Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

śatānīka uvāca |
etanme kautukaṃ brahmanyadvaraṃ brahmaṇe raviḥ |
dattavāṃstava putratvamanvaye kaśyapasya tu || 1 ||
[Analyze grammar]

yāsyāmi dvijaśārdūla prapannatimirāpahaḥ |
etanme mahadāścaryaṃ śaṃsa bhūmiṃ kathaṃ vrajet || 2 ||
[Analyze grammar]

devādīnāṃ praṇetā yo yo bhuvi prasavo vibhuḥ |
sa kathaṃ bhūtale vyoma janmabhāvaṃ gamiṣyati || 3 ||
[Analyze grammar]

kimarthaṃ divyamātmānaṃ janmane sa niyokṣyati |
yaścakraṃ vartayatyeko brahmādīnāṃ manoramam || 4 ||
[Analyze grammar]

sa janmani kathaṃ puṇyāṃ buddhiṃ cakre vidāṃvara |
gopāyanaṃ yatkurute jagataḥ sarvalaukikam || 5 ||
[Analyze grammar]

gobhiḥ pālayate kṛtsnamātmano yaḥ svayaṃ raviḥ || |
mahābhūtāni bhūtātmā yaścakāra dadhāra ca || 6 ||
[Analyze grammar]

agarbhaḥ sa kathaṃ garbhamudare yācate vibhuḥ |
yena gobhiḥ samākrāṃtā vipra lokāścaturdaśa || 7 ||
[Analyze grammar]

sthāpitā jagato mārgāstrivargapravarāstrayaḥ |
yo'ntakāle jagatpītvā kṛtvā vajramayaṃ vapuḥ || 8 ||
[Analyze grammar]

lokamekārṇavaṃ cakre dṛśyate svena karmaṇā |
yaḥ purāṇe purāṇātmā tejasāṃ rūpamāsthitaḥ || 9 ||
[Analyze grammar]

api sṛṣṭvā dvijaśreṣṭha yaḥ sasarja vasuṃdharām |
cakāra ca purā yaśca trailokyamidamavyayaḥ || 10 ||
[Analyze grammar]

dadau kṛtvā vasumatīṃ surāṇāṃ surasattamaḥ |
yaḥ sthito hyanalaṃ pītvā saṃvatsaramayaśca yaḥ |
pātālasthorṇavarasaṃ madhyatoyamayaṃ haviḥ || 11 ||
[Analyze grammar]

sahasraśirasaṃ devaṃ sahasrākṣaṃ sahasraśaḥ |
sahasracaraṇaṃ brahmanyamāhurvai yuge yuge || 12 ||
[Analyze grammar]

mukhādyasya samutpanno vedhā lokapitāmahaḥ |
hariśca vakṣaso yasya lalāṭādyasya śaṃkaraḥ || 13 ||
[Analyze grammar]

yena te nihatā daityā maṃdehā nāma nāmataḥ |
brahmādīnāṃ durādharṣo yaḥ sadā vighnanāśanaḥ || 14 ||
[Analyze grammar]

sarvadevamayaṃ kṛtvā sarvāyudhadharaṃ vapuḥ |
ekacakrarathārūḍho garuḍāgrajasārathiḥ || 15 ||
[Analyze grammar]

karāṃte yo jagatsarvaṃ saha dānavarākṣasam |
prakāśatamamaspṛṣṭaṃ vapuryasya sadā dvija || 16 ||
[Analyze grammar]

pūrvā diśaṃ gato nityamudayācalamakramam |
nāśayedyastu satataṃ tamo lokasya śāṃtaye || 17 ||
[Analyze grammar]

nāśayitvā tamo yastu kriyāḥ sarvāḥ pravartayet |
yoktrāṇi dakṣiṇādīkṣya musalolūkhalāni ca || 18 ||
[Analyze grammar]

gārhapatyena vidhinā tadvaddhāryeṇa karmaṇā |
agnimāhavanīṃ caiva vediṃ caiva kuśaṃ srucam |
prokṣaṇīyavrataṃ caiva avabhṛthaṃ tathaiva ca || 19 ||
[Analyze grammar]

sarvānimāṃśca yaścakre havyabhāgapradānmukhe |
havyādāṃśca surānyajñe kavyādāṃśca pitṝnapi || 20 ||
[Analyze grammar]

bhāgārthe madhudhānāya cakre yo yajñakarmaṇi |
pūṣaṇaṃ ca sutaṃ somaṃ pavitrāmaraṇīmapi || 21 ||
[Analyze grammar]

yajñāni ca dravyāṇi yajñāṃścāpi saṛtvijaḥ |
sadasyānyajamānāṃśca medhāvinastathottamān || 22 ||
[Analyze grammar]

vibabhāja purā sarvaṃ pārameṣṭhayena karmaṇā |
yugānurūpo yaḥ kṛtvā lokānanuvaraṃ kramāt || 23 ||
[Analyze grammar]

kṣaṇānkalāśca kāṣṭhāśca kālavaikalyameva ca |
muhūrtāstithayo māsāḥ pakṣāḥ saṃvatsarāstathā || 24 ||
[Analyze grammar]

ṛtavaḥ kālayogāśca pramāṇaṃ vividhaṃ nṛṣu |
āyuḥ kṣetrāṇyapacayopacayāṃścaiva yo'karot || 25 ||
[Analyze grammar]

sṛṣṭā lokāstrayonaṃtā yena jñānena vartmanā |
sarva bhūtagaṇāḥ sṛṣṭāḥ sarvabhūtātmanā sadā || 26 ||
[Analyze grammar]

praṇāmatrayapūrveṇa yogena ramate ca yaḥ |
yo gatāgatipotena trātāsti jagadīśvaraḥ || 27 ||
[Analyze grammar]

yo gatirvṛṣayuktānāṃ gatiryo'pāpakarmaṇām |
cāturvarṇyaprabhāvaśca vapurhotrasya rakṣitā || 28 ||
[Analyze grammar]

dhātuvaidyasya yo vettā caturāśramasaṃśrayaḥ |
digaṃbarānubhūtaśca vāyurvāyuvibhāvanaḥ || 29 ||
[Analyze grammar]

agnīṣomātmakaṃ jyotiryogīśaḥ kṣaṇadāṃtakaḥ |
yaḥ paraṃ śrūyate jyotiryaḥ paraṃ śrūyate tapaḥ || 30 ||
[Analyze grammar]

yaṃ paraṃ paramaṃ prāhuḥ paramātmānamacyutam |
brahmādibhiḥ stuto devo yaśca daityāṃtakṛdvibhuḥ || 31 ||
[Analyze grammar]

yugāṃteṣvataṃko yastu yaśca lokāṃtakottamaḥ |
seturyo lokasetūnāṃ madhye yo madhyakarmaṇām || 32 ||
[Analyze grammar]

vettā yo vedaviduṣāṃ prabhuryaḥ prabhaviṣṇunām |
saumyabhūtastu saumyānāmagnibhūtognivarcasām || 33 ||
[Analyze grammar]

mānuṣāṇāṃ manobhūtastapobhūtastapasvinām |
vinayo nayavṛttīnāṃ tejastejasvināmapi || 34 ||
[Analyze grammar]

vigraho vigrahāṇāṃ ca gatirgatimatāmapi |
ākāśaprasavo vāyurvāyuḥ prāṇo hutāśanaḥ |
devāhutipradānodyatprāṇāgnistamanāśanaḥ || 35 ||
[Analyze grammar]

rasāddhi śoṇitaṃ bhavati śoṇitānmāṃsamucyate |
māṃsānmajjāvasorjanma majjanosthīni janmataḥ || 36 ||
[Analyze grammar]

asthimajjñaḥ samabhavattato vai śukramādiśet |
śukrādgarbhaḥ samabhavadrasamūlena karmaṇā |
tatrāpaḥ prathamo bhāgaḥ sa saumyo rāśirucyate || 37 ||
[Analyze grammar]

tataḥ kṣmāsaṃbhavo jñeyo dvitīyo rāśirucyate |
śukraṃ somātmakaṃ vidyādātmarūpaṃ yadātmakam || 38 ||
[Analyze grammar]

bhavo rasātmakasteṣāṃ vīryaṃ ca śaśipāvakam |
kaphavarge bhavecchukraṃ pittavarge ca śoṇitam || 39 ||
[Analyze grammar]

kaphasya pṛthivī sthānaṃ pittaṃ nābhau pratiṣṭhitam |
devasya madhyahṛdayaṃ sthānaṃ tu manasaḥ smṛtam |
nābhikoṣṭhāṃtarasthaṃ tu tatra devo divākaraḥ || 40 ||
[Analyze grammar]

manaḥ prajāpatirjñeyaḥ kaphaḥ somo vibhāvyate |
pittamagniḥ smṛto yasmādagnīṣomātmakaṃ jagat || 41 ||
[Analyze grammar]

evaṃ pravartite garbhe vardhiteṃ'budasannibhe |
vāyuḥ praveśaṃ saṃcakre saṃgataḥ paramātmanā || 42 ||
[Analyze grammar]

tatoṃ'gāni visṛjate bibharti parivartayan |
prāṇo'pānaḥ samānaśca udāno vyāna eva ca || 43 ||
[Analyze grammar]

prāṇosya prathamaṃ sthānaṃ vardhayanparivartate |
apānaṃ paścime kāya udānordhvaṃ śarīragaḥ |
vyāno'tha vyāpako dehe samānaḥ sannivartate || 44 ||
[Analyze grammar]

bhūtāvāptistatastasya jāyatīṃdriyagocarā |
pṛthivī vāyurākāśa āpo jyotiśca paṃcamaḥ || 45 ||
[Analyze grammar]

tasyeṃdriyāṇi piṣṭāni svaṃsvaṃ yogaṃ pracakramuḥ |
pārthivaṃ dehamāhustu prāṇātmānaṃ ca mārutam || 46 ||
[Analyze grammar]

nidrā hyākāśayoniśca jalāśraye pravartate |
jyotiścakṣuṣi tajjanma tadaṃśastāmasaḥ smṛtaḥ || 47 ||
[Analyze grammar]

grāmāśca viṣayāścaiva yasya vīryaṃ pravartitam |
evaṃ yaḥ sṛjate lokānsadevāsuramānavān || 48 ||
[Analyze grammar]

sa kathaṃ devadeveśo garbhameṣyati cāṃśumān |
yathodaramadityāstu yaḥ svayaṃ cāviśatpurā || 49 ||
[Analyze grammar]

evaṃ me saṃśayo brahmanneṣa me vismayo mahān |
kathaṃ raviryayau garbhabhāvaṃ dvijavareti me || 50 ||
[Analyze grammar]

āścaryaṃ paramaṃ pṛcche tvāmahaṃ bhāskarasya vai |
bhānorutpattimāścaryaṃ hṛdi me parivartate || 51 ||
[Analyze grammar]

etadāścaryamākhyānaṃ kathayasva mahāmune |
samākhyāhi balaṃ vīrya bhānoramitatejasaḥ || 52 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 157

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: