Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

brahmovāca |
atrākhyānamuśantīha saṃvādaṃ gaṇapuṅgava |
pitāmahakumārābhyāṃ puṇyaṃ pāpaharaṃ śivam || 1 ||
[Analyze grammar]

sraṣṭāraṃ sarvalokānāṃ sukhāsīnaṃ pitāmaham |
praṇamya śirasā devaṃ śraddhābhaktisamanvitaḥ || 2 ||
[Analyze grammar]

kumāro devaśārdūla idaṃ vacanamabravīt |
gato'hamadya bhagavandraṣṭuṃ devaṃ divākaram || 3 ||
[Analyze grammar]

kṛtvā pradakṣiṇaṃ devaḥ sa mayā pūjito raviḥ |
praṇamya śirasā bhaktyā parayā śraddhayā vibho || 4 ||
[Analyze grammar]

anujñātastatastena sukhāsīno hyahaṃ sthitaḥ |
āsīnena mayā tatra dṛṣṭamāścaryamadbhutam || 5 ||
[Analyze grammar]

kāñcanena vimānena kiṅkiṇījālamālinā |
maṇimuktāvicitreṇa vaidūryavaravedinā || 6 ||
[Analyze grammar]

āgataṃ puruṣaṃ tatra dṛṣṭvā devo divākaraḥ || 1 ||
[Analyze grammar]

sasambhramaṃ samutthāya āsanādeva sattama || 7 ||
[Analyze grammar]

gṛhītvā1 dakṣiṇe pāṇau purataḥ prāpya taṃ naram |
śirasyāghrāya deveśa pūjayāmāsa vai raviḥ || 8 ||
[Analyze grammar]

upaviṣṭaṃ tu taṃ bhānuridaṃ vacanamabravīt |
susvāgataṃ bhadra sukhakṛtā prītāstvayā vayam || 9 ||
[Analyze grammar]

samīpe mama tiṣṭha tvaṃ yāvadābhūtasaṃplavam |
punaryāsyasi tatsthānaṃ yatra brahmā svayaṃ sthitaḥ || 10 ||
[Analyze grammar]

etasminnaṃtare cānyo vimānavaramāsthitaḥ |
āgataḥ puruṣo devo yatra tiṣṭhati bhāskaraḥ || 11 ||
[Analyze grammar]

sa cāpyevaṃ naro deva pūjito bhānunā tadā |
sāmapūrvaṃ tathoktastu praśrayāvanataḥ sthitaḥ || 12 ||
[Analyze grammar]

tatra me kautukaṃ jātaṃ dṛṣṭvā pūjāṃ kṛtāṃ tayoḥ |
bhānunā devaśārdūla pṛṣṭo bhānurmayā tataḥ || 13 ||
[Analyze grammar]

kimanena kṛtaṃ deva yo'yaṃ pūrvamihāgataḥ |
narastatra sakāśaṃ vai yasya tuṣṭo bhavādṛśām || 14 ||
[Analyze grammar]

yadasya bhavatā pūjā kṛtā hi svayameva tu |
atra me kautukaṃ jātaṃ vismayaśca viśeṣataḥ || 15 ||
[Analyze grammar]

tathaivāsya kṛtā pūjā dvitīyasya narasya ca |
sarvathā puṇyakarmāṇāvimau naravarottamau || 16 ||
[Analyze grammar]

brahmaviṣṇuśivādyaistu pūjyate bhagavānsadā |
yastvamābhyāṃ paraṃ pūjāṃ kṛtavāndevasattama || 17 ||
[Analyze grammar]

kathyatāṃ mama deveśa kimetau karma cakratuḥ |
yasyedṛkparamaṃ puṇyaṃ phalaṃ divyamavāpatuḥ |
śrutvā tadvacanaṃ deva idaṃ vacanamabravīt || 18 ||
[Analyze grammar]

sūrya uvāca |
sādhu pṛṣṭo'smi bhavatā karmaṇo nirṇayaṃ param || 19 ||
[Analyze grammar]

yadanena kṛtaṃ karma nareṇa munisattama |
yo'sau sūryamihāyātastacchṛṇuṣva mahāmate || 20 ||
[Analyze grammar]

yeyaṃ madaṃśasambhūtaiḥ pārthivaiḥ pālitā sadā |
ayodhyā nāma nagarī prakhyātā pṛthivītale || 21 ||
[Analyze grammar]

tatrāsau vaiśyajātīyo dhanapāla iti smṛtaḥ |
tasyāḥ puryāṃ dvijaśreṣṭha divyamāyatanaṃ vyadhāt1 || 22 ||
[Analyze grammar]

tasminnāyatane divye hyāmnāyārthaṃ tathāśritaḥ |
brāhmaṇānāṃ viśiṣṭānāṃ pūjayityā kadambakam || 23 ||
[Analyze grammar]

itihāsapurāṇābhyāṃ vācakaṃ ca viśeṣataḥ |
pūjayitvā dvijaśreṣṭhaṃ munaśreṣṭhaṃ mahāmunim || 24 ||
[Analyze grammar]

pustakaṃ cāpi sampūjya gandhapuṣpopahārataḥ |
tasya viprakadambasya vyāsasya ca yathāgrataḥ || 25 ||
[Analyze grammar]

prakalpyokto dvijo'nena pāṭhako2 vācakottamaḥ |
eṣa tiṣṭhati deveśaḥ sahasrakiraṇo raviḥ || 26 ||
[Analyze grammar]

cāturvarṇyamidaṃ vāpi śrotukāmaṃ kadambakam |
tiṣṭha ceha dvijaśreṣṭha kuru pustakavācanam || 27 ||
[Analyze grammar]

yena me varado bhānuḥ3 sapta janmāni vai bhavet |
yāvatsaṃvatsaraṃ vipra pragṛhya vṛttimuttamām || 28 ||
[Analyze grammar]

svarṇaniṣkaśataṃ vipra tato dāsye tathāparam |
pūrṇe varṣe dvijaśreṣṭha śreyo'rthamahamātmanaḥ || 29 ||
[Analyze grammar]

evaṃ pravartite tasminpuṇye pustakavācane |
ṣaṇmāsāgatamātre tu kāle suravarottama |
tathaivāntarataścāyaṃ kāladharmamupeyivān || 30 ||
[Analyze grammar]

mayā cāsya vimānaṃ tu preṣitaṃ kurvato vratam |
ityeṣā karmaṇastuṣṭiḥ puṇyākhyānakajārcitā || 31 ||
[Analyze grammar]

gandhapuṣpopahāraistu na tathā jāyate mama |
prītirdevavara śreṣṭha purāṇaśravaṇe yathā || 32 ||
[Analyze grammar]

gosuvarṇahiraṇyānāṃ vastrāṇāṃ cāpi kṛtsnaśaḥ |
grāmāṇāṃ nagarāṇāṃ ca dānaṃ prītikaraṃ mama || 33 ||
[Analyze grammar]

na tathā syātsuraśreṣṭha yathā prītikaraṃ guha |
itihāsapurāṇābhyāṃ śravaṇaṃ surasainyapa || 34 ||
[Analyze grammar]

śrāddhaṃ kurvanti ye mahyaṃ bhakṣyabhojyairanekaśaḥ |
na karoti tathā prītiryathā pustakavācanam || 35 ||
[Analyze grammar]

karṇaśrāddhe yathā prītirmama syātsurasattama |
na tathā jāyate prītirbhojyaśrāddhe tathaiva ca || 36 ||
[Analyze grammar]

atha kiṃ bahunoktena nānyatprītikaraṃ mama |
puṇyākhyānādṛte deva guhyametatprakītitam || 37 ||
[Analyze grammar]

yaścāyamaparo vipra ihāyato narottamaḥ |
ayamāsīddivajaśreṣṭhastasminneva purottame || 38 ||
[Analyze grammar]

ekadā tu gataścāyaṃ dharmaśravaṇamuttamam |
śrotuṃ bhaktyā ddvijaśreṣṭha śraddhayā parayā vṛtaḥ || 39 ||
[Analyze grammar]

śrutvā tatra tato bhaktyā puṇyākhyānamanuttamam |
kṛtvā pradakṣiṇaṃ tasya vācakasya mahātmanaḥ |
eṣa vipro'maraśreṣṭha dattavānsvarṇamāṣakam || 40 ||
[Analyze grammar]

dattvā tu dakṣiṇāṃ tasmai vācakāyāmitaujase || 1 ||
[Analyze grammar]

ānandamagamadvipraḥ prāptavānkāñcanaṃ yathā || 41 ||
[Analyze grammar]

etaddhi saphalaṃ cāsya na cānyatkṛtavānayam |
yadanena kṛtā pūjā vācakasya mahātmanaḥ |
phalaṃ hi karmaṇastasya yanmayā pūjitaḥ svayam || 42 ||
[Analyze grammar]

vācakaṃ pūjayedyastu śraddhābhaktisamanvitaḥ |
tenāhaṃ pūjitaḥ syāṃ vai ko viṣṇuḥ śaṅkarastathā || 43 ||
[Analyze grammar]

vācakaṃ bhojayedyastu bhaktyā bhojyeranuttamaiḥ |
tenāhaṃ pūjitaḥ syāṃ vai daśa varṣāṇi pañca ca || 44 ||
[Analyze grammar]

na yamo na yamī cāpi na mando na manustathā |
tapatī na tathānviṣṭā yatheṣṭo vācako mama || 45 ||
[Analyze grammar]

vācake satkṛte deva bhojite surasainyapa |
tṛptirbhavati me deva saṃvatsaraśatadvayam || 46 ||
[Analyze grammar]

na kevalaṃ mama prītirvācake bhojite bhavet |
kṛtsnaśo devatānāṃ ca indrādīnāṃ tathā bhavet || 47 ||
[Analyze grammar]

brahmaviṣṇuśivādīnāṃ sa ceṣṭho vācako mama |
prīte tasmindevatāḥ syuḥ sarvāḥ prītā na saṃśayaḥ || 48 ||
[Analyze grammar]

ityetatkathitaṃ sarvamābhyāṃ karma mahābala || 49 ||
[Analyze grammar]

na cānyaccakratuḥ karma kimanyacchrotumicchasi |
etaddṛṣṭvāhamāścaryaṃ tavābhyāśamihāgataḥ |
kimatra tathyaṃ deveśa kathyatāṃ kautukaṃ mama || 50 ||
[Analyze grammar]

śrutvā kumāravacanaṃ sarvalokapitāmahaḥ || 51 ||
[Analyze grammar]

brahmovāca |
hanta bhoḥ sādhu puṇyo'si nāsti tulyastvayāparaḥ |
yaddṛṣṭau bhavatā tau hi supuṇyau puṇyakāriṇau || 52 ||
[Analyze grammar]

yaduktaṃ bhānunā vatsa tattathā nānyathā bhavet |
yadāsīnme mukhaṃ putra prathamaṃ lokapūjitam || 53 ||
[Analyze grammar]

tasmādetāni sarvāṇi nirgatāni samantataḥ |
itihāsapurāṇāni lokānāṃ hitakāmyayā || 54 ||
[Analyze grammar]

yathaitāni mameṣṭāni purāṇāni mahāmate |
na tathā vai caturvedī na cāṅgini mahāmate || 55 ||
[Analyze grammar]

śṛṇvantyetāni ye bhaktyā nityaṃ śraddhāsamanvitāḥ |
dattvā tu vācake vṛttiṃ te gacchanti paraṃ padam || 56 ||
[Analyze grammar]

dharmārthakāmamokṣāṇāṃ spaṣṭīkaraṇamuttamam |
itihāsapurāṇāni mayā sṛṣṭāni suvrata || 57 ||
[Analyze grammar]

catvāro ya ime vedā gūḍhārthāḥ satataṃ smṛtāḥ |
atastvetāni sṛṣṭāni bodhāyaiṣāṃ mahāmate || 58 ||
[Analyze grammar]

yastu kārayate nityaṃ dharmaśravaṇamuttamam |
ādityādbhāskaraṃ prāpya yāti tatparamaṃ padam || 59 ||
[Analyze grammar]

dattvā tu dakṣiṇāṃ tatra ādityasya puraṃ vrajet |
kimāścaryaṃ suraśreṣṭha dānapātraṃ hi tatparam || 60 ||
[Analyze grammar]

yathā devavaro lekho yathā hetiḥ paraṃ paviḥ |
brāhmaṇānāṃ tathā śreṣṭho vācako nātra saṃśayaḥ || 61 ||
[Analyze grammar]

hetiryathā tejasāṃ tu sarasāṃ sāgaro yathā |
tathā sarvadvijebhyastu vācakaḥ pravaraḥ smṛtaḥ || 62 ||
[Analyze grammar]

vācakaṃ pūjayedyastu naro bhaktipuraḥ saram |
pūjitaṃ sakalaṃ tena jagatyānnātra saṃśayaḥ || 63 ||
[Analyze grammar]

satyamuktaṃ na sandeho bhānunā matkulodvaha |
vācakena samaṃ pātraṃ na jātvanyadbhavetkvacit || 64 ||
[Analyze grammar]

tacchrutvā brahmaṇo vākyaṃ kumāro vākyamabravīt || 65 ||
[Analyze grammar]

aho hi dhanyatā tasya puṇyaśravaṇakāriṇaḥ |
dānaṃ ca dadato'tyarthaṃ puṇyatā vācakāya vai || 66 ||
[Analyze grammar]

brahmovāca |
itthaṃ diṇḍe sadā yastu devadevasya mandire |
kuryāttu dharmaśravaṇaṃ sa yāti paramāṃ gatim || 67 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 94

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: