Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

brahmovāca |
yā tu mārgaśire māsi śuklapakṣe tu saptamī |
nandā sā kathitā vīra sarvānandakarī śubhā || 1 ||
[Analyze grammar]

pañcamyāmekabhaktaṃ tu ṣaṣṭhyāṃ naktaṃ prakīrtitam |
saptamyāmupavāsaṃ tu kīrtayanti manīṣiṇaḥ || 2 ||
[Analyze grammar]

pāraṇānyatra vai trīṇi śaṃsantīha manīṣiṇaḥ |
mālatīkusumānīha sugandhaṃ candanaṃ tathā || 3 ||
[Analyze grammar]

karpūrāgarusammiśraṃ dhūpaṃ cātra vinirdiśet |
dadhyodanaṃ sakhaṇḍaṃ ca naivedyaṃ bhāskarapriyam || 4 ||
[Analyze grammar]

tameva dadyādviprebhyo'śnīyācca tadanu svayam |
dhūpārthaṃ bhāskarasyaiṣa prathame pāraṇe vidhiḥ || 5 ||
[Analyze grammar]

palāśapuṣpāṇi vibho dhūpo yaḥ śakya eva ca |
karpūraṃ candanaṃ kuṣṭhamaguruḥ sihlakaṃ tathā || 6 ||
[Analyze grammar]

sagranthi vṛṣaṇaṃ bhīma kuṃkumaṃ gṛñjanaṃ tathā |
harītakī tathā bhīma eṣa pakṣaka ucyate || 7 ||
[Analyze grammar]

dhūpaḥ prabodha ādiṣṭo naivedyaṃ khaṇḍamaṇḍakāḥ |
kṛṣṇāgaruḥ sitaṃ kañjaṃ bālakaṃ vṛṣaṇaṃ tathā || 8 ||
[Analyze grammar]

caṃdanaṃ tagaro mustā prabodhaśarkarānvitā |
bhojayedbrāhmaṇāṃścāpi khaṇḍakhādyairgaṇādhipa |
nimbapatraṃ tu samprāśya tato bhuñjīta vāgyataḥ || 9 ||
[Analyze grammar]

pāraṇasya dvitīyasya vidhireṣa prakīrtitaḥ || 10 ||
[Analyze grammar]

nīlotpalāni śubhrāṇi dhūpaṃ gauggulamāharet |
naivedyaṃ pāyasaṃ deyaṃ1 prītaye bhāskarasya tu || 11 ||
[Analyze grammar]

vilepanaṃ candanaṃ tu prāśane vidhirucyate |
tṛtīyasyāpi te vīra kathito vidhiruttamaḥ || 12 ||
[Analyze grammar]

śṛṇu nāmāni devasya pāvanāni nṛṇāṃ sadā |
viṣṇurbhagastathā dhātā prīyatāmudgirecca vai || 13 ||
[Analyze grammar]

anena vidhinā yastu kuryātprayatamānasaḥ |
sakāmāniha samprāpya nandate śāśvatī samāḥ || 14 ||
[Analyze grammar]

tataḥ sūryasado gatyā nandate nandavardhana |
eṣā tu nandajananī tavākhyātā bhayā śiva || 15 ||
[Analyze grammar]

yāmupoṣya tato bhuktvā nandate haṃsamāpya vai || 16 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 100

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: