Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

śatānīka uvāca |
aho devasya caritaṃ bhāskarasya tvayoditam |
brahmādayo'pi yaṃ nityaṃ pūjayaṃti vidhānataḥ || 1 ||
[Analyze grammar]

brahmā viṣṇuḥ surā brahmaṃstamārādhya divākaram |
dadṛśustasya kiṃbhūtaṃ rūpaṃ yattanmahādbhutam || 2 ||
[Analyze grammar]

sumaṃturuvāca |
ārādhya devamīśānaṃ bhāskaraṃ sūtivācakam |
kaviṣṇū kuruśārdūla jagmatustau himācalam || 3 ||
[Analyze grammar]

gopateraṃtikaṃ vīra prahṛṣṭau vibhudarśane |
kuṃdeṃdusaṃnibhaṃ draṣṭuṃ kaṃjajaścācyutaśca tau || 4 ||
[Analyze grammar]

dadṛśaturmahātmānaṃ caṃdrārdhakṛtaśekharam |
pūjayaṃtaṃ vivasvaṃtaṃ bhāskaraṃ vīravannṛpa || 5 ||
[Analyze grammar]

ārcyocaturmahātmānaṃ kaviṣṇū taṃ trilocanam |
bhobho bhīma suraśreṣṭha paśyāvāmiha cāgatau || 6 ||
[Analyze grammar]

śrutvovāca tayorvākyaṃ kaṃjajasyācyutasya ca |
praṇamya śirasā bhūmau kṛtvā pūjāṃ vidhānataḥ || 7 ||
[Analyze grammar]

uvāca madhuraṃ vākyaṃ śikṣākṣarasamanvitam |
harṣa gadgadayā vācā diśaḥ sannādayanniva || 8 ||
[Analyze grammar]

kimārādhya raviṃ prāptau sarvadevavaraṃ vibhum |
kathyatāṃ nikhilaṃ devau paramaṃ kautukaṃ mama || 9 ||
[Analyze grammar]

dṛṣṭavaṃtau paraṃ kiṃcidrūpaṃ devasya śaṃkaram |
avyayasyāprameyasya bhānoramitatejasaḥ || 10 ||
[Analyze grammar]

niśamya vacanaṃ vīra śaṃkarasya mahātmanaḥ |
ūcatustau mahātmānau kaviṣṇū devasattamau || 11 ||
[Analyze grammar]

na tatpaśyāvahe rūpaṃ yattatparamamadbhutam |
ārādhayitumevāpi hyāgatau teṃtikaṃ ca tam || 12 ||
[Analyze grammar]

tasmādārādhayāmo hi ekībhūya vibhāvasum |
gatvodayagiriṃ puṇyaṃ parvataṃ kanakojjvalam || 13 ||
[Analyze grammar]

śrutvā tu vacanaṃ vīra kaṃjajācyutayorharaḥ |
tathetyāha mahābāho harṣādutphullalocanaḥ || 14 ||
[Analyze grammar]

atha te rājaśārdūla vivigogatayo nṛpa |
jagmustaṃ parvataśreṣṭhamudayācalamāśu vai || 15 ||
[Analyze grammar]

tamāsādya nagaṃ puṇyaṃ śṛṃgaistribhiralaṃkṛtam |
nānā dhātupinaddhāṅgaṃ nānādhātuvibhūṣitam || 16 ||
[Analyze grammar]

ārādhanāya vidhivadyatnaṃ cakrurvibhāvasoḥ |
stuvantaste samarcaṃto dhyāyaṃtaśca vibhāvasum || 17 ||
[Analyze grammar]

divyavarṣasahasrāṃte tapaṃtaḥ saṃsthitā nage |
padmāsanagato brahmā dhyāyamāno divākaram || 18 ||
[Analyze grammar]

sthāṇuvatsaṃsthito bhūmāvūrdhvabāhustrilocanaḥ |
paṃcāgniṃ bhajamānastu sthito viṣṇuravākchirāḥ || 19 ||
[Analyze grammar]

evaṃ varṣasahasrāṃte tapaścakruḥ sudāruṇam |
ārādhayaṃto vidhivadgopatiṃ putramālinam || 20 ||
[Analyze grammar]

atha brahmeśaviṣṇūnāṃ kurvatāṃ tapa uttamam |
tutoṣa bhagavānbhānuruvāca ca mahīpate || 21 ||
[Analyze grammar]

brahmañchaṃbho hare brūta mattaḥ kimabhivāṃchatha |
tuṣṭohaṃ bhavatāṃ dātu mihāyāto varaṃ svayam || 22 ||
[Analyze grammar]

sumaṃturuvāca |
niśamya vacanaṃ bhānoḥ śāṃtaṃ hṛdyaṃ manoramam |
praṇamya śirasā keśā idaṃ vacamabruvan || 23 ||
[Analyze grammar]

kṛtakṛtyā vayaṃ sarve prasādāttava gopate |
tvāmārādhya purā deva tvattaḥ prāpya varaṃ śubham || 24 ||
[Analyze grammar]

utpattisthitināśānāṃ vayaṃ sarve divākara |
saṃbhūyeha samarthā vai tvatprasādānna saṃśayaḥ || 25 ||
[Analyze grammar]

kiṃ tvekaṃ devadeveśa varamicchāmahe vibho |
yatte paramakaṃ rūpaṃ durlabhaṃ durdṛśaṃ tathā || 26 ||
[Analyze grammar]

tasmādasmājjagannātha rūpaṃ darśaya te'cyutam |
sarvadevamayaṃ yatte yattvayoktaṃ purānagha || 27 ||
[Analyze grammar]

teṣāṃ tadvacanaṃ śrutvā brahmaviṣṇvīśabhāṣitam |
darśayāmāsa tadrūpamadbhutaṃ lokapūjitam || 28 ||
[Analyze grammar]

anekavaktraśirasamanekādbhutadarśanam |
sarvadevamayaṃ divyaṃ sarvalokamayaṃ tathā || 29 ||
[Analyze grammar]

bhūḥ pādau dyauḥ śiraścāpi tatrāgnī locane mate |
pādāṃgulyaḥ piśācāśca hastāṃgulyaśca guhyakāḥ || 30 ||
[Analyze grammar]

viśve devāḥ smṛtāstasya jaṃghāsaṃghāḥ surottamāḥ |
yakṣāḥ kukṣiṣu saṃlīnāḥ keśāścāpsarasāṃ gaṇāḥ || 31 ||
[Analyze grammar]

dṛṣṭidhṛṣṭyaśca vipulāḥ keśā vīrāṃśavaḥ smṛtāḥ |
tārakā romarūpāṇi romāṇi ca maharṣayaḥ || 32 ||
[Analyze grammar]

bāhavo vidiśastasya diśaḥ śrotre narādhipa |
aśvinau śravaṇe cāsya nāsā vāyurmahābalaḥ || 33 ||
[Analyze grammar]

prasādaśca kṣamā caiva mano dharmastathaiva ca |
satyamasyābhavadvāṇī jihvā devī sarasvatī || 34 ||
[Analyze grammar]

grīvāditirmahādevī tālū rudraśca vīryavān |
dvāraṃ svargasya nābhirvai mitrastvaṣṭā picaṃḍakaḥ || 35 ||
[Analyze grammar]

mukhaṃ vaiśvānaraścāsya vṛṣaṇau ca bhagastadā |
hṛdayaṃ bhagavānbrahmā hyudaraṃ kaśyapo muniḥ || 36 ||
[Analyze grammar]

pṛṣṭhe'sya vasavo devā marutaḥ sarvasaṃdhiṣu |
sarvacchaṃdāṃsi daśanā jyotīṃṣi vimalā prabhā || 37 ||
[Analyze grammar]

prāṇo rudro mahādevaḥ kukṣau cāsya mahārṇavāḥ |
udare cāsya gaṃdharvā bhujagāśca mahābalāḥ || 38 ||
[Analyze grammar]

lakṣmīrmedhā dhṛtiḥ kāṃtiḥ sarvā vidyāśca vai kaṭau |
lalāṭamasya paramaṃ vayaḥsthānaṃ parātmanaḥ || 39 ||
[Analyze grammar]

sarvajyotīṃṣi jānīhi tapaścakraśca deva rāṭ |
tadetadādidevasya tanau hyāhurmahātmanaḥ || 40 ||
[Analyze grammar]

stanau kukṣau ca vedāśca teṣṭau cāsya makhāḥ smṛtāḥ |
yaṣṭavyapaśubaṃdhāśca dvijānāṃ veṣṭi tāni ca || 41 ||
[Analyze grammar]

sarvadevamayaṃ dṛṣṭvā rūpamarkasya te nṛpa |
brahmā haro harirdevāḥ paraṃ vismayamāgatāḥ || 42 ||
[Analyze grammar]

praṇamya śirasā devaṃ vepamānā dharāṃ gatāḥ |
bhayagadgadayā vācā idaṃ vacanamabruvan || 43 ||
[Analyze grammar]

samīkṣya rūpaṃ te deva bhīmaṃ jvālāsamākulam |
anekamukhabāhūrucaraṇaṃ cakitā vayam || 44 ||
[Analyze grammar]

digjñānaṃ hṛtamasmākaṃ tatprasīda jagatpate |
upasaṃhara viśvātmandraṣṭuṃ śaktā na te vayam || 45 ||
[Analyze grammar]

iti teṣāṃ vacaḥ śrutvā devadevo divākaraḥ |
prasanno bhagavānāha vacastānprahasannidam || 46 ||
[Analyze grammar]

āditya uvāca |
yadetatparamaṃ puṇyamadbhutaṃ lokabhāvanam |
dṛṣṭaṃ bhavadbhirdeveṃdrā mama sarvajaganmayam || 47 ||
[Analyze grammar]

etanmayā prasannena yuṣmākaṃ śreyase'naghāḥ |
darśitaṃ pūjiteneha yogināṃ yanmahālayam || 48 ||
[Analyze grammar]

brahmeśācyutā ucuḥ |
evametanna saṃdeho yathāttha tvaṃ divaspate |
yogināmapi deveśa darśanaṃ hyasya durlabham || 49 ||
[Analyze grammar]

tvāmārādhya jagannāthaṃ nāprāpyamiha vidyate |
tasmātpūjyatamo loke nānyo deveṣu vidyate || 50 ||
[Analyze grammar]

evamuktvā'diteḥ putro jagāmādarśanaṃ raviḥ |
brahmādayopi te harṣaṃ prāpurdevasya darśanāt || 51 ||
[Analyze grammar]

evaṃ brahmādayo devāḥ pūjayitvā divākaram |
gatāste paramāṃ siddhiṃ gaṃdharvā ṛṣayastathā || 52 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 160

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: