṃ kurvaṃtu te nityaṃ khakholkājñānatatparāḥ |
satapodattapuṣpābhyāṃ ye smṛtā satataṃ budhaiḥ || 15 ||
[Analyze grammar]

ṛṣayaḥ sapta vikhyātā dhruvāṃtāḥ praramojjvalāḥ |
bhānuprasādātsaṃpannāḥ śāṃtiṃ kurvaṃtu te sadā || 16 ||
[Analyze grammar]

kaśyapo gālavo gārgyo viśvāmitro mahāmuniḥ |
munirdakṣo vaśiṣṭhaśca mārkaṇḍaḥ pulahaḥ kratuḥ || 17 ||
[Analyze grammar]

nārado bhṛgurātreyo bhāradvājaśca vai muniḥ |
vālmīkiḥ kauśiko vātsyaḥ śākalyo'tha punarvasuḥ || 18 ||
[Analyze grammar]

śālaṃkāyana ityete ṛṣayo'tha mahātapāḥ |
sūryadhyānaikaparamāḥ śāṃtiṃ kurvaṃtu te sadā || 19 ||
[Analyze grammar]

munikanyā mahābhāgā ṛṣikanyāḥ kumārikāḥ |
sūryārcanaratā nityaṃ śāṃtiṃ kurvaṃtu te sadā || 20 ||
[Analyze grammar]

siddhāḥ samṛddhatapaso ye cānye vai mahātapāḥ |
vidyādharā mahātmāno garuḍaśca tvayā saha || 21 ||
[Analyze grammar]

ādityaparamā hyete ādityārādhane ratāḥ |
siddhiṃ te saṃprayacchaṃtu āśīrvādaparāyaṇāḥ || 22 ||
[Analyze grammar]

namucirdaityarājedraḥ śaṃkukarṇo mahābalaḥ |
mahānātho'tha vikhyāto daityaḥ paramavīryavān || 23 ||
[Analyze grammar]

grahādhipasya devasya nityaṃ pūjāparāyaṇāḥ |
balaṃ vīryaṃ ca te ṛddhimārogyaṃ ca bruvaṃtu te || 24 ||
[Analyze grammar]

mahāḍhyo yo hayagrīvaḥ prahlādaḥ prabhayānvitaḥ |
tānaikāgnimukho daityaḥ kālanemirmahābalaḥ || 25 ||
[Analyze grammar]

ete daityā mahātmānaḥ sūryabhāvena bhāvitāḥ || |
tuṣṭiṃ balaṃ tathā'rogyaṃ prayacchaṃtu surārayaḥ || 26 ||
[Analyze grammar]

vairocano hiraṇyākṣasturvasuśca sulocanaḥ |
mucakuṃdo mukuṃdaśca daityo raivatakastathā || 27 ||
[Analyze grammar]

bhāvena parameṇemaṃ yajaṃte satataṃ ravim |
satataṃ ca śubhātmānaḥ puṣṭiṃ kurvaṃtu te sadā || 28 ||
[Analyze grammar]

daityapatayo mahābhāgā daityānāṃ kanyakāḥ śubhāḥ |
kumārā ye ca daityānāṃ śāṃtiṃ kurvaṃtu te sadā || 29 ||
[Analyze grammar]

āraktena śarīraṇa raktāṃtāyatalocanāḥ |
mahābhāgāḥ kṛtāṭopāḥ śaṃkhādyāḥ kṛtalakṣaṇāḥ || 30 ||
[Analyze grammar]

anaṃto nāgarājeṃdra ādityārādhane rataḥ |
mahāpāpaviṣaṃ hatvā śāṃtimāśu karotu te || 31 ||
[Analyze grammar]

atipītena dehena visphuradbhogasaṃpadā |
tejasā cātidīptena kṛtasvastikalāṃchanaḥ || 32 ||
[Analyze grammar]

nāgarāṭ takṣakaḥ śrīmānnāmakoṭyā samanvitaḥ |
karotu te mahāśāṃtiṃ sarvadoṣaviṣāpahām || 33 ||
[Analyze grammar]

atikṛṣṇena varṇena sphuṭādhikaṭamastakaḥ |
kaṃṭharekhātrayopeto ghoradaṃṣṭrāyudhodyataḥ || 34 ||
[Analyze grammar]

karkoṭako mahānāgo viṣadarpabalānvitaḥ |
viṣaśastrāgnisaṃtāpaṃ hatvā śāṃtiṃ karotu te || 35 ||
[Analyze grammar]

padmavarṇaḥ padmakāntiḥ phullapadmāyatekṣaṇaḥ |
khyātaḥ padmo mahānāgo nityaṃ bhāskarapūjakaḥ || 36 ||
[Analyze grammar]

sa te śāṃti śubhaṃ śīghramacalaṃ saṃprayacchatu |
śyāmena dehabhāreṇa śrīmatkamalalocanaḥ || 37 ||
[Analyze grammar]

viṣadarpabalonmatto grīvāyāṃ rekhayānvitaḥ |
śaṃkhapālaśriyā dīptaḥ sūryapādābjapūjakaḥ || 38 ||
[Analyze grammar]

mahāviṣaṃ garaśreṣṭhaṃ hatvā śāṃtiṃ karotu te |
atigaureṇa dehena caṃdrārdhakṛtaśekharaḥ || 39 ||
[Analyze grammar]

dīpabhāge kṛtāṭopaśubhalakṣaṇalakṣitaḥ |
kuliko nāma nāgendro nityaṃ sūryaparāyaṇaḥ |
apahṛtya viṣaṃ ghoraṃ karotu tava śāṃtikam || 40 ||
[Analyze grammar]

aṃtarikṣe ca ye nāgā ye nāgāḥ svargasaṃsthitāḥ |
girikaṃdaradurgeṣu ye nāgā bhuvi saṃsthitāḥ || 41 ||
[Analyze grammar]

pātāle ye sthitā nāgāḥ sarve yatra samāhitāḥ |
sūryapādā rcanāsaktāḥ śāṃtiṃ kurvaṃtu te sadā || 42 ||
[Analyze grammar]

nāginyo nāgakanyāśca tathā nāgakumārakāḥ |
sūryabhaktāḥ sumanasaḥ śāṃtiṃ kurvaṃtu te sadā || 43 ||
[Analyze grammar]

ya idaṃ nāmasaṃsthānaṃ kīrtayecchṛṇuyāttathā |
na taṃ sarpā vihiṃsati na viṣaṃ kramate sadā || 44 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 179

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: