Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

śatānīka uvāca |
yadetaddṛśyate vyoma sūryasya purato dvija |
taducyate kimātmā ca kathaṃbhūtaśca kathyatām || 1 ||
[Analyze grammar]

sumaṃturuvāca |
haṃta vyoma pravakṣyāmi sūryapraharaṇaṃ śubham |
yadātmakaṃ hi yatproktaṃ yathā vasaṃti devatāḥ || 2 ||
[Analyze grammar]

purastācca catuḥśṛṃgaṃ tadvyomāyatanaṃ raveḥ |
vyomaśabdaṃ catuḥśṛṃgaṃ sarvadevamayaṃ ca yat || 3 ||
[Analyze grammar]

gairikārṇavasaṃbhūtaṃ yadaṃtargarbhamāśritam |
tatrotpannamidaṃ vyoma kalervyoma mahī smṛtā || 4 ||
[Analyze grammar]

varuṇasya yathā pāśo huṅkāro vedhaso yathā |
viṣṇoścāpi yathā cakraṃ triśūlaṃ tryaṃbakasya ca || 5 ||
[Analyze grammar]

indrasya ca yathā vajraṃ tathā vyoma raveḥ smṛtam |
tasminvyomni trayastriṃśatkrīḍanto yajñiyāḥ surāḥ || 6 ||
[Analyze grammar]

haraśca varṣaśuddhaśca tryaṃbakaścāparājitaḥ |
vṛṣākapiśca śaṃbhuśca kapardī raivatastathā |
īśvaro bhuvanaścaite rudrā ekādaśa smṛtāḥ || 7 ||
[Analyze grammar]

ādityānāṃ ca nāmāni viṣṇoścakrasya dīyatām |
aryamā ca tathā mitro bhago'tha varuṇastathā || 8 ||
[Analyze grammar]

vivasvāntsavitā caiva pūṣā tvaṣṭā tathaiva ca |
aṃśo bhagaścātitejā ādityā dvādaśa smṛtāḥ || 9 ||
[Analyze grammar]

dhruvo dharaśca somaśca āpaścaivā'nilo'nalaḥ |
pratyūṣaśca prabhātaśca vasavo'ṣṭau prakīrtitāḥ || 10 ||
[Analyze grammar]

nāsatyaścaiva dasraśca smṛtau dvāvaśvināvubhau |
viśvedevānpravakṣyāmi nāmatastānnibodhata || 11 ||
[Analyze grammar]

kraturdakṣo vasuḥ satyaḥ kālakāmau dhṛtiḥ kuruḥ |
śaṅkumātro vāmanaśca viśvedevā daśa smṛtāḥ || 12 ||
[Analyze grammar]

vartamānā ime devā bhaviṣyānantare śṛṇu |
yamaśca tuṣitāścaiva1 vasavo2 vaśavartinaḥ || 13 ||
[Analyze grammar]

satyāśca bhūtarajasaḥ sādhyāśca tadanantarā |
ṣaṭsu manvantareṣvevaṃ devā dvādaśadvādaśa || 3 ||
[Analyze grammar]

pārāvatāstathā cānye te hyāsaṃstuṣitaiḥ saha || 14 ||
[Analyze grammar]

sādhyāndevānpravakṣyāmi nāmatastānnibodha me |
mano'numantā prāṇaśca naro nārāyaṇastathā || 15 ||
[Analyze grammar]

vṛttilambo manuścaiva samo4 dharmaśca vīryavān |
vittasvāmī prabhuścaiva sādhyā dvādaśa kīrtitāḥ || 16 ||
[Analyze grammar]

ete yajñabhujo devāḥ sarvalokeṣu pūjitāḥ |
ādityāmeva te dhīra kaśyapasyātmajāḥ smṛtāḥ || 17 ||
[Analyze grammar]

viśve ca vasavaḥ sādhyā vijñeyā dharmasūnavaḥ |
evaṃ dharmasutaḥ somastṛtīyo vasuriṣyate || 18 ||
[Analyze grammar]

dharmo'pi brahmaṇaḥ putraḥ purāṇe niścayaṃ gataḥ |
atha cendrānvasūṃścaiva nāmabhiśca nibodha me || 19 ||
[Analyze grammar]

svāyambhuvo manuḥ pūrvaḥ tataḥ svārociṣaḥ smṛtaḥ |
uttamastāmasaścaiva raivataścākṣuṣastathā || 20 ||
[Analyze grammar]

ityete ṣaḍatikrāntāḥ saptamaḥ sāmprato manuḥ |
vaivasvateti vijñeyo bhaviṣyāḥ sapta cāpare || 21 ||
[Analyze grammar]

eṣāmādyorkasāvarṇirbrahmasāvarṇireva ca |
tasmācca bhavasāvarṇirdharmasāvarṇirityuta || 22 ||
[Analyze grammar]

pañcamo dakṣasāvarṇiḥ sāvarṇiḥ5 pañca kīrtitāḥ |
raucyo bhauvyaśca dvāvanyāvityete manavaḥ smṛtāḥ || 23 ||
[Analyze grammar]

indrastu viṣṇubhugjñeyo vidyutistadanantaram |
vibhuḥ prabhuścaiva śikhī tathaiva ca manojavaḥ || 24 ||
[Analyze grammar]

ojasvī sāmpratisvindro balirbhāvyastataḥ param |
adbhutastridivaścaiva daśamastvindra ucyate || 25 ||
[Analyze grammar]

susāttvikaśca1 kīrtiśca śatadhāmā2 divaspatiḥ |
iti bhūtā bhaviṣyāśca indrā jñeyāścaturdaśa || 26 ||
[Analyze grammar]

kaśyapo'trirvaśiṣṭhaśca bharadvājaśca gautamaḥ |
viśvāmitro jamadagniḥ saptaite ṛṣayaḥ smṛtāḥ || 27 ||
[Analyze grammar]

ataḥ paraṃ pravakṣyāmi maruto'gniparigrahān |
pravahothāvahaścaiva udvahaḥ saṃvahastathā || 28 ||
[Analyze grammar]

vivaho nivahaścaiva parivāhastathaiva ca |
antarikṣacarā3 hyete pṛthaṅmārgavisāriṇaḥ || 29 ||
[Analyze grammar]

sūryo'gniśca śucirnāmnā vaidyutaḥ pāvakaḥ smṛtaḥ |
nirmanthaḥ pavamāno'gnistrayaḥ proktā imegnayaḥ || 30 ||
[Analyze grammar]

agnīnāṃ putrapautrāstu catvāriṃśattathaiva tu |
marutāmapi sarveṣāṃ vijñeyāḥ saptasaptakāḥ || 31 ||
[Analyze grammar]

ṛtuḥ saṃvatsaro'hyagnirṛtavastasya jajñire |
ṛtuputrāśca vai pañca iti sargaḥ sanātanaḥ || 32 ||
[Analyze grammar]

saṃvatsarastu prathamo dvitīyaḥ parivatsaraḥ |
idvatsarastṛtīyastu caturthastvanuvatsaraḥ || 33 ||
[Analyze grammar]

pañcamo vatsarasteṣāmityevaṃ pañca te smṛtāḥ |
teṣu saṃvatsaro hyagniḥ sūryastu parivatsaraḥ || 34 ||
[Analyze grammar]

soma idvatsarasteṣāṃ vāyuścaivānuvatsaraḥ |
rudrastu vatsaro jñeyaḥ pañcaitā yugadevatāḥ || 35 ||
[Analyze grammar]

ārtavā pitaro jñeyā ye jātāḥ ṛtusūnavaḥ |
pitāmahāstu vijñeyāḥ pañcābdā brahmaṇaḥ sutāḥ || 36 ||
[Analyze grammar]

saumyā barhiṣadaścaiva agniṣvāttāśca ye trayaḥ |
ete vai pitarasteṣāṃ ye jīvatpitṛkā narāḥ || 37 ||
[Analyze grammar]

ādityaścaiva somaśca lohitāṅgo budhastathā |
bṛhaspatiśca śukraśca tathā helisutaśca yaḥ || 38 ||
[Analyze grammar]

uparāgaḥ śikhī cobhau navaite nu grahāḥ smṛtāḥ |
trailokyasya tvime nityaṃ bhāvābhāvanivedakāḥ || 39 ||
[Analyze grammar]

ādityaścaiva somaśca dvāvetau maṇḍalagrahau |
rāhuśchāyāgrahasteṣāṃ śeṣāstārā grahāḥ smṛtāḥ || 40 ||
[Analyze grammar]

nakṣatrādhipatiḥ somo graharājo divākaraḥ |
paṭhyate cāgnirāditya udakaścandramāḥ smṛtaḥ || 41 ||
[Analyze grammar]

ādityaḥ paṭhyate brahmā viṣṇusteṣāṃ tu candramāḥ |
maheśvarastu vijñeyastṛtīyastārakagrahaḥ || 42 ||
[Analyze grammar]

kaśyapasya sutaḥ sūryaḥ somo dharmasutaḥ smṛtaḥ |
devāsuragurū dvau tu nāmatastau1 mahāgrahau || 43 ||
[Analyze grammar]

prajāpatisutāvetāvubhau śukrabṛhaspatī |
budhaḥ somātmajaḥ śrīmāñchanī ravisutaḥ smṛtaḥ || 44 ||
[Analyze grammar]

siṃhikāyāḥ suto rāhuḥ ketustu brahmaṇaḥ sutaḥ |
sarveṣāṃ ca grahāṇāṃ hi adhastāccarate raviḥ || 45 ||
[Analyze grammar]

tato dūraṃ smṛtaṃ tāvadvidhornakṣatramaṇḍalam |
nakṣatrebhyaḥ kujabudhau śvetāhvastadanantaram || 46 ||
[Analyze grammar]

tasmānmāheśvaraścorddhvaṃ dhiṣaṇastadanantaram |
kṛṣṇaścordhvaṃ tatastasmādatha citraśikhaṇḍijaḥ || 47 ||
[Analyze grammar]

eṣāmeva kramaḥ proktāścāsaktaṃ tridivaṃ dhruve |
ādityanilayo rāhuḥ kadācitsomamārgagaḥ || 48 ||
[Analyze grammar]

sūryamaṇḍalasaṃsthastu1 śikhī sarpati sarvadā |
navayojanasāhasro vistāro bhārgavasya2 tu || 49 ||
[Analyze grammar]

dviguṇaḥ sūryavistārādvistāraḥ śaninaḥ smṛtaḥ |
triguṇaṃ3 maṃḍalaṃ jñeyaṃ nākṣatraṃ vistarādvidhoḥ || 50 ||
[Analyze grammar]

nakṣatramaṇḍalāttatra pādahīno bṛhaspatiḥ |
bṛhaspateḥ pādahīnaḥ śukroṅgāraka eva hi || 51 ||
[Analyze grammar]

vistāro maṇḍalānāṃ tu pādahīnastayorbudhaḥ |
budhatulyāni ṛkṣāṇi sarvaṛkṣāṇi yāni tu || 52 ||
[Analyze grammar]

yojanānyardhamātrāṇi tebhyo hrasvaṃ na vidyate |
rāhuḥ sūryapramāṇaśca kadācitsomasannibhaḥ || 53 ||
[Analyze grammar]

nakṣatragrahamānastu1 ketustvaniyataḥ smṛtaḥ |
avijñātagatiścaiva cañcalatvannarādhipa || 54 ||
[Analyze grammar]

tathālakṣitarūpastu bahurūpadharo hi saḥ |
bhūrlokaḥ pṛthivī proktā antarikṣaṃ bhuvaḥ smṛtam || 55 ||
[Analyze grammar]

svarlokastridivaṃ jñeyaṃ śeṣādūrdhvaṃ yathākramam |
bhūpatistu sadā tvagnistenāsau bhūpatiḥ smṛtaḥ || 56 ||
[Analyze grammar]

vāyurnabhaspatistena tathā sūryo divaspatiḥ |
gandharvāpsarasaścaiva guhyakāḥ siddharākṣasāḥ || 57 ||
[Analyze grammar]

bhūrlokavāsinaḥ sarve antarikṣacarāñchṛṇu |
marutaḥ saptamaskaṃdhe rudrāstatraiva cāśvinau || 58 ||
[Analyze grammar]

ādityā vasavaḥ sarve tathaiva ca gavāṃ gaṇāḥ |
caturthe tu maharloke vasante kalpavāsinaḥ || 59 ||
[Analyze grammar]

prajānāṃ patibhiḥ sarveḥ sahitāḥ kurunandana |
janaloke pañcame ca vasante bhūmidāḥ sadā || 60 ||
[Analyze grammar]

ṛtuḥ sanatkumārādyā vairājabhra tathāśrayāḥ |
satyastu saptame loke hyapunarmārgagāminām || 61 ||
[Analyze grammar]

brahmalokaḥ samākhyāto hyapratīghātalakṣaṇaḥ |
itihāsavido yatra krīḍante kurunandana || 62 ||
[Analyze grammar]

śṛṇvanti ca purāṇāni ye sadā bhīmanaṃdana |
mahītalātsahasrāṇāṃ śatādūrdhvaṃ divākaraḥ || 63 ||
[Analyze grammar]

śatayojanakoṭyastu1 bhūmerūrdhvaṃ dhruvaḥ sthitaḥ |
tato viṃśatilakṣastu trailokyotsedha ucyate || 64 ||
[Analyze grammar]

dviguṇaistu sahasraistu yojanānāṃ śateṣu ca |
lokāṃtaramatho caivaṃ dhruvādūrdhvaṃ vidhīyate || 65 ||
[Analyze grammar]

devadānavagandharvā yakṣarākṣasapannagāḥ |
bhūtā vidyādharāścaiva aṣṭau te devayonayaḥ || 66 ||
[Analyze grammar]

yasminvyomni tvime lokāḥ sapta vai sampratiṣṭhitāḥ |
marutaḥ pitaro hyete tasminnevāgnayo grahāḥ || 67 ||
[Analyze grammar]

yāstvapyetāḥ samākhyātā mayāṣṭau devayonayaḥ |
mūrtāścāmūrtayaścaiva sarvāstā vyomni saṃsthitāḥ || 68 ||
[Analyze grammar]

evaṃvidhamidaṃ vyoma sarvavyomamayaṃ smṛtam |
sarvadevamayaṃ caiva sarvagrahamayaṃ tathā || 69 ||
[Analyze grammar]

tasmādyo hyarcayedvyoma tena sarve'rcitāḥ surāḥ |
tasmātsarvaprayatnena śubhārthī vyoma cārcayet || 70 ||
[Analyze grammar]

yastvarcate sadā vyoma bhaktyā śraddhāsamanvitaḥ |
vṛṣadhvajasado rājansa gacchennātra saṃśayaḥ || 71 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 125

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: