Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

brahmovāca |
kṛṣṇapakṣe tu māghasya sarvāptiṃ saptamīṃ śṛṇu |
yāmupoṣya samāpnoti sarvānkāmāṃstathā parān || 1 ||
[Analyze grammar]

pākhaṇḍādibhirālāpaṃ na kuryādbhānutatparaḥ |
pūjayetpraṇato devamekāgramanasā śubham || 2 ||
[Analyze grammar]

māghādyaiḥ pāraṇaṃ māsaiḥ ṣaḍbhiḥ sāṃkrāntikaṃ smṛtam |
mārtaṇḍaḥ prathamaṃ nāma dvitīyaṃ kaḥ prakīrtitam || 3 ||
[Analyze grammar]

tṛtīyaṃ citrabhānuśca vibhāvasurataḥ param |
bhageti pañcamaṃ jñeyaṃ ṣaṣṭhaṃ haṃsaḥ sa ucyate || 4 ||
[Analyze grammar]

pūrṇeṣu ṣaṭsu māseṣu pañcagavyamudāhṛtam |
snāne ca prāśane caiva praśastaṃ pāpanāśanam || 5 ||
[Analyze grammar]

praṇāmaṃ devadevasya kṛtvā pūjāṃ yathāvidhi |
viprāya dakṣiṇāṃ dadyācchraddadhānaśca śaktitaḥ || 6 ||
[Analyze grammar]

pāraṇānte ca devasya prīṇanaṃ bhaktipūrvakam |
kurvīta bhaktyā vidhivadravibhaktyā tu gṛhyate || 7 ||
[Analyze grammar]

naktabhojī tathā viṣṇo tailakṣāravivarjitaḥ |
kṛṣṇa jāgaraṇaṃ rātrau saptamyāmatha vā dine || 8 ||
[Analyze grammar]

etāmuṣityā dharmajño haṃsaprīṇanatatparaḥ |
sarvānkāmānavāpnoti sarvapāpaiḥ pramucyate || 9 ||
[Analyze grammar]

yataḥ sarvamavāpnoti yadyadicchati cetasā |
ato lokeṣu vikhyātā sarvārthāvāptisaptamī || 10 ||
[Analyze grammar]

kṛtābhilaṣitā hyeṣā prārabdhā dharmatatparaiḥ |
pūrayatyakhilānkāmānsaṃśrutā ca dinedine || 11 ||
[Analyze grammar]

tamārādhayasva raviṃ tathātha garuḍadhvaja |
yathārādhitavānbhānuṃ bhagaṇādhipatiḥ purā || 12 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 108

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: