Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

nārada uvāca |
atha te sampravakṣyāmi pratimāvidhivistaram |
sarveṣāmeva devānāmādityasya viśeṣataḥ || 1 ||
[Analyze grammar]

arcā1 saptavidhā proktā bhaktānāṃ śubhavṛddhaye |
kāñcanī rājatī tāmrī pārthivī śailajā smṛtā || 2 ||
[Analyze grammar]

vārkṣī cālekhyakā ceti mūtisthānāni sapta vai |
vārkṣīvidhānaṃ te vīra varṇayiṣyāmyaśeṣataḥ || 3 ||
[Analyze grammar]

kartranukūle divase saṃvatsaraviśodhite |
śubhairnimittaiḥ śakunaiḥ prasthānaiśca vanaṃ viśet || 4 ||
[Analyze grammar]

kṣīriṇo varjitāḥ sarve durbalāste svabhāvataḥ |
catuṣpatheṣu na grāhyā ye ca putrakavṛkṣakāḥ2 || 5 ||
[Analyze grammar]

devatāyatanasthā ye tathā valmīkasambhavā |
utkīrṇā devatā yeṣu caityavṛkṣāśca ye smṛtāḥ || 6 ||
[Analyze grammar]

śmaśānabhūmijā ye ca pakṣiṇāṃ nilayāśca ye |
sakoṭarāśca ye vṛkṣāḥ śuṣkāgrā ye ca pādapāḥ || 7 ||
[Analyze grammar]

śastreṇa nihatā ye ca kuñjarāśāstathā kṛtāḥ |
sāmādyāḥ sarujo'dhaśca vyādhinaśca tathaiva ca || 8 ||
[Analyze grammar]

akāle puṣpitā ye ca kāle te ca vivarjitāḥ |
śīrṇaparṇāśca taravo rakṣodhvāṃkṣaniṣevitāḥ |
ekaśākhātiśākhāśca triśākhāśca tathādhamāḥ || 9 ||
[Analyze grammar]

madhūko devadāruśca vṛkṣarājaśca candanaḥ |
bilvaścāmrātakaścaiva khadirothāñjanastathā || 10 ||
[Analyze grammar]

nimbaḥ śrīparṇavṛkṣaśca panasaḥ saralo'rjjunaḥ |
raktacandanaparyantāḥ śreṣṭhāḥ syuḥ pratimādrumāḥ || 11 ||
[Analyze grammar]

varṇānāmānupūrvyeṇa dvau dvau vṛkṣau prakīrtitau |
nimbādyāḥ sarvavarṇānāṃ vṛkṣā sādhāraṇāḥ smṛtāḥ || 12 ||
[Analyze grammar]

kathyamānānviśeṣeṇa śṛṇu vīra tathāparān |
suradāruḥ śamī caiva madhūkaścandanastathā |
ete vai taravastāta brāhmaṇānāṃ śubhāḥ smṛtāḥ || 13 ||
[Analyze grammar]

kṣatrasya ca tathāriṣṭaḥ khadirastindukastathā |
aśvatthaśca tathā sāmba drumaḥ karakataḥ śubhaḥ || 14 ||
[Analyze grammar]

vaiśyānāṃ tadvadeva syuḥ khadiraścandanastathā |
puṇyāśca taravaścaite śubhadāstu tathaiva ca || 15 ||
[Analyze grammar]

kesaraḥ sarjakaścāmraḥ śālavṛkṣastathetaraḥ |
ete vai taravaḥ puṇyāḥ śūdrāṇāṃ śubhadāyakāḥ || 16 ||
[Analyze grammar]

liṅgaṃ ca pratimāṃ caivamavasthāpya yathāvidhi |
vṛkṣaṃ cābhimataṃ gatvā pūjayedbalipuṣpakaiḥ || 17 ||
[Analyze grammar]

śucau deśe vivikte ca keśāṃgāravivarjite |
prāgudaksūcake deśe lokakaṣṭavivarjite || 18 ||
[Analyze grammar]

vistīrṇaskandhaviṭapaḥ ṣatravānṛjuvṛddhigaḥ |
ātaṅkahīno vivaśaḥ sattvakparṇaḥ śubhastathā || 19 ||
[Analyze grammar]

svenaiva patitā ye ca hastibhiḥ pātitāstathā |
śuklāśca vahnidagdhāśca pakṣibhiścāpi varjitāḥ || 20 ||
[Analyze grammar]

taravo varjanīyāśca grahītavyāḥ śubhā drumāḥ |
snigdharūpāḥ saparṇāśra sapuṣpāḥ saphalāstathā || 21 ||
[Analyze grammar]

teṣāṃ tu grahaṇaṃ cāṣṭamāseṣu kārttikādiṣu |
bhūtvā śubhadine caiva sopavāso'dhivāsayet || 22 ||
[Analyze grammar]

samantādupalipyātha tasyādhastādvasundharām |
gāyatryā paripūtena paritaḥ prokṣya vāriṇā || 23 ||
[Analyze grammar]

śukle ca paridhūte ca paridhāya ca1 vāsasī |
pūjayedgandhamālyaiśca sadhūpabalikarmabhiḥ || 24 ||
[Analyze grammar]

tataḥ kuśaiḥ paristīrṇe hutvāgnau tasya cāntike |
devadārusamidbhiśca mantreṇānena tattvavit || 25 ||
[Analyze grammar]

oṃ bhūrbhuvaḥ suvariti tato vṛkṣaṃ ca pūjayet |
oṃ prajāpataye satyasadāya nityaṃ śreṣṭhantarātmantsacarācarātman |
sānnidhyamasminkuru deva vṛkṣe sūryāvṛtaṃ maṇḍalamāviśeśca namaḥ || 26 ||
[Analyze grammar]

nārada uvāca |
evaṃ sampūjayityā tu vākyaistaṃ parisāntvayan |
vṛkṣalokasya śāntyarthaṃ gaccha devālayaṃ śubham || 27 ||
[Analyze grammar]

deva tvaṃ sthāsyase tatra cchedadāhavivarjitaḥ |
kāle dhūpapradānena sapuṣpairbalikarmabhiḥ || 28 ||
[Analyze grammar]

lokāstvāṃ pūjayiṣyanti tato yāsyasi nirvṛtim |
vṛkṣamūle kuṭhāraṃ tu dhūpamālyaiḥ prapūjya ca || 29 ||
[Analyze grammar]

pūrvatastu śiraḥ kṛtvā sthāpanīyaḥ prayatnataḥ |
paramānnamodakaudanapalapūpikādibhirbhakṣyaiḥ || 30 ||
[Analyze grammar]

madyaiḥ kusumairdhūpairgandhaiśca taruṃ samabhyarcya | surapitṛpiśācarākṣasabhujaṅgasuragaṇavināyakādyānām || 31 ||
[Analyze grammar]

kṛtvā pūjāṃ rātrau vṛkṣaṃ saṃspṛśya ca brūyāt || 32 ||
[Analyze grammar]

arcāsu devadeva tvaṃ devaiśca parikalpitaḥ |
namaste vṛkṣa pūjeyaṃ vidhivatparigṛhyatām || 33 ||
[Analyze grammar]

yānīha bhūtāni vasanti tāni baliṃ gṛhītvā vidhivatprayuktam |
anyatra vāsaṃ parikalpayantu kṣamantu te cādya namo'stu tebhyaḥ || 34 ||
[Analyze grammar]

prabhātāyāṃ tu śarvaryāṃ punaḥ sampūjya taṃ nagam |
brāhmaṇebhyastato dattvā bhojakebhyaśca dakṣiṇām |
chindyādvanaspatīṃstajjñaistai kṛtasvastivācanaiḥ || 35 ||
[Analyze grammar]

pūrvasyāṃ diśi pāto'sya aiśānyāṃ cāpi yo bhavet |
athavā uttarasyāṃ tu tathā chindyāttu1 nānyathā || 36 ||
[Analyze grammar]

aindryaiśānyorudīcyāṃ caḥ pātastisṛṣu śasyate |
nairṛtyāgneyayāmyāsu dikṣu pāto na śobhanaḥ |
vāyavyāṃ caiva vāruṇyāṃ tasya pātastu madhyamaḥ || 37 ||
[Analyze grammar]

yasya bāhyasthitā śākhā dikṣu naṣṭā catasṛṣu |
vāstupūrvaṃ tataḥ sthitvā tataḥ paścādavasthitā || 38 ||
[Analyze grammar]

avilagnamaśabdaṃ tu patanaṃ tu praśasyate |
utpadyeddvidalaṃ yasya drāvaśca madhuro bhavet || 39 ||
[Analyze grammar]

sarpistailaṃ kṣaredyasya pādapaṃ taṃ vivarjavet |
śubhadaṃ yaduśārdūla śṛṇu tvaṃ kathaye śuci || 40 ||
[Analyze grammar]

vṛkṣaṃ prabhāte salilairniṣiktaṃ pūrvottarasyāṃ diśi sannikṛtya |
madhvājyadigdhena kuṭhārakeṇa pradakṣiṇāṃ śoṣamabhiprahaṇyāt || 41 ||
[Analyze grammar]

pūrvottare'pyuttaradigvibhāge pāte yadā vṛddhikarastadā syāt |
āgneyakoṇakramaśo'gnidāha ugrograrogāḥ sudhanakṣayaśca || 42 ||
[Analyze grammar]

gāruḍe diśi pāṣāṇaṃ kapoto gṛhagodhikā |
sitavarṇaṃ jalaṃ jñeyamaṅguṣṭhābhaṃ bhavetkṛmiḥ |
doṣairetairvinirmuktaṃ mudā kālaṃ samuddharet || 43 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 131

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: