Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

viṣṇuruvāca |
surajyeṣṭha punarbrūhi yatpṛcchāmyahamāditaḥ |
yatphalaṃ samavāpnoti kārayitvā ravergṛham || 1 ||
[Analyze grammar]

devārcāṃ kārayitvā tu yatpuṇyaṃ puruṣo'śnute |
pūjayitvā ca vidhivadanulipya ca yatphalam || 2 ||
[Analyze grammar]

kāni mālyāni śastāni kāni nārhati bhāskaraḥ |
ke dhūpā bhānudayitāḥ ke varjyāśca jagatpateḥ || 3 ||
[Analyze grammar]

upacāraphalaṃ kiṃ syātkiṃ phalaṃ gītavādite |
ghṛtakṣīrādinā yattu snāpite bhāskare phalam || 4 ||
[Analyze grammar]

yathopalepanādau ca phalamabhyukṣitena tu |
divākaragṛhe tāta tadaśeṣaṃ vadasva me || 5 ||
[Analyze grammar]

brahmovāca |
sādhu vatsa yadetattvaṃ mārtaṇḍasyeha pṛcchasi |
śuśrūṣaṇe vidhiṃ puṇyaṃ tadihaikamanāḥ śṛṇu || 6 ||
[Analyze grammar]

yastu devālayaṃ bhānordārvaṃ śailamathāpi vā |
kārayenmṛnmayaṃ cāpi tasya puṇyaphalaṃ śṛṇu || 7 ||
[Analyze grammar]

ahanyahani yajñena yajato yanmahatphalam |
prāpnoti tatphalaṃ bhānoryaḥ kārayati mandiram || 8 ||
[Analyze grammar]

kulānāṃ śatamāgāmi samatītaṃ kulaṃ śatam |
kārayedbhagavaddhāma sa nayedarkalokatām || 9 ||
[Analyze grammar]

saptajanmakṛtaṃ pāpaṃ svalpaṃ vā yadi vā bahu |
bhānorālayavinyāsaprārambhādeva naśyati || 10 ||
[Analyze grammar]

saptalokamayo bhānustasya yaḥ kurute gṛham || 1 ||
[Analyze grammar]

pratiṣṭhāṃ samavāpnoti sa naraḥ sāptalaukikīm || 11 ||
[Analyze grammar]

praśastadeśabhūbhāge praśastaṃ bhavanaṃ raveḥ |
kārayedakṣayāṃllokānsa naraḥ pratipadyate || 12 ||
[Analyze grammar]

iṣṭakācayavinyāso yāvadvarṣāṇi tiṣṭhati |
tāvadvarṣasahasrāṇi tatkarturdivi saṃsthitiḥ || 13 ||
[Analyze grammar]

pratimāṃ lakṣaṇavatīṃ yaḥ kārayati mānavaḥ |
divākarasya tallokamakṣayaṃ pratipadyate || 14 ||
[Analyze grammar]

ṣaṣṭirvarṣasahasrāṇāṃ sahasrāṇi sa modate |
loke sumanasāṃ vīra pratyekaṃ madhusūdana || 15 ||
[Analyze grammar]

pratiṣṭhāpya raverarcāṃ supraśaste niveśane |
puruṣaḥ kṛtakṛtyo'sti na doṣaphalamaśnute || 16 ||
[Analyze grammar]

ye bhaviṣyanti ye'tītā ākalpaṃ puruṣāḥ kule |
tāṃstārayati saṃsthāpya devasya pratimāṃ raveḥ || 17 ||
[Analyze grammar]

anuśiṣṭāḥ kila purā yamena yamakiṅkarāḥ |
pāśadaṇḍakarāḥ kṛṣṇa prajāsaṃyamanodyatāḥ || 18 ||
[Analyze grammar]

yama uvāca |
viharantu yathānyāyaṃ niyogo me'nupālyatām |
nājñābhaṅgaṃ kariṣyanti bhavatāṃ jantavaḥ kvacit || 19 ||
[Analyze grammar]

kevalaṃ ye jaganmūlaṃ vivasvantamupāśritāḥ |
bhavadbhiḥ parihartavyāsteṣāṃ naiveha saṃsthitiḥ || 20 ||
[Analyze grammar]

ye tu vaivasvatā loke taccittāstatparāyaṇāḥ |
pūjayanti sadā bhānuṃ te ca tyājyā sudūrataḥ || 21 ||
[Analyze grammar]

tiṣṭhaṃśca prasvapangacchannuttiṣṭhanskhalite kṣute |
saṅkīrtayati devaṃ yaḥ sa nastyājyaḥ sudūrataḥ || 22 ||
[Analyze grammar]

nityanaimittikairdevaṃ ye yajanti tu bhāskaram |
na cālokyā bhavadbhiste yaddhyānaṃ haṃti vo gatim || 23 ||
[Analyze grammar]

ye puṣpadhūpavāso'bhirbhūṣaṇaiścāpi vallabhaiḥ |
arcayanti na te grāhyā matpituste parigrahāḥ || 24 ||
[Analyze grammar]

upalepanakartāraḥ kartāro mārjanasya ye |
arkālaye parityājyaṃ teṣāṃ tripuruṣaṃ kulam || 25 ||
[Analyze grammar]

ye vāyatanaṃ bhānoḥ kāritaṃ tatkulodbhavaḥ |
pumānna nāvalokyo vai bhavadbhirduṣṭacakṣuṣā || 26 ||
[Analyze grammar]

yenārcā bhagavadbhaktyā matpituḥ kāritā śubhā |
narāṇāṃ tatkulaṃ vīrāḥ sadā tyājyaṃ sudūrataḥ || 27 ||
[Analyze grammar]

bhavatāṃ bhramatāṃ yatra bhānusaṃśrayamudrayā |
na cājñābhaṅgakṛtkaścidbhaviṣyati naraḥ kvacit || 28 ||
[Analyze grammar]

ityuktāḥ kiṅkarāstena yamena sumahātmanā |
anāśritya vacaḥ kṛṣṇaḥ satrājitamatho gatāḥ || 29 ||
[Analyze grammar]

tasya te tejasā sarve bhānorbhaktasya suvrata |
mohitāḥ patitā bhūmau yathā ca vihagā nagāt || 30 ||
[Analyze grammar]

etāṃ mahāphalāṃ yorcāṃ bhānoḥ kārayate naraḥ |
tavākhyānaṃ mahābāho gṛhaṃ kārayituśca yat || 31 ||
[Analyze grammar]

yajñā narāṇāṃ pāpaughanāśakāḥ sarvakāmadāḥ |
tathaiveṣṭo jagadbhānuḥ sarvayajñamayo raviḥ || 32 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 113

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: